अष्टाध्यायी (शिक्षापरिभाषादिसहिता)

विकिस्रोतः तः
अष्टाध्यायी (शिक्षापरिभाषादिसहिता)
[[लेखकः :|]]
१८९७

श्रीः ।
अष्टाध्यायी।
श्रीमहर्षि -
पाणिन्याचार्य विरचिता.

शिक्षा, परिभाषापाठ, अष्टाध्यायी, गणपाठ, धातु-
पाठ, लिङ्गानुशासनपाठ सहिता अकारा-
धनुक्रमावतारितसूत्रसूची परिष्कृता ।
सेयम्
मुम्बघ्यां
खेमराज श्रीकृष्णदास इत्यनेन
स्वकीये "श्रीवेङ्कटेश्वर” मुद्रणालये
मुद्रयित्वा प्रकाशिता ।
संवत् १९५४, शके १८१९.
अत्रसर्वैस्वत्त्वं यन्त्राध्यक्षस्य वशगम् ।

श्रीः ।

अथ शिक्षा | अथ शिक्षां प्रवक्ष्यामि पाणिनीयं मतं यथा । शास्त्रानुपूर्व्यं तद्विद्याद्यथोक्तं लोकवेदयोः ॥ १ ॥ प्रसिद्धमपि शब्दार्थमविज्ञातमबुद्धिभिः । पुनर्व्यक्तीकरिष्यामि बाच उच्चारणे विधिम् ॥ २ ॥ त्रिषष्टिश्चतुःषष्टिर्वा वर्णाः शंभुमते मताः । प्राकृते संस्कृते चापि स्वयं प्रोक्ताः स्वयंभुवा ॥ ३ ॥ स्वरा विंशतिरेकश्च स्पर्शानां पञ्चविंशतिः । यादयश्च स्मृता ह्यष्टौ चत्वारश्च यमाः स्मृताः ॥४॥ अनुस्वारो विसर्गचपिपराश्रितौ । दुःस्पृष्टश्चेति विज्ञेयो ऌकारःद्भुत एव च ॥ ५ ॥ १ ॥ आत्मा बुद्धया स्मेत्य़ार्थान्मनो युद्धे विवक्षया । मनः कायाग्निमाहन्ति स मेरयति मारुतम् ॥ ॥ मारुतस्तूरसि चरन्मन्द्रं जनयति स्वरम् । मातः सवनयोगं तं छन्दोगायत्रमाश्रितम् ॥ ७ ॥ कण्ठे माध्यंदिनयुगं मध्यमं त्रैष्टुभानुगम् । तारं तार्तौयसवनं शीर्षण्यं जागतानुगम् ॥ ८ ॥ सोदीर्णो मूर्ध्यभिहतो बक्रमापद्य मारुतः । वर्णाञ्जनयते तेषां विभागः पञ्चधा स्मृतः । ॥ ९ ॥ स्वरतः कालतः स्थानात्मयत्नानुप्रदानतः । इति वर्णविदः माहुर्निपुर्ण तन्निवो- घत ॥ १० ॥ २ ॥ उदात्तश्चानुदात्तश्च स्वरितश्च स्वरास्त्रयः । ह्रस्वो दीर्घः लत इति काळतो नियमा अचि ॥ ११ ॥ उदात्ते निषाद्गान्धारावनुदात्तं ऋषभधैवतौ । स्वरित- प्रभवा ह्येते षड्जमध्यमपञ्चमाः ॥ १२॥ अष्टौ स्थानांनि वर्णानामुरः कण्ठः शिरस्तथा ॥ जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च ॥ १३ ॥ ओभावश्च विवृत्तिश्च शपसा रेफ एव च । जिह्वामूलमुपध्मा च गतिरष्टविधोप्मणः ॥ १४ ॥ यद्योभावमसंधानमुकारादि. परं पदम् । स्वरान्तं तादृशं विद्याद्यदन्यद्वयक्तमूष्मणः ॥ १५ ॥ ३ ॥ हकारं पञ्चमै- र्युक्तमन्तस्थाभिश्च संयुतम् । औरस्यं तं विजानीयात्कण्ठ्यमाद्दुरसंयुतम् ॥ १६ ॥ कण्ठ्यावहाविचुयशास्ताळव्या ओष्ठनाबुपू । स्युर्मूर्धन्या ऋटुरषा दन्त्या तुलसाः स्मृताः ॥ १७ ॥ जिह्वामूळे तु कुः मोक्तो दन्त्योष्ठ्यो वः स्मृतो बुधैः । ऐऐ तु कण्ठताळव्या- वोऔौ कण्ठोष्ठजौ स्मृतौ ॥१८॥ अर्धमात्रा तु कण्ठ्या स्यादेकारैकारयोर्भवेत् । ओका- रौकारयोर्मात्रा तयोर्विवृतसंवृतम् ॥ १९॥ संवृतं मात्रिकं ज्ञेयं विवृतं तु द्विमात्रिकम् । घोषा वा संवृताः सर्वे अघोषा विवृताः स्मृताः ॥ २० ॥ ४॥ स्वराणामूष्मणां चैव वित्रृतं करणं स्मृतम् । तेभ्यो॒ोऽपि विवृतावेङौ ताभ्यामैची तथैव च ॥ २१ ॥ अनुस्वार- यमानां च नासिकास्थानमुच्यते । अयोगवाहा विज्ञेया आश्रयस्थानभागिनः ॥ २२ ॥ अलाबुबीणानिर्घोषो दन्त्यमूल्यस्वराननु । अनुस्वारस्तु कर्तव्यो॒ नियं, न्ोः शषसेषु चु ॥ २३ ॥ अनुस्वारे विवृत्यां तु वि॒िरामे चाक्षरदये । द्विरोष्ठ्यौ तु विगृहीयाद्यत्रकार- वकारयोः ॥ २४ ॥ व्याघ्री 'यथा हरेत्पुनान्दष्ट्राभ्यां न च पीडयेत् । भीता पतनभेदाभ्यां तद्वदर्णान्प्रयोजयेत् ॥ २५ ॥ ५ ॥ यथा सौराष्ट्रात इत्यभिभाषते । एवं शिक्षा | .. रङ्गाः प्रयोक्तव्याः खे अराँ इव खेदया ||२६ ॥ रङ्गवर्ण मयुञ्जीरो यसेत्पूर्वमक्षरम् । दीर्घस्वरं प्रयुञ्जीयात्पश्चान्नासिक्यमाचरेत् ||२७|| हृदयें चैकमात्रस्तुअर्धमात्रस्तु मूर्धनि। नासिकायां तथार्धं च रद्ङ्गस्यैवं द्विमात्रता ||२८ || हृदयादुत्करे तिष्ठन्कांस्येन स्वमनु स्वरन् । मार्दवं च द्विमात्रं च जघन्वाँ इति निदर्शनम् ॥ २९ ॥ मध्ये तु कम्पयेत्कम्प - मुभौ पार्श्वों समौ भवेत् । सरङ्गं कम्पयेत्कम्पं रथीवेति निदर्शनम् ॥ ३० ॥ एवं वर्णाः प्रयोक्तव्या नाव्यक्ता न च पीडिताः । सम्यग्वर्णमयोगेण ब्रह्मलोके महीयते ॥ ३१॥६॥ गीती शीघ्री शिरःकम्पी तथा लिखितपाठकः । अर्थज्ञोऽल्पकण्ठश्च षडेते पाठकाधमाः ॥ ३२ ॥ माधुर्यम॒क्ष॑र॒व्यक्तिः पदच्छेदस्तु सुस्वरः । धैर्य लयसमर्थ च षडेते पाठका गुणाः ॥ ३३९॥ प्रङ्कितं भीतमुघुटमव्यक्तमनुनासिकम् । काकस्वरं रसि गतं तथा स्थानविवर्जितम् ॥ ३४ ॥ उपांशु दष्टं त्वरितं निरस्तं विलम्बितं गद्गदितं प्रगीतम् । 'निप्पीडितं ग्रस्तपदाक्षरं च वन्न दीनं न तु सानुनास्यम् ॥ ३५ ॥ प्रातः पठेन्नित्य- मुरःस्थितेन स्वरेण शार्दूळरुतोपमेन । मध्यंदिने कण्ठगतेन चैव चक्राह्वसंकूजितसन्नि- भेन ॥ ३६॥ तारं तु विद्यात्सवनं तृतीयं शिरोगतं तच्च सदा प्रयोज्यम् । मयूरहंसा- न्यभृतस्वराणां तुल्येन नादेन शिरःस्थितेन ॥ ३७॥ अचोऽस्पृष्टा यणस्त्वीपन्ने मस्पृष्टाः शरः स्मृताः । शेषाः स्पृष्टा हलः मोक्ता निवोधांनुमदानतः ॥ ३८॥ यमोऽनुनासिकान ह्वो नादिनो ह झषः स्मृताः। ईषन्नादा यणो जश्व श्वासिनस्तु खफादयः ॥ ३९॥ ईष- च्छुासांश्चरो विद्याद्गोर्षामैतत्प्रचक्षते । दाक्षीपुत्रः पाणिनिना येनेदं व्यापितं भुवि॥४०॥ छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते । ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते ॥ ४१ ॥ शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम् । तस्मात्साद्गमर्थ त्येव ब्रह्म- लोके महीयते ॥ ४२ ॥ ८ ॥ उदात्तमाख्याति वृतोऽनां मदेशिनीमूल निविष्टमूर्धा। उपान्तमध्ये स्वरितं धृतं च कनिष्ठिकायामनुदात्तमेव ॥ ४३ ॥ उदात्तं प्रदेशिनीं विद्या- त्प्रचयं मध्यतोऽङ्गुलिम् । निहतं तु कनिष्ठिक्यां स्वरितोपकनिष्ठिकाम् ||४४ || अन्तो- दात्तमायुदात्तमुदात्तमनुदात्तं नीचस्वरितम् | मध्योदात्तं स्वरितं ह्युदात्तं त्र्युदात्तमिति नवपदशय्या ॥४५॥ अङ्घ्रिः सोमः प्र वो वीर्यं हविषां स्वर्बृहस्पतिरिन्द्रावृहस्पती । अग्नि- रित्यन्तोदात्तं सोम इत्यायुदात्तं मेत्युदात्तं व इत्यनुदात्तं वीर्यं नीचस्वरितम् ॥ ४६ ॥ हविषां मध्योदात्तं स प्रति स्वरितम् । वृहस्पतिरिति द्वयुदात्तमिन्द्रावृहस्पती इति त्र्यु- दात्तम् ॥४७ ॥ अनुदात्तो हृदि ज्ञेयो मूर्युदात्त उदाहृतः। स्वरितः कर्णमूलीयः सर्वास्ये. मचयः स्मृतः ॥ ४८ ॥ ९ ॥ चाषस्तु वदते मात्रां द्विमात्रं त्वेव वायसः । शिखी रौति त्रिमात्रं तु नकुलस्त्वर्धमात्रकम् ॥ ४९ ॥ कुतीर्थादागतं दग्धमपवर्णं च भक्षितम् । न तस्य पाठे मोक्षोऽस्ति पापाहेरिव किल्विषात् ॥ ५० ॥ सुतीर्थांदागतं व्यक्तं स्वाम्नाय्यं सुर्व्यवस्थितम् । सुस्वरेण सुबके मयुक्तं ब्रह्म राजते ॥ ५१ ॥ मन्त्रो हीनः स्वरतो वर्षातो वा मिथ्यामयुक्तो नरममाहू | सवाग्वजो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वर- / शिक्षा | तोपराधात् ॥ ५२ ॥ अवक्षरं हनायुष्यं विस्वरं व्याधिपीडितम् । अक्षताशस्त्ररूपेण वज्रं पतति मस्तके ॥ ५३॥ हस्तहीनं तु योऽधीते स्वरवर्णविवर्जितम् । ऋग्यजुःसाम- भिर्दग्धो वियोनिमंधिगच्छति ॥ ५४॥ हस्तेन वेदं योऽधीते स्वरवर्णार्थसंयुतम् । ऋग्यजुः- सामभिः पूतो ब्रह्मलोके महीयते ॥ ५५॥१०॥ शंकरः शांकरीं मादाद्दाक्षीपुत्राय धीमते । वाङ्मयेभ्य: समाहृत्य देवीं वाचमिति स्थितिः ॥ ५६ ॥ येनाक्षरसमानायमधिगम्य महेश्वरात् । कृत्स्नं व्याकरणं मोक्तं तस्मै पाणिनये नमः ॥ ५७ ॥ येन धौता गिरः पुंसां 'विमलैः शब्दबारिभिः । तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः ॥ ५८ ॥ अज्ञानान्ध- स्य लोकस्य ज्ञानाञ्जनशलाकया | चक्षुरुन्मीलितं येन तस्मै पाणिनये नमः ॥ ५९ ॥ त्रिनयनमभिमुखनिःसृतामिमांय इह पठेत्प्रयता सदा द्विजः । स भवति धनधान्यपशु- 'पुत्रकीर्तिमानतुलं च सुखं समभुते दिवीतिदिवीति ॥६०॥ ११ ॥ अथ शिक्षामात्मोदा- तथ्व हकारं स्वराणां यथागीत्यचोस्पृष्टोदात्तं चाषस्तु शंकर एकादश || इति शिक्षा॥ श्रीः ।. अथ - परिभाषापाठः । व्याख्यानतो विशेषप्रतिपत्तिर्न हि संदेहादुलक्षणम् ॥ १ ॥ यथोद्देशं संज्ञापरिभाषम् ॥ कार्यकालं संज्ञापरिभाषम् ॥ अनेकान्ता ( एकान्ताः ) अनुबन्धाः ॥ नानुवन्धकृतमने- काल्त्वम् || नानुबन्धकृतमनेजन्तत्वम् ॥ नानुबन्धकृतमसारूप्यम् ॥ उभयगतिरिह भवति ॥ कार्यमनुभवन् हि कार्यों निमित्ततया नाश्रीयते ॥ यदागमास्तगणीभूता- स्तग्रहणेन ·गृह्यन्ते ॥ निर्दिंश्यमानस्यादेशा भवन्ति ॥ यत्रानेकविधमान्तयं तत्र स्थानत आन्तयै बलीयः ॥ अर्थवग्रहणे नानर्थकस्य ग्रहणम् ॥ गौणमुख्ययोर्मुख्य कार्यसंमत्ययः ॥ अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधिं प्रयोजयन्ति ॥ एक योगनिर्दिष्टानां सह वा मवृत्तिस्सह वा निवृत्तिः ॥ एकयोगनिर्दिष्टानां क्वचिदेकदे- शोऽप्यनुवर्तते ॥ भाव्यमानेन सवर्णानां ग्रहणं न ॥ भाव्यमानोऽप्युकारस्सवर्णान्ः गृह्णाति ॥ वर्णाश्रये नास्तिं प्रत्ययलक्षणम् | उणादयोऽव्युत्पन्नानि मातिपदिकानि ॥ प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम् ॥ प्रत्ययग्रहणे चापञ्चम्याः ॥ उत्तरपदाधिकारे प्रत्ययग्रहणे न तद्न्तग्रहणम् ॥ स्त्रीप्रत्यये चानुपसर्जने न ॥ संज्ञा- विधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति ॥ कृग्रहणे गतिकारकपूर्वस्यापि ग्रहणम् ॥ पदाङ्गाधिकारे तस्य च तदन्तस्य || व्यपदेशिवदेकस्मिन् निमित्तसद्भावात् ॥ ग्रहण_ वता मातिपदिकेन तदन्तविधिर्नास्ति || व्यपदेशिवद्भावोऽमातिपदिके न ॥ यस्मिन्वि धिस्तदादावल्ग्रहणे ॥ सर्वो द्वन्दो विभाषैकवद्भवति ॥ सर्वे विधयश्छन्दसि विकल्प्य- न्ते ॥ प्रकृतिबदनुकरणं भवति ॥ एकदेशविकृतमनन्यवत् ॥ पूर्वपरनित्यान्तरङ्गापवा- दानामुत्तरोत्तरं बलीयः ॥ पुनःप्रसङ्गविज्ञानात्सिद्धम् || सकृद्गतौ विप्रतिषेधे यदा- घितं तदाधितमेव || विकरणेभ्यो नियमो वलीयान् || परान्नित्यं वलवत् || शब्दान्तर- स्य प्रानुवन्विधिरनित्यो भवति ॥ शब्दान्तरात्मानुवतः शब्दान्तरे मानुवतश्चानित्यत्वम् ॥ लक्षणान्तरेण प्राप्नुवन्विधिरनित्यः ॥ क्वचित्कृताकृतमसङ्गमात्रेणापि नित्यता ॥ यस्य म्च लक्षणान्तरेण निमित्तं विहन्यते न तदनित्यम् ॥ यस्य च लक्षणान्तरेण निमित्तं विहन्यते तदप्यंनित्यम् || स्वरभिन्नस्य च माप्नुवन्विधिरनित्यः || असिद्धं बहिरङ्ग- मन्तरङ्गे ॥ नाजानन्तर्ये वहिष्मतिः ॥ अन्तरङ्गानपि विधीन् बहिरङ्गो लुगू बाधते ॥ पूर्वोत्तरपदनिमित्तकार्यात्पूर्वमन्तरङ्गोऽप्येकादेशो न ॥ अन्तरङ्गानापे विधीन् बहिरङ्गो ल्यपू वाघते ॥ वार्णादांग बलीयो भवति ॥ अकृतव्यूहाः पाणिनीयाः॥अन्त- रङ्गादपवादो बलीयान् ॥ येन नामाप्ते यो विधिरारभ्यते स तस्य बाधको भवति ॥ परिभाषापाठः । चचिदपवादविषयेऽप्युत्सर्गोऽभिनिविशते || पुरस्तादपवादा अनन्तरान्विधीन् बाघन्ते नोत्तरान् ॥ मध्येऽपवादाः पूर्वान्विधीन्वाधन्ते नोत्तरान् || अनन्तरस्य विधिर्वा भवति `प्रतिषेधो वेति ॥' पूर्व ह्यपवादा अभिनिविशन्ते पश्चादुत्सर्गाः ॥ प्रकल्प्यं चापवादविष- यं तत उत्सर्गोऽभिनिविते ॥ उपसंजनिष्यमाणनिमित्तोऽप्यपवाद उपसंजातं निमित्त- मप्युत्सर्गं बाधत इति॥अपवादो यद्यन्यत्र चरितार्थस्तर्ह्यन्तरङ्गेण बाध्यते॥अभ्यासंविका- रेषु बाध्यबाधकभावों नास्ति । ताच्छीलिकेषु वासरूपविधिंनोस्ति ॥ तल्युट्तुमुन्खलर्येषु चासरूपविधिर्नास्ति ॥ लादेशेषु वासरूपविधिर्नास्ति ॥ उभयनिर्देशे पञ्चमीऩिर्देशो बली- यान्॥मातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम् ॥ विभक्तौ लिङ्गविशिष्टाग्रहणम् ॥ सूत्रे लिङ्गवचनमतन्त्रम् ॥ नञिवयुक्तमन्यसदृशाधिकरणे तथा ह्यर्थगतिः॥ गतिकारकोपपदान! कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः ॥ सांमतिकाभावे भूतपूर्वगतिः ॥ बहुव्रीहौ तगुणसंविज्ञानमपि ॥ चानुकृष्टं नोत्तरत्र || स्वरविधौ व्यञ्जनमविद्यमानवत् ॥ हस्वरमाप्तौ व्यञ्जनमविद्यमानवत् || निरनुबन्धकग्रहणे न सानुबन्धकस्य ग्रहणम् ॥ तदनुबन्धकग्रहणे नातदनुबन्धकस्य ग्रहणम् ॥ क्वचित्स्वार्थिकाः प्रकृतितो लिङ्गवचनान्य- तिवर्तन्ते || समासान्तविधिरनित्यः ॥ सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य ॥ संनियोगशिष्टानामन्यतरापाये उभयोरप्यपायः ॥ ताच्छीलिके णेऽणकृतानि भवन्ति ॥ बातोः कार्यमुच्यमानं तत्मत्यये भवति ॥ तन्मध्यपतितस्तद्ग्रहणेन गृह्यते ४ छुग्विकरणाळुग्विकरणयोरलुग्विकरणस्य || प्रकृतिग्रहणे ण्यधिकस्यापि ग्रहणम् || अङ्गवृत्ते पुनर्वृत्तावविधिः ॥ संज्ञापूर्वकविधेरनित्यत्वम् ॥ आगमशास्त्रमनित्यम् ॥ गणकार्यमनित्यम् ॥ अनुदात्तत्त्वलक्षणमात्मनेपद्मनित्यम् || नञ्चटितंमनित्यम् || आतिदेशिकमनित्यम् || सर्वविधिभ्यो लोपविधिरिविधिश्च बलवान् ॥ प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणम् ॥ विधौ परिभाषोपतिष्ठते नानुवादे ॥ उपपदविभक्तेः कार- कविभक्तिर्बलीयसी ॥ अन्त्यविकारेऽन्त्यसदेशस्य ॥ नानर्थकेऽलोन्त्यविधिरनभ् कारे ॥ प्रधानामधानयोः प्रधाने कार्यसंप्रत्ययः ॥ अवयवप्रसिद्धेः समुदायप्रसिद्धि - लीयसी || व्यवस्थितविभाषयापि कार्याणि क्रियन्ते ॥ विधिनियमसंभवे विधिरेव न्या- - यान् ॥ सामान्यातिदेशे विशेषानतिदेशः ॥ प्रत्ययाप्रत्यययोः प्रत्ययस्यैव ग्रहणम् ॥ ·सहचारतासहचारतयोस्सहचारितस्यैव ग्रहणम् ॥ श्रुतानुमितयोः श्रुतसम्बन्धो बली- यान् ॥ लक्षणमतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् ॥ गामादाग्रहणेष्वविशेषः ॥ प्रत्येकं वाक्यपरिसमाप्तिः ॥ क्वचित्समुदायेऽपि ॥ अभेदका गुणाः ॥ बाधकान्येव पनेपातनानि ॥ पर्जन्यवल्लक्षणमवृत्तिः ॥ लक्ष्ये लक्षणं सकृदेव प्रवर्तते ॥ निषेधाश्च परिभाषापाठः । वलीयांसः ॥ अनिर्दिष्टार्था: प्रत्ययाः स्वार्थे ॥ योगविभागादिष्टसिद्धिः || पर्यायशब्दानां लाघवगौरवचर्चा नाद्रियते ॥ ज्ञापकसिद्धं न सर्वत्र ॥ पूर्वंत्रासिद्धीयमदित्वे ॥ एकं- स्या आकृतेश्ररितः प्रयोगो द्वितीयस्यास्तृतीयस्याश्च न भविष्यति ॥ संप्रसारणं तदा श्रयं च कार्ये वळवत् ॥ कचिद्विकृतिः प्रकृतिं गृह्णाति ॥ औपदेशिकमायोगिकयोरौपढ़े- शिकस्यैव ग्रहणम् ॥ श्तिपा शपाऽनुबन्धेन निर्दिष्ट यद्गणेन च ॥ यत्रैकाल्यहणं चैव यश्चैतानि न यङ्छुकि ॥ पदगौरवाद्योगविभागो गरीयान् || अर्धमात्रालाघवेन पुत्रो त्सवं मन्यन्ते वैयाकरणाः ॥ इति परिभाषापाठः समाप्तः ॥ शुभं भूयात् || श्रीः । पाणिनीय सूत्राऽष्टाध्यायी । श्रीगणेशाय नमः | प्रथमोऽध्यायः । येनाक्षरसमाम्नायमधिगम्य महेश्वरात् || कृत्स्नं व्याकरणं मोक्तं तस्मै पाणिनये नमः ॥ १ ॥ येन धौता गिरः पुंसां विमलैः शब्दवारिभिः ॥ तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः ॥ २ ॥ अइउण् १ ऋऌक् २ एओङ् ३ ऐऔच् ४ हयवरट्र ५ लण् ६ ञमङणनम् ७ झभञ् ८ घढघष ९ जबगडदश १० खफछठथचट- तव ११ कपय् २२ शषसर १३ हळू १४ इति प्रत्याहारसूत्राणि । अ० पा० सू० सूत्राणि । । १ । १ उत्रः १/१/२ ॐ सूत्राणि । वृद्धिरादे अदे गुण: इको गुणवृद्धी न धातुकोप आर्धधातुके किति च दीधीनेवीटाम् हलोऽनन्तराः संयोगः मुखनासिकावचनोऽनुनासिकः तुल्यास्यमयत्नं सवर्णम् नाऽऽज्झौ ईदूदेद्द्विवचनं प्रगृह्यम् अदसो मात् शे १।१।१८ १ । १ । १९ १।१।२० १।१।२१ १ | १ | २२ १ | १ | २३ १ । १ । २४ १ । १ /२५ १ । १ । १० तक्तवतू निष्ठा १ | १ | २६ १ । १ । ११ सर्वादीनि सर्वनामानि १। १।२७ १ । १ । १२ विभाषा दिक्समासे बहुव्रीहौ १ | १ | २८ १ । १ । २९ १ | १ | ३| ईदूतौ च सप्तम्यर्थे । १ । ४ दा धा ध्वदाप् १ । १।५ आद्यन्तवदेकस्मिन् १ | १ | ६ | तरप्तमपौ घः १।१ ७ बहुगणवतुडति संख्या १ । १ ।८ ष्णान्ता षट् १ । १ । ९ डति च अ० पा० सू० १। १ । १७ १ | १ | १३ न बहुव्रीहौ निषात एकाजनाङ् १ । १ । १४ तृतीयासमासे ओव् १ । १ । १५ इन्द्वे च सम्बुद्धौ शाकल्यस्येतावनार्षे १ | १ | १६ | विभाषा जसि १।१ । ३० १ | १ | ३१ १ | १ | ३२ अ० पा० सू० १।१।५९ १।१।६० प्रत्ययस्य लुकूलुलुपः १ | १ | ६१ प्रत्ययलोपे प्रत्ययलक्षणम् १ । १ । ६२ न लुमताङ्गस्य १ | १ | ६३ अन्तरं वहिर्योगोपसंव्यानयोः १ | १ | ३६ अचोऽन्त्यादि टि १।१।६४ १ । १ । ३७ अलोन्त्यात्पूर्व उपधा १ | १ | ६५ १ । १ । ३८ तस्मिन्नितिनिर्दिष्टे पूर्वस्य १ । १ । ६६ १ । १ । ३९ तस्मादित्युत्तरस्य २।१।६७ १।१ । ४० सूत्राणि । प्रथमचरमतथाल्पार्धकतिपयने- माश्र पूर्वपरावरदक्षिणोत्तरापराध राणि व्यवस्थायामसंज्ञायाम् १ । १ । ३४ स्वमज्ञातिधनाख्यायाम् १ | १ | ३५ स्वरादिनिपातमव्ययम् तद्धितश्चासर्वविभक्तिः अष्टाध्यायी-- अ० पा० सू० सूत्राणि । | द्विर्वचनेऽचि १ | १ | ३३ अदर्शनं लोपः कृन्मेजन्तः क्त्वातोसुन्कसुनः अव्ययीभावश्च शि सर्वनामस्थानम् मुडनपुंसकस्य नवेति विभाषा इग्यणः सम्मसारणम् आद्यन्तौ टकतो मिदचोन्त्यात्परः एच इग्घ्रस्वादेशे षष्ठी स्थानेयोगा स्थानेऽन्तरतमः उरण रंपरः अलोन्त्यस्य ङिच्च आदे: परस्य अनेकाशसर्वस्य स्थानिवदादेशोऽनल्विधौ अचः परस्मिन्पूर्वविधौ न पदान्तद्विर्वचनवरेयलो- यस्वर सवर्णाऽनुस्वार- स्वं रूपं शब्दस्याऽशब्दसंज्ञा १ । १ । ६८ अणुदित्सवर्णस्य चाऽप्रत्ययः १ । १ । ६९ १।१ । ७० १ । १ । ४१ १ । १ । ४२ | तपरस्तत्कालस्य १ । १ । ४३ आदिरन्त्येन सहेता १।१ । ७१ १। १ । ७२ १ | १ | ४४ | येन विधिस्तदन्तस्य १ | १ | ४५ वृद्धिर्यस्यांचामादस्तद्धम् १ | १ | ७३ १ । १ । ४६|त्यदादीनि च १ | १ | ४७ एङ् माचांदेशे १।१।७४ १। १ । ७५ १ । १ । ४८ वृद्धिंराद्यन्तवदव्ययीभावः । १ । ४९ | प्रत्ययस्यलुकूपञ्चदश || इति १ । १ । ५० मंथमाध्यायस्य मथमः पादः ॥ १ ॥ १ । १ । ५१ गाङ्कुटादिभ्योऽङित् १ | २ । १ १।२।२ । १ । ५२ | विज इटू १ । १ । ५३ विभाषोर्णोः १ ।२।३ १।२।४ ।२।५ । १ । ५४ | सार्वधातुकमपित् १/२ | ६ । १ । ५५ असंयोगांल्लिङ्कित् १ | २ | ५६ इन्धिभवतिभ्यां च १ । १ । ५७ मृडमृदगुधकुषंक्किशवदवसः क्त्वा १।२ । ७ | रुदविदर्मुषग्रहिस्वपिमच्छः संश्च १ | २ | ८ १।२।९ १/२ | १० इको झलूं दीर्घजची॑वधिषु १ | १ | ५८ हलन्ताचं सूत्राणि । लिसिचावात्मनेपदेषु उध वा गमः हनः सिच् यमो गन्धने विभाषोपयमने स्थाष्वोरिच नक्त्वा सेट् निष्ठा शीजूस्विदिमिदिक्ष्वि- दिधृषः मृषस्तितिक्षायाम् उदुपधाद्धावांदिकर्मणोर- न्यतरस्याम् पूड: क्त्वा च नोपधात्थफान्ताद्वा सूत्रपाठः । अ० पा० सू० / सूत्राणि : १ / २ / १ | २ | उच्चस्तरांवा वषट्कारः विभाषा छन्दसि ११ / न सुब्रह्मण्यायां स्वरित- १ | २ | १२ | स्य तदात्त: १ । २ । १३ देवब्रह्मणोरनुदात्त: १ । २ । १४ स्वरितात्संहितायामनु- १५ | दात्तानाम् १ | २ | १ | २ | १७ व्रतरः १६ | उदात्तस्वरितपरस्य स- १ । २ । १८ | भपृक्त एकालू प्रत्ययः तत्पुरुषः समानाधिकरणः कर्मधारयः मथमानिर्दिष्टं समास उ- १/२ / २१ १/२/२२] पसर्जनम् एकविभक्तिचापूर्वनिपाते अर्थवदधातुरमत्ययः मा तिपदिकम् १ | २ | २३|कृत्तद्धिंतसमासाश्च १ । २ । २४ हूस्वो नपुंसके प्रातिप- १ | २ | १९ १ । २ । २० वञ्चिलुञ्च्यृतश्च तृषिमृषिकशेः काश्यपस्य १ | २ | २५ | दिकस्य रलोव्युपधाद्धलादेः संश्च उकालोऽज्झस्वदीर्घप्ठतः १ | २ | २६ गोस्त्रियोरुपसर्जनस्य १ | २ | २७ लुक् तद्धितलुकि अचश्च उच्चैरुदात्त: नीचैरनुदात्त: समाहारः स्वरितः तस्यादित उदात्तमर्च- १ १ २ । ३२ हूस्वम् एकश्रुतिदूरात्सम्बुद्धौ यज्ञकर्मण्यजपन्यूंखसामसु १ | २ | ३४ १ | २ | ३३ अ० पा० सू० १।२।३७ १ ।२.१.३८ १ | २ | ३९ १।२।४० १ | २ | ४१ १ | २ | ४२ १ | २ | ४३ १ | २ | ४४ १।२।४५ १ | २ | ४६ १।२ । ४७ १।२ । ४८ १ | २ | ४९ १ | २ |.५० १/२ / ५१ १ | २ | २८ इद्गोण्याः १ | २ | २९ लुपि युक्तवव्यक्तिवचने १ १ २ ॥ ३० | विशेषणानां चाऽजातेः १ | २ | ३१ | तदशिष्यं संज्ञाप्रमाणत्वात् १ | २ | ५३ १/२ / ५२ १।२ । ५४ लुब्योगाऽमख्यानात् योगममाणे च तद्भावे- ऽदर्शनं स्यात् प्रधानमत्ययार्थवचनमर्थस्या- १।२ । ५५ १ १२ १३५ इन्य प्रमाणत्वात् १ | २ | ५६ १ । २ ।.३६ / कालोपसर्जने च तुल्यम् १।२ । ५७ १० सूत्राणि । जात्याख्यायामे कस्मिन् बहुवचनम न्यतरस्याम् अस्मदो द्वयोश्च अष्टाध्यायी- अ० पा० सू०। सूत्राणि । आदिजिंटुडवः १ | २ । ५९ चुटू फल्गुनीमोष्ठपदानां च नक्षत्रे१ । २ । ६० छन्दसि पुनर्वस्वोरेकवचनम् १ ॥२ | ६१ विशाखयोश्च स्याम् पिता मात्रा १ । २ । ५८ षः प्रत्ययस्य तिष्यपुर्नवस्वोर्नक्षत्रद्वन्द्वे बहु- वचनस्य द्विवचनं नित्यम् १ | २ | ६३ मानाम् सरूपाणामेकशेष एक विभक्तौ १ | २ | ६४ वृच्छो यूना तल्लक्षणश्वेदेव विशेषः १ | २ | ६५ पदम् स्त्रीपुंवच्च १ । २ । ६६ भावकर्मणोः पुमान् स्त्रिया १ | २ | ६७ कर्तरि कर्मव्यतिहारे भ्रातृपुत्रौ स्वसृदुहितृभ्याम् १ | २ | ६८ न गतिहिंसार्थेभ्यः नपुंसकमनपुंसकेनैकवञ्चास्यान्यतर- इतरेतरान्योन्योपपदाञ्च श्वशुरः श्वश्वा त्यदादीनि सर्वैनित्यम् लशकतद्धिते तस्य लोपः १/२/६२ | यथासंख्यमनुदेशः स- १|२|६९ ११२ । ७० १/२ । ७१ १।२ । ७२ ग्राम्यपशुसङ्गेष्वतरुणेषु स्त्री १ ।२ । ७३ गाङ्कुटायुदु।धादपृक्तश्छन्दसिपुनर्वस्वोस्त्रयो हलन्त्यम् न विभंकौ तुस्मा: स्वरितेनाधिकारः | अनुदात्तङित आत्मने- आङोदोऽनास्यविहरणे कीडोऽनुसम्परिभ्यश्च समवप्रविभ्यः स्थः प्रकाशनस्थेयाख्ययोश्च दश ॥ ॥ इति मथमाऽध्यायस्य द्वितीयः पादः॥२॥ उदोऽनुर्ध्वकर्मणि उपान्मन्त्रकरणे अकर्मकाच | उद्दिभ्यां तपः भूवादयो धातवः १।३।१ उपदेशेऽजनुनासिक इत् .. १ | ३ १२. नेर्विशः परिव्यवेभ्यः क्रियः विपराभ्यां जेः १।३।३ १ | ३ | ४ आङो यमहनः अ० पा० सू० १।३१५ १।३।६ १। ३ । ७. १।३।८ १।३।९ १।३।१० १ | ३ | ११ १ । ३ । १२ १ | ३ | १३ १।३।१४ १/३११५. १ । ३ । १६ १ | ३ | १७. १ | ३ | १८ १ | ३ | १९ १/३/२० १ | ३ | २१ १/३ | २२ १ | ३ | २३ १/३/२४ १।३।२५ १ | ३ | २६ १. । ३ । २७ १ | ३ | २८ सूत्राणि । समो गम्मृच्छिभ्याम् निसमुपविभ्यो ह्रः स्पर्धायामाङः गन्धनावक्षेपणसेवन- साहसिक्यप्रतियत्नमक- थनोपयोगेषु कृञः अघे: मसहने वेः शब्दकर्मणः अकर्मकाच सम्माननोत्सअनाचार्यक- रणज्ञानभृतिविगणनव्य- येषु नियः कर्तृस्थे चाशरीरे कर्मणि वृत्तिसर्गतायनेषु क्रमः उपपराभ्याम् आङ् उद्गमने वेः पादविहरणे मोपाभ्यां समर्थाभ्याम् अनुपसर्गाद्वा अपह्नवे ज्ञः अकर्मकाच सम्मतिभ्यामनाध्याने भासनोपसम्भाषाज्ञा- नयत्न विमत्युपमन्त्रणेषु बदः व्यक्तवाचां समुच्चारणे अनोरकर्मकात् विभाषा विमलापे अंवाद्धः समः मतिज्ञाने उश्वरः सकर्मकात् सूत्रपाठः । अ० पा० सू० सूत्राणि | भवं पा० सू०. १ | ३ | २९| समस्तृतीयायुक्तात् १।३।५४ १ | ३ | ३० दाणश्च सा चेचतुर्थ्यर्ये १ | ३ | ५५ १ । ३ । ३१ उपाद्यमः स्वकरणे १ | ३ | ५६ | ज्ञानुस्मृशां सनः नानोर्शः १ । ३ । ३२ प्रत्याभ्यां श्रुवः १ १ ३ | ३३ | शदेः शितः १ । ३ ॥ ३४ म्रियतेर्लुङ्गुलिङोश्च १ | ३ | ३५ पूर्ववत्सनः आम्प्रत्ययवत्कृञोऽनुभ- योगस्य १ | ३ | ३६| मोपाभ्यां युजेरयज्ञपा- १ । ३ । ३७ त्रेषु ११३ । ३८ समः क्ष्णुवः १ | ३ | ३९ | भुजोऽनवने १ | ३ | ४० णेरणौ यत्कर्मणौ चे- १ | ३ | ४१ त्स कर्ताऽनाध्याने १ | ३ | ४२ भीस्म्योर्हेतुभये १ । ३ । ४३| गृधिवञ्च्योः मलम्भने १ | ३ | ४४ | लियः संमाननशालीनी- १ । ३ । ४५ करणयोश्व ३ । ४६ मिथ्योपपदात्कृञोऽभ्या- से १ | ३ | ४७ स्वरितत्रितः कर्त्राभिमा- ये कियाफले ११३ | ४८ १ | ३ | ४९ • अपाद्वदः णिचश्च १।३।५० १ | ३ | ५१ समुदाभ्यो यमोऽग्र- न्थे १ | ३ | ५२ · १ ॥ ३ ॥ ५३ अनुपसर्गाज्ञः १ | ३ | ५७ १।३। ५८ १/३/५९ १। ३।६० १।३।६१ १।३।६२ १ । ३ । ६३ १।३ १६४ १ | ३ | ६५ १ | ३ | ६६ १ । ३ । ६७ १।३ | ६८ १ | ३./६९. १ १३ । ७० १ । ३ । ७१ १ । ३ । ७२ १।३ । ७३ १ १३ । ७४ १ । ३ । ७५ १ १३ । ७६ १२ सूत्राणि । विभाषोपपदेन प्रतीय- माने शेषात्कर्तरि परस्मै- पदम् अनुपराभ्यां कृञः अभिमत्यतिभ्यः क्षिपः माह: परेर्मूषः · व्यापारिभ्या रमः उपाच विभाषाऽकर्मकात् • बुधयुधनशजनेमुद्रु- सुभ्यो णेः निंगरणचलनार्थेभ्यश्च अणावकर्मकाञ्चित्तव- कर्तृकात् न पादम्याङ्यमाङ्य संप- रिमुहरुचिमृतिबदवसः यः पादः ॥ ३ ॥ आकडारादेका संज्ञा 'विप्रतिषेधे पर कार्यम् 'यूरुयाख्यौं नदी नेयङ्कुषस्थानाबस्त्री अष्टाध्यायी- अ० पा० सू० | सूत्राणि । शेषो घ्यसखि वामि ङिति ह्रस्वश्च · १ । ३ । १ | ३ | ७७ पतिः समास एव ७८ | ह्रस्वं लघु षष्ठीयुक्तश्छन्दसि वा १ । ३ । ७९ संयोगे गुरु १ | ३ | ८० | दीर्घ च १ । ३ । ८१ | यस्मात्मत्ययविधिस्त- १ | ३ | ८२ दादिमत्ययेऽङ्गम् १ १३ । ८३ | सुतिङन्तं पदम् १ । ३ । ८४ नः क्ये १ । ३ । ८५ सिति च | १ | ३ | ८६ | यचि भम् १ । ३ । ८७ तसौ मत्वर्थे वा क्यषं: युद्धयो लुङि वृद्भ्यः स्यसनोः लुटि च क्लृपः भूवादयः क्रीडोनुवेः पादम्रियते: माद्रह - स्त्रयोदश || इति मथमाध्यायस्य तृती- १।३।८८ वहुषु बहुवचनम् स्वादिष्वसर्वनामस्थाने १ १३ १८९ कारके १ । ३ । ९० ध्रुवमपायेऽपादानम् १ १३ । ९१ / भीत्रार्थानां भयहेतुः १।४।३ १।४।४ १।४।१५ १/४/१६ १/४/१७ १।४।१८ १।४।१९ | अयस्मयादीनि च्छन्दसि १ | ४ |२० १।४।२१ १ | ४ | २२ ११४ / २३ १।४।२४ १।४।२५ १ । ४ । २६ १।४।२७ इथेकयोर्द्धिवचनैकवचने १ । ३ । ९२ पराजेरसोट: १ । ३ । ९३ वारणार्थानामीप्सितः अन्तर्षो येनादर्शनमि- च्छति आख्या तोपयोगे १ । ४ । १ |जनिकर्तुः प्रकृतिः १।४।२ भुवः प्रभवः कर्मणां यमभिप्रति स संप्रदानम् रुच्य्र्थानां श्रीयमाणः अ० पी० सू० १।४।७ ।४१८ ११४१५ १ । ४ | ६ | श्लाषहुस्थाशपां जी- १।४।१० ।४ ११ १ १४ | १२ १/४ | १३ ११४ | १४ ११४ | २८ १/४/२९ १ । ४ । ३० ११ ४/३१ १।४।३२ १ । ४ । ३३ सूत्राणि । प्स्यमानः धारेरुत्तमर्णः स्पृहेरीप्सितः कुटुहेर्ष्यासूयार्थानां यं प्रति कोपः क्रुधद्रुहोरुपसृष्टयोः कर्म राधीक्ष्योर्यस्य विमनः प्रत्याङ्ग्भ्यां श्रुवः पूर्वस्य कर्त्ता अनुमतिगृणश्च साधकतमं करणम् दिवः कर्म च परिक्रयणे संमदानमन्य- तरस्याम् आधारोऽधिकरणम् अधिशीङ्स्थासां कर्म अभिनिविशश्च उपान्वध्याङ्वसः कर्तुरीप्सिततमं कर्म तथायुक्तं चानीप्सितम् अकथितं च गतिबुद्धिमत्यवसानार्थ- शब्दकर्माकर्मकाणाम- णि कर्त्ता सणौ हक्रोरन्यतरस्याम् स्वतन्त्रः कर्त्ता तत्मयोजको हेतुश्च माग्रीश्वरान्निपाताः चादयोऽसत्त्वे मादयः उपसर्गाः क्रियायोगे सूत्रपाठः । अ० पा० सू० सूत्राणि । १ । ४ । ३४| गतिश्च. १ । ४ । ३५ ऊर्यादिचिवडाचश्च १ | ४ | ३६ अनुकरणं चानितिपरम् आदरानादरयोः सदसती १ । ४ । ३७ भूषणेऽलम् अन्तरपरिग्रहे १ । ४ । ३८ १ । ४ । ३९ कणेमनसी श्रद्धामतीषाते पुरोऽव्ययम् १ । ४ । ४० | अस्तं च १ । ४ । ४१ अच्छ गत्यर्थवदेषु १ । ४ । ४२ अदोनुपदेशे १ । ४ । ४३ तिरोऽन्तध . १ । ४ । ५२ १ । ४ । ५३ । ४ । ५४ ।४।५५ १ । ४ । ५६ होने १ । ४ । ५७ उपोऽधिके च १। ४ । ५८ अपपरी वर्जने १ । ४ । ५९| आङ् मर्यादावचने | अनुर्लक्षणे तृतीयार्थे अ० पा० सू १।४ । ६० १। ४ । ६१ १।४।६२ १॥ ४ ॥ ६३ १।४। ६४ १ | ४ | ७१ विभाषा कृञि १ । ४ । ७२ १ । ४ । ७३. १ । ४ । ४४ | उपाजेऽन्वाजे १ । ४ । ४५ साक्षात्मभृतीनि च १ । ४ । ७४ १ । ४ । ४६ अनत्याधान उरसिमनसी १ । ४ । ७५ १ । ४ । ४७| मध्येपदेनिबचने च १ । ४ । ७६ १ । ४.। ४८| नित्यं हस्ते पाणावुपयमने १ । ४ । ७७. १ । ४ । ४९| प्राध्वं वन्धने १/४/५० १ । ४ । ५१ | जीविकोपनिषदावौपम्ये |ते माग्धातोः छन्दसि परेऽपि १ । ४ । ७८ १ । ४ । ७९. १।४।८० १ । ४ । ८१ १ ।४।८२ १। ४ । ८३ १।४ । ८४ व्यवहिताश्च कर्मप्रवचनीयाः १ । ४ । ८५ १।४।६५ १ । ४ । ६६ १ । ४ । ६७ १।४ । ६८ १ । ४ । ६९. १।४।७०- १ । ४ । ८६ १।४ । ८७ १।४ | ८८ १।४ । ८९ सूत्राणि । लक्षणेत्थंभूताख्यानभा- गवीप्सामु प्रतिपर्यनवः अभिरभागे प्रतिः प्रतिनिधिमतिदा- नयोः अधिपरी अनर्थको सुः पूजायाम् अतिरतिक्रमणे च अपिः पदार्थसंभावना- ऽन्ववसर्गगर्दासमुच्चयेषु अधिररीश्वरे विभाषा कृञि लः परस्मैपदम् तङानावात्मनेपदम् तिङस्त्रीणित्रीणि मथ- ममध्यमोत्तमाः तान्येकवचनद्विवचन- बहुवचनान्येकशः अष्टाध्यायी - अ० पा० सू० सूत्राणि । अथ द्वितीयाध्यायप्रारंभः । १।४।९० १ । ४ । ९१ समर्थः पदविधिः १ । ४ ॥ ९२|सुवामन्त्रिते पराङ्गवत्स्वरे १ । ४ । ९३ | माकडारात्समासः १ । ४ । ९४ सह सुपा १ । ४ । ९५ अव्ययीभावः अव्ययं विभक्ति समीपस १ । ४ । ९६ मृद्धि॰वृद्धचर्याभावात्यया- सम्पतिशब्दमादुर्भावपश्चा- १।४।९७ १।४।९८ १ । ४ । ९९| द्यथानुपूर्व्येयौगपद्यसादृ- १ । ४ । १०० | श्यसम्पत्तिसाकल्यान्त- १ । ४ । १०१ वचनेषु यथाऽसादृश्ये यावदवधारणे १ । ४ ! १०२ | सुप् प्रतिना मात्रायें १ । ४ । १०३ अक्षशलाका संख्या: परिणा १ । ४ । १०४ विभाषा मुपः विभक्तिश्च युष्मद्युपपदे समानाधि- करणे, स्थानिन्यपि मध्यमः १ । ४ । १०५ महासे च मन्योपपदे म- न्यतेरुत्तम एकवच १ । ४ । १०६ । १ । ४ । २०७ | अपपरिवहिरञ्चवः प वम्या आङ् मर्यादाभिविघ्योः लक्षणेनाभिमती आभि अस्मद्युत्तमः शेषे प्रथमः मुख्ये १।४ । १०८ ‘परः सन्निकर्षः संहिता १ । ४ । १०९ अनुर्यत्समया `विरामोऽवसानम् १ । ४ । ११० यस्य चायामः आंकडाराद्वहुम्चनु प्रतिगृणऊर्यादिच्छन्दसि तिष्ठद्धमभृतीनि च तिङगेदश ॥ इति प्रथमाध्यायस्य चतुर्थ: पारे मध्ये षष्ठ्या वा पादः ॥ प्रथमाध्यायः समाप्तः ॥ १ ॥ संख्या वंश्येन अ० पा० सू० २।१।६ २।१।२ २।१।३ २।१।४ २।१।५ २।१।६ २।१।७ २।१।८ २।१।९ २ | १ | १० २ । १ । ११ २।१।१२ २ | १ | १३ २।१।१४ २।१।१५ २ । १ । १६ २।१।१७ २ | १ | १८ २।१।१९ सूत्राणि । नदीभिश्च अन्य पदार्थे च संज्ञायाम् तत्पुरुषः द्विगुच द्वितीया श्रितातीतपतितग- तात्य स्तमातापत्रैः स्वयं केन खट्टा क्षेपे सामि काला: पूर्वसदृशसमोनार्थकलह- निपुण मिश्रश्लक्ष्णैः कर्तृकरणे कृता बहुलम् कृत्यैरधिकार्थवचने अनेन व्यञ्जनम् भक्ष्येण मिश्रीकरणम् चतुर्थी तदर्थार्थव लिहित- मुखर.क्षेतैः पञ्चमी भयेन अपेतापोठमुक्तपतिता- पत्रस्तैरल्पशः स्तोकान्तिकदूरार्थंकृच्छ्रा- सूत्रपाठः । अ० पा० सू० सूत्राणि । २ | १ | णि केन सप्तमी शौण्डैः सिद्धशुष्क पक्कबन्धैश्च ध्वाङक्षण क्षेपे कृत्यैर्ऋण संज्ञायाम् २ | १ | अत्यन्तसंयोगे च तृतीया तत्कृतार्थेन गुणवच- नेन २० | तेनाहोरात्रावयवाः २ | १ | २२| क्षेपे २ । २२ | तत्र २ । २३ पात्रेसमितादयश्च पूर्वकालैकसर्वनरत्पुराणनव- २ | १ | २४ केवला: समानाधिकरणेन २ । १।४९ २ । २ । २५ दिनसंख्ये संज्ञायाम् २।१।५० २ । १ । २६ | तद्धितार्थोत्तरपदसमाहारे च२ | ११ ५१ २ । १ । २७ संख्यापूर्वी द्विगु: २/१/५२ २ । १ ।२८ कुत्सितानि कुत्सनैः २ । १ ।२९ पापाणके कुत्सितैः उपमानानि सामान्यवचनैः उपमितं व्याघ्रादिभिः सामा- न्यामयोगे २ । १ । ३० २ । १ । १५ भ० पा० सू० २ । १ । ४५ २ । १ । ४६ २।१ । ४७ २।१।४८ २ । १ । ५६ २ । १ । ३१| विशेषणं विशेष्येण बहुलम् २ | ११ ५७ २ । १ । ३२ पूर्वांपरप्रथमचरमजव- २ | १ | ३३ | न्यसमानमध्यमध्यमवी- २ । १ । ३४ राश्च ३५ श्रेण्यादयः कृतादिभिः क्तेन नञ्चिशिष्टेनानञ् २ | १ | १६ | सन्महत्परमोत्तमोत्कृष्टाः २ । १ । ३७ पूज्यमानैः वृन्दारकनागकुअरैः २ । ११३८ २.। १ । ३९ किंक्षेपे २/१/४० पोटायुवतिस्तोककतिपं- २ । १ । ४१ यगृष्टिधेनुवशावेहद्रक- २ | १ | ४२|यणीमवक्तृश्रोत्रियाध्या- २ । १ । ४३ पकधूर्नैर्नातिः २ । १ । ४४ | मशंसावचनैश्च २ | ११५३ २ । १ । ५४ २ | १ | ५५ २११।५८ २ । १ । ५९ २ | १ | ६० २/१/६१ २ | ११६२ पूज्यमानम् कतरकतमौ जातिपरिमश्ने २ | १ | ६३ २ | १ | ६४ २ | १ | ६५ २ । १ । ६६ १६ सूत्राणि । युवा खलतिपलितवलि- नजरतीभिः, कृत्यतुल्याख्या अजात्या वर्णों वर्णन कुमारः श्रमणादिभिः चतुष्पादो गर्भिण्या मयूरव्यं सकादयश्च ण्यन्यतरस्याम् माप्तापन्ने च द्वितीयया काळा: परिमाणिना नञ् ईषदकृता षष्ठी याजकादिभिश्च न निर्धारणे समर्थोऽन्यपदार्थेसिद्धशुष्कसन्महद्वादश || दिङ्नामान्यन्तराले ॥ इति द्वितीयाध्यायस्य प्रथमः पादः ॥ १॥ तत्र तेनेदमिति सरूपे पूर्वापराधरोत्तरमेकदेशि- नैकाधिकरणे अर्ध नपुंसकम् द्वितीयतृतीयचतुर्थतुर्या- | तेन सहेति तुल्ययोगे २ | २ | १ चार्थे द्वन्द्वः २/२/२ तेन च पूजायाम् अधिकरणवाचिना च कर्मणि च तृजकाभ्यां कतरि कतरि च नित्यं क्रीडानीविकयोः अष्टाध्यायी- भ० पा० सू० कुगतिमादयः उपपदमतिङ् अ० पा० सू० २/२/२० २ /२ | २२ २ | २ | २३ २ । १ । ६७ तृतीयामभृतीन्यन्यतरस्याम् | २ | २१ २।१।६८ क्त्वा च २ । १ । ६९ शेषो बहुव्रीहिः २ । १ । ७० अनेकमन्यपदार्थे २ । १ । ७१| संख्ययाऽव्ययासन्नादुराधिक- २ । १ । ७२ संख्या: संख्येये २ /२/२४ पूरणगुणसुहितार्थ सद्व्ययतव्यस मानाधिकरणेन सूत्राणि । अभैवान्ययेन उपसर्जनं पूर्वम् राजदन्तादिषु परम् २ | २ | ३ | इन्द्वे घि २।२।४ २।२।५ २।२।६ २।२।७ २।२।८ २।२।९ ३/२/१० २।२।२५ २ | २ | २६ २/२ | २७ २/२/११ २/२/१२ २।२।१३ २ | २ | १४ | तृतीया च होइछन्दसि अजाद्यदन्तम् | अल्पाचूतरम् सप्तमीविशेषणे बहुव्रीहौ निष्ठा | वाहिताग्न्यादिपु २/२ | ३७ २।२ । ३८ कडारा: कर्मधारये पूर्वापराधरोत्तरंतृतीया प्रभृतीन्यष्टादश ॥ इति द्वितीयाध्यायस्य द्वितीयः पादः॥२॥ अनभिहिते कर्मणि द्वितीया २/३/१ २।३।२ २।३।३. २।३।४ २/३।५ २।२।२८ २।२।२९ २/२/३०. २ | २ | ३१ २।२।३२ २ | २ | ३३ २।२ । ३४ १।२ । ३५ २/२ | २६ २ / २ / १५ अन्तराऽन्तरेण युक्ते २ | २ | १६ कालाधवनोरत्यन्तसंयोगे २ । २ । १७ अपवर्गे तृतीया २ | २ | १८ | सप्तमीपञ्चम्यौ कारकमध्ये २. । २. । १९ / कर्मप्रवचनीययुक्ते द्वितीया २।३।६ २।३।७ २१.२.। ८ कर्तृकरणयोस्तृतीया सहयुक्तेऽमधाने येनाङ्गविकार: सूत्राणि । यस्मादधिकं यस्य चश्वर- वचनं तत्र सप्तमी पञ्चम्यपाङ्परिभिः सूत्राणि । करणेच स्तोकाल्पकृच्छ्रकृति- पयस्यासत्ववचनस्य २ १३ । ९ २ । ३ । ३३ २ । ३ । १० दूरान्तिकार्यैः षष्ट्यन्यतरस्याम् २।३ । ३४ प्रतिनिधिप्रतिदाने च यस्माद | ३ | ११ | दूरान्तिकार्येभ्यो द्वितीया च२ | २ | ३९ गत्यर्थकर्मणिद्वितीया चतुर्थ्यो सप्तम्यधिकरणे च चेष्टायामनध्वनि चतुर्थी संमदाने क्रियार्थोपपदस्य॒ च कर्मणि स्थानिनः तुमर्थाच्च भाववचनात् नमःस्वस्तिस्वाहास्वधाऽलं- वषढ्योगाच मन्यकर्मण्यनादरे विभाषा- आणिषु इत्यंभूतलक्षणे संज्ञोन्यतरस्यां कर्मणि सूत्रपाठ: । हेतौ अकर्तर्दृण पञ्चमी विभाषागु ऽस्त्रियाम् षष्ठीहेनुप्रयोगे सर्वनाम्नस्तृतीया च अपादाने पञ्चमो अन्यारादितरर्त्तेदिक्शन्दा- चूत्तरपदजाहियुक्ते षय तसर्थप्रत्ययेन एनपा द्वितीया पृथग्विनानानाभिस्तृती- याऽन्यतरस्याम् भ०-पा० सू० २.| ३ | -३६ . २ | ३ | १२ | यस्य च भावेन भावलक्षणम् २ | ३ । ३७ २ । ३ । १३ षष्ठी चानादरे ३।३।३८ २ । ३ । १४ स्वामीश्वराधिपतिदायादसा- क्षिप्रतिभूमसूतैश्च २ | ३ | १५ आयुक्तकुशलाभ्यां चासेवा- याम् २ । ३ । १६ यतश्च निर्धारणम् पञ्चमी विभक्ते २ । ३ । २१ मातिपदिकार्थलिङ्गपार- २ १३.|२२| माणवचन मात्रे प्रथमा २ | ३ | २३ संबोधने च २ | ३ | २४ सामन्त्रितम् २ | ३ | २५ एकवचनं संबुद्धिः २ | ३ | २६ षष्ठी शेषे २ । ३ । २७ ज्ञोऽविदर्थस्य करणे २ । ३ । २८ अधीगर्थदयेशां कर्मणि कृञः मतियत्ने २ | ३ | २९ रुजार्थानां भाववचनानाम- - २ | ३ | ३० न्वरे: २ । ३ । ३१ आशिषि नाथः १७ भ० प्रा० सू० जासिनिमहणननाटकाथ- २ । ३ । १७| साधुनिपुणाभ्यामर्चायां स- २ । ३ । १८ प्तम्य॒मृतेः २ । ३१४३ २ । ३ । १९ म़सितोत्सुकाभ्यां तृतीया च-२ | ३ | ४४ २ | ३ | २० | नक्षत्रे च लुमि २ । ३ । ३२ पिषां हिंसायाम् २ । ३ । ३९ २।३।४० २ । ३१.४१ २ । ३ । ४२ .२ । ३ । ४६ .२ । ३ । ४७ 31३1४८ २।३१.४९ २ । ३ । ५० ३।३।५१ ३ । ३ । ५२ २ १३ १५३ २ १३ १.५४ २ । ३.३.५५ २ । ३.।.५६ १८ सूत्राणि । व्यवहृपणोः समर्थयोः दिवस्तंदर्यस्य विभाषोपसर्गे द्वितीया ब्राह्मणे मेष्यब्रुवोर्हविषो देवता- संमदाने चतुर्य्यर्थे बहुलं छन्दसि यजेश्च करणे अष्टाध्यायी- अ० पा० सू० सूत्राणि । २ । ३ । ५७ क्षुद्रजन्तवः २।४।८ २ । ३ । ५८| येषां च विरोधः शाश्वतिकः २ । ४१९ च २/४/११ २ । ३ । ५९ शूद्राणामनिरवसितानाम् २ | ४ | १० २ । ३।६० गवाश्वप्रभृतीनि च विभाषावृक्षमृगतृणधान्यव्य- अनपशुशकुन्यश्व वडवपूर्वी - पराघरोत्तराणाम् २ | ४ | १२ २ । ३ । ६३ विमतिषिद्धं चानधिकरण- अध्वर्यक्रतुरनपुंसकम् अध्ययनतोऽविप्रकृष्टाख्या- २ । ३ । ६१ २ । ३ । ६२ कृत्वोर्थंमयोगे कालेऽधिकरणे२ | ३ | ६४|वाचि कर्तृकर्मणोः कृति उभयप्राप्तौ कर्मणि तस्य च वर्तमाने अधिकरणवाचिनश्च न लोकाव्ययनिष्ठाखलर्थ- वृनाम् २ | ३ | ६५ न द्धिपयआदीनि २ | ३ | ६६ अधिकरणैतावत्त्वे च २ । ३ । ६७ विभाषा समोरे स नपुंसकम् अव्ययीभावश्च २|३|६८ .. २ । ३ । ७२ २।४ । १६ २।४।१७ २।४ । १८ २ । ३ । ६९| तत्पुरुषोऽनकर्मधारयः २।४ । १९ २ । ३ । ७० २।४।२० २ । ३ । ७१ संज्ञायां कन्थोशीनरेषु उपज्ञोपक्रमं तदाद्याचिख्या- अकेनोर्भविष्यदाधमर्ण्ययोः कृत्यानां कर्त्तरि वा तुल्यार्थैरंतुलोपमाभ्यां तृतीयाऽन्यतरस्याम् चतुर्थी चाशिष्यायुष्य- मद्रभद्रकुशलसुखार्थहितैः २ १ ३ । ७३ अनंभिहितइत्थंयतश्चमेष्यन्नुवोस्त्रयोदश । अशाळा च विभाषा सेनासुराच्छायाशा- ॥ इति द्वितीयाध्यायस्य तृतीयः पादः॥ ३ ॥ द्विगुरेकवचनम् लानिशानाम् २।४।२५ २।४।१ द्वन्दश्च प्राणितूर्यसेनाङ्गानाम्२ | ४ | २ परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः २ । ४ । २६ २ | ४ | २७ अनुवादे चरणानाम् पूर्ववश्ववडवौ हेमन्तशिशिरावहोरात्रे च २।४।३ २ । ४ । ४ २ । ४ । ५ नांमू जातिरमाणिनाम् विशिष्टंलिङ्गोनदीदेशोऽग्रामाः २ | ४ | ७ २ । ४ । ६ अ० पा० स्० सायाम् छाया बाहुल्ये | सभा राजाऽमनुष्यपूर्वा २।४ । १३ २।४ । १४ २।४ । १५ च्छन्दसि रात्राहाहाः पुंसि अपथं नपुंसकम् अर्धर्चाः पुंसि च २ | ४ | २१ २।४ । २२ २।४ | २३ २।४।२४ २।४।२८ २ । ४ । २९ २।४ | ३० २।४।३१ सूत्राणि । इदमोऽन्वादेशेऽशनुदात्तस्तृती- यादौ २ | ४ | ३२ एतदस्त्रतसोस्नतसौचानुदात्तौ२ | ४ | ३३ द्वितीयाटौस्स्वेनः २ । ४ । ३४ आर्धधातुके २ | ४ | ३५ अदो जग्धिर्त्यप्ति किति लुङ्सनोर्घस्ल घञपोश्च बहुलं छन्दसि लियन्यतरस्याम् वेञो वयिः हनो वध लिङि लुङि च आत्मनेपदेष्वन्यतरस्याम् इणो गा लुङि ●णौ गमिरबोधने सनि च इङश्च · गाडू लिटि विभाषा लुङ्लङोः णौ च संश्चङोः अस्तेर्भूः ब्रुवो वाचः चक्षिङः ख्याञ् सूत्रपाठः । चा लिटि अजेयवञपोः चा यौ `ण्यक्षत्रियार्षञितो यूनि लुगणिञो: पैलादिभ्यश्च इञ: प्राचाम् अ० पा० सु० सूत्राणि । . न तौल्वलिभ्यः ताजस्य बहुषु तेनैवा- ऽस्त्रियाम् यस्कादिभ्यो गोत्रे यञञोश्च अत्रिभृगुकुत्सवसिष्ठ- २ | ४ | ३६ २ । ४ । ३७ गोतमाद्गिरोभ्यश्च २ | ४ | ३८ वह्वच इञ: प्राच्यभरतेषु २ । ४ । ३९ न गोपवनादिभ्यः २ । ४ । ४०) तिककितवादिभ्यो द्वन्दे २ ३ ४ | ४१ | उपकादिभ्योऽन्यतरस्याम• १९

अ० पा० सू०

२।४।६१ २। ४ । ६२ २ | ४ | ६३ २।४ । ६४ अव्ययादाप्सुपः २ | ४ | ५८| नाव्ययीभावादतोऽमृत्य- .२ । ४ । ५९ पञ्चम्या: २ | ४ | ६० | तृतीयासप्तम्यो हुम् २।४/६५ २ | ४ | ६६ २ । ४ । ४२ इन्द्वे भागस्त्यकौण्डिन्ययोरग- २ | ४ | ७० २।४ । ७२ । ४ । ४३ २ | ४ | ४४ स्तिकुण्डिनच् २ । ४ । ४५| सुपो धातुप्रातिपदिकयोः २ । ४ । ७१ २ | ४ | ४६ | अदिमभृतिभ्यः शपः २ | ४ | ४७ बहुलं छन्दसि २ । ४ । ४८ | योऽचि च २ । ४ । ४९ जुहोत्यादिभ्यः श्छुः २ । ४ । ५० बहुलं छन्दसि २ । ४ । ५५ मन्त्रे घसहरणशवृदहाट्टचू- २ । ४ । ५६ कृगमिजनिभ्यो ले: २ । ४ । ५७ आमः २।४।६७ २ ॥ ४ । ६८ २ । ४ । ६९ २ । ४ । ५१ गातिस्थाघुपाभूभ्यः २ । ४ । ५२ | सिचः परस्मैपदेषु २।४ । ७७ २ । ४ । ५३ विभाषा प्राधेशाच्छासः २ । ४ । ७८ २ । ४ । ५४ तनादिभ्यस्तथासोः २।४ । ७९ २।४ | ७३ २।४ । ७४ २ । ४ । ७५ २ । ४ । ७६ २।४।८० २१४/८१ २।४ । ८२ २ | ४ | ८३ २।४१८४ २० सूत्राणि । अ० पा० सू० / लुटः मथमस्य डारौरसः २ | ४ | ८५ द्विगुरुपज्ञोकवेत्रोवयिताल्वलिभ्य आमः पञ्च || प्रत्ययः परश्च ॥ इति द्वितीयोऽध्यायः ॥ २ ॥ ॥ तृतीयाऽध्यायप्रारम्भः ॥ ३ । १ । १ आयुदात्तश्च अनुदात्तौ सुप्पितौ गुप्तिजूकिद्धयः सन् मान्चधदान्शान्भ्यो दीर्घश्या- अष्टाध्यायी - भ्यासस्य धातोः कर्मणः समानकर्तृका- दिच्छायां वा सुप आत्मनः क्यच् 'काम्यच्च उपमानादाचारे कर्तुः क्यङ् सलोपश्च भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः ३ | १ | २ | लुगसदचरजपजभदह- १ | ३ ३१.१ । ४ ३।१।५ ३ । १।६ सूत्राणि । अ० पा० सू०. नमोवरिवश्चित्रङः क्यचू ३११/१९ पुच्छभाण्डचीवराण्णि ३ । १.१.२० मुण्डमिश्रश्लक्ष्णलवणवतवस्त्र- हलकटकृततस्तेभ्यो णिचू ३॥ १ । २१. घातोरेकाचो हलादेः कि- यासमभिहारे यङ् नित्यं कौटिल्ये गतौ ३।१।७ ३ | १ | २८ ३ । १।८ ऋतेरीयङ् ३ । १ (२९ ३ । १ । ९ कमेर्णिङ् ३ । १ । ३०. ३ । १.१.१० आयादय आर्धधातुके वा ३ | १ | ३१ ३ | १ | ३२ ३ | १ | ११ सनाद्यन्ता धातवः स्यतासी ललुटोः सिब्बहुलं लेटि ३।१।३३ ३ । ११३४ ३ | १ | १२ कासूमत्ययादाममन्त्रे लिटि ३ । १ ।३५ लोहितादिडान्भ्यः क्यम् ३ | १ | १३ | इजादेश्च गुरुमतोऽनृच्छः ३ | १ | .३६ कष्टाय क्रमणे ३.११ । १४ दयायासश्च ३ | १ | ३७ कर्मणो रोमन्थतपोभ्यां .उषविदजागृभ्योऽन्यतर- वर्तिचरोः बाष्पोष्मभ्यामुद्रमने शब्दवैरकलहाभ्रकण्वमेषेभ्यः दशगृभ्यो भावगर्हायाम् ३ | १.। २४ सत्यापपाशरूपवीणातूल- श्लोकसेनालोमत्वचवर्म- वर्णचूर्णचुरादिभ्यो णिच् ३॥ १ ॥२५ हेतुमति च ३ | ११.२६ ३ | १ | २७ कण्ड्डादिभ्यो यक् | गुपधूप विच्छिपणिपनिभ्य आय: ३ | १ | २२: ३ । १ । २३ ३ । १ । १५ .स्वाम् .३.। १ । १६ भीहूीभृहुवां | कृञ्चानुमयुज्यते लिटि ३ | १ |३८ ३ | १ | ३९ ३।१।४० करणे ३ । १ । १७ विदांकुर्वन्त्वित्यन्यतरस्याम् ३ | १ | ४९ सुखादिभ्यः कर्तृवेदनायाम् ३ | १ | १८ | अभ्युत्सादयां मननयांसूत्राणि । चिकयां रमयामकः पावयां सूत्रपाठ: । अ० पा० सू० । सूत्राणि । कर्त्तरि शप् क्रियाद्विदामक्रन्निति च्छन्दसि३। १ । ४२ दिवादिभ्यः श्यन् च्लि लुङि च्छेः सिचू ३ । १ । ४३ वाभ्राशभ्लाशभ्रमुकमुक्कमुत्र- ३ | १ | ४४ सित्रुटिलषः शल इगुपधादनिटः क्सः ३ | १ | ४५ | यसोऽनुपसर्गात् "श्लिष आलिङ्गने ३ । १ । ४६ संयसश्च ३ । ४७ स्वादिभ्यः श्रुः १ । ४८ ध्रुवः शू च । १ । ४९ अक्षोऽन्यतरस्याम् ३ । १ । ५० न ह्श: णिश्रिद्रुभ्यः कर्त्तरि चङ् ३ ,विभाषा धेटूव्योः गुपेश्छन्दसि नोनयतिध्वनयत्येलयत्यर्द- यतिभ्यः अस्यतिवक्तिख्यातिभ्योऽङ लिपिसिचिह्नश्च आत्मनेपदेष्वन्यतरस्याम् पुषादिद्युताद्यूलदितः परस्मै- पदेषु सतिशास्त्यत्तिभ्यश्च इरितो वा जस्तम्भुम्नुचुम्छुचुग्ग्रुचुग्लुचुम्लु चुश्विभ्यश्च कृमृहरुहिम्यश्छन्दसि चिणू ते पदः दीपजनबुधपूरितायि - 'प्यायिभ्योऽन्यतरस्याम् अचः कर्मकर्त्तरि दुहब न.रुधः तपोऽनुतापे च चिणू भावकर्मणोः सार्वधातुके तनूकरणे तक्षः तुदादिभ्यः शः ३ । १ । ५१ रुदादिभ्यः श्वम् ३ | १ | ५२ तनादिकृञ्भ्य उ: ३ । १ । ५३ धिन्विकृण्व्योर च ३ | १ | ५४ | क्यादिभ्यः श्रा ३ । १. । ५५ स्कुञ्भ्यः श्रुश्च हलः इनः शानन्झौ छन्दसि शायजपि व्यत्ययो बहुलम् । १ । ५६ ३ । १ । ५७ | स्तम्भुस्तुम्भुस्कम्भुस्कुम्भु ३ । १ । ५८ ३ । १ । ५९ ३ । १ । ६० ३ | १ | ३ | १ | ६२ | पदं च २१ अ० पा० सू० ३ | १|६८ ३/१/६९ ३ | १ | ६३ धातोः ३ । ९ । ६४ तत्रोपपदं सप्तमीस्थम् ३ | १ | ६५ कृदतिङ् ३ | १ | ६६ वासरूपोऽस्त्रियाम् ३ | १ | ६७ कृत्याः ३।११७० ३।१ । ७१ ३ । १ । ७२ ३ | १ / ७३ ।१। ७४ ३।१।७५ ३।१।७६ ३।१ । ७७ लिङयाशिष्यङ्- कर्मवत्कर्मणा तुल्यक्रियः तपस्तपः कर्मकस्यैव न दुहस्नुनमां यकूचिणौ ६१ | कुषिरजोः प्राचां श्यन्परस्मै- ३।१।७८ ३। १ । ७९ ३।११८० ३।१।८१ ३ । १३८२ ३ | ११८३ ३।११८४ .३ । १ । ८५ ३ | १ | ८६ ३।१।८७ ३।१।८८ ३ । १ । ८९ ३।१।९० ३ | ११९१ ३ | १ | ९२ ३ | १ | ९३ ३ । १ । ९४ ३।१८९५ २२ सूत्राणि । तव्यत्तव्यानीयरः अचो यत् पोरदुषधाद शकिसहोश्च अष्टाध्यायी - सूत्राणि । अ० पा० सू० ३ । १ । ९६ योन्नीयोच्छिष्यमर्यस्त ३ | १ | ९७| र्यखन्यखान्यदेवयन्यापृच्छच- | प्रतिषीव्यब्रह्मवाद्यभाव्यस्ता- व्योपचाय्यपृडानि वह्यं करणम् अर्थः स्वामिवैश्ययोः उपसर्या काल्या प्रजने अजय संगतम् वदः सुपि क्यपूच भुवो भावे ३ | १ | ९८ ३ | १ | ९९ गदमदचरयमश्चानुपसर्गे ३ | १ | १०० ऋहलोर्ण्यत् अवद्यपण्यवर्या गर्ह्यपणित- व्यानिरोधेषु ओरावश्यके आसुयुवपिरपिलपित्राप- ३ | १ | ३ । १ । १०२ | चमश्च १०१ ३ । १ । १०३ आनाग्योऽनित्ये ३ । १ । १०४ | प्रणाय्योऽसंमतौ ३ | १ | १०५ पाय्यसान्नाय्यनिकाय्य- १०६ | ध्याय्यामानहविर्निवास- १०७ | सामिधेनीषु १०८ क्रतौ कुण्डपाथ्यसं- ३ | १ | ३ | १ | हनस्त च ३ | १ | एतिस्तुशास्वृहनुषः क्यप् ३ | १ | १०९ | चाय्यौ ऋदुपधाञ्चाक्लृपि चृतेः ३ | १ | ११० अौ परिचाय्योपचाय्य - ई च खनः भृञोऽसंज्ञायाम् मृजेर्विभाषा ३।१।१११ समूह्याः ३ । १ । ११२ ३ | १ | चित्यानिचित्ये च ११३ तृचौ नन्दिग्रहिपचादिभ्यो ११४ | ल्युणिन्यचः ११५ | इगुपधज्ञामीकिरः कः ३ | १ | ३ | १ | ३ । १ । ११६ आतश्चोपसर्गे अ० पा०: सू. - राजसूयसूर्यमृषोयरुच्यकु प्यकृष्टपच्या व्यथ्याः भिद्योद्धयौ नंदे पुष्यसिद्धयौ नक्षत्रे विपूयविनीयजित्या मुञ्जक- पाघ्राध्माघेट्टशः शः कहलिषु ३ | १ | ११७ अनुपसर्गाल्लिम्पविन्दधारि- प्रत्यपिभ्यां ग्रहेः ३ । १ । ११८ पारिवेद्युदेजिचेतिसातिसा- पदास्वैरिबाह्यापक्ष्येषु च ३ | १ | ११९ | हिभ्यश्च विभाषा कृवृषोः युग्यं च पत्रे ३ । १ । ३ | १ | अमावस्यदन्यतरस्याम् ३ | १ | छन्दसि निष्टर्क्यदेवहूयमणी- ३ | १ | १२३: । १ । १२४ ३ | १ | १२५. ३ | १ | १२६ ३ । १ । १२७ ३ | १ | १२८ ३ | १ | १२९ ३ | १ | १३० ३ | १३१३९ ३ | १ | १३२ ३ | १ | १३३ ३ | १ | १३४ ३.१ । १३५ ३ | १ | १३६ ३ | १ | १३७ ३ | १ | १३८. १२० | ददातिदधात्योविभाषा ३ | १ | १३९ १२१ | ज्वलितिकसन्तेभ्यो णः ३ | १ | १४० १२२ श्याव्यधासुसंस्रवती- | णवसावहालद्दश्लिषश्वसश्च ३ | १ | १४१ सूत्रपाठः । सूत्राणि | दुन्योरनुपसर्गे अ० पा० सू० / सूत्राणि । १४२ / पूर्वे कर्त्तरि विभाषा ग्रहः गेहे कः शिल्पिनि बुन् गः स्थकन् प्युटू च ३ | १ | ३ | १ | ३ । १ । १४४ म्येषु ३ । १ । १४५ दिवाविभानिशामभाभा- हश्च वीहिकालयोः ३ । १ । १४६ / स्कारान्तानन्तादिबहुना- ३ । १ । १४७ न्दीक लिपिलिबिवलिभक्ति- ३ | १ | १४८ कर्तृचित्रक्षेत्रसंख्याज- मुसृत्वः समभिहारे वुन् ३ | १ | १४९ धाबाह्वयेतद्धनुररुषु ३ | २ | २१ आशिषि च प्रत्ययोमुण्डविदांदीपजनक्रिया- दिभ्योऽवद्यपण्ययुग्यंश्याव्यधादश ३ | १ | १५० कर्मणि भृतौ ३ | २ | २२ ॥ रचाटुसूत्रमन्त्रपदेषु ॥ इति तृतीयाध्यायस्य प्रथमः पादः ॥ १॥ स्तम्बशकृतोरिन् कर्मण्य ३ । २ । १ ३।२।२ ३ । २ । ३ ३ । २।४ ह्वावामश्च आतोऽनुपसर्गे कः सुपिस्थ: तुन्दशोकयोः परिमृजा- पनुदोः मे दाज्ञः समि ख्यः गापोष्टकू हररनुमनेऽच् वयसि च आङ ताच्छील्ये अर्हः स्तम्बकर्णयोरमिजपोः शमि धातोः संज्ञायाम् अधिकरणे शेतेः चरेष्टः भिक्षासेनादायेषु च पुरा यतोऽग्रेषु सर्वैः १४३ | कृञो हेतुताच्छील्यानुलो- ३।२।५ ३ । २ । ६ ३।२।७ ३ | २ | ८ ३।२।९ | २ | १० । २ | ११ न शब्दश्लोककलहगाथावै- हरतेर्दृतिनाथयोः पशौ फलेग्रहिरात्मम्भरिश्च छन्दसि वनसनरक्षिमथाम् एजे: खश् नासिकास्तनयोर्ध्याघेटोः नाडीमुध्योश्च | उढ़िकूले रुजिवहोः वहाभ्रे लिहः परिमाणे पचः मितनखे च २३. अ० पा० सु० ३ । २ । १९ ३ | २ | १४ | द्विषत्परथोस्तापेः | वाचि यमो व्रते | पूःसर्वयोर्दारिसहोः सर्वकूलाभ्रकरीषेषु कषः ३ | २ | २०. ३ | २ | १५ ३ । २ । १६ ३ | २ | १७ ३ । २ । १८ | मेघर्त्तिभयेषु कृञः ३ | २ | २३ ३. | २ | २४ ३ | २ | २५ ३ | २ | २६ ३ | २ | २७ | विध्वरुषोस्तुदः ३ । २ । ३५ | असूर्यललाट्योर्दृशितपोः ३ | २ | ३६ ३ । २ । २८, ३ | २ | २९ ३ | २ | ३० ३ | २ | ३१ ३ | २ | ३२ ३ | २ | ३३. ३ । २ । ३४ । २ । १२ | उग्रम्पश्येरम्मदपाणिन्धमाश्च३ | २ । ३७ २ | १३ | मियवशे वदः खच् ३।२।३८ ३ | २ | ३९ ३।२।४० ३ | २ | ४१ ३ | २ | ४२ ३ | २ | ४३ अष्टाध्यायी सूत्राणि | क्षेममियमद्रेऽणूच अ० पा० सं० | सूत्राणि । ३ । २ । ४४ ह॒व्ये॑ऽनन्तःपादम् आशिते भुवः करणभावयः ३ । २ । ४५ जनसनव॑नक्रम॑गोवि संज्ञायां भृतवृनिधारिसहित पिदमः गमश्च X अन्तात्यन्ताध्यदूरपारंसर्वा- नन्तेषु डः आशिषि हनः अपे क्लेशतमसो: कुमारशीर्षयोर्णिनिः लक्षणे जायापत्योष्टक् अमनुष्यकर्तृके च शक्तौ हस्तिकपाटयोः ३ । २४६ ३ । २ । ४७ विप् भजी वि छन्दसि सहः वहॅश्च अदोऽनन्ने क्रव्ये न्च दुहः कपू पश्च । ४८ मन्त्रे श्वेतवहोक्थशस्पुरोडाशों ३ । २ । ४९ ण्विन् ३ | २ | ३ | २ | ३ । २ । । २ । ५० अवे यंजः ३ ॥ २ । ७१ ३ । २ । ७२ । २ । ७३ २ । ७४ ३।२ । ७५ ३ । २ । ७६ ३ । २ । ७७ | सुप्यजातौ णिनिस्ताच्छील्यै ३ । २ । ७८ कर्तर्युपमानें ३।२ । ७९ ३।२।८० ३ | २ | ८१ ३ | २ | ८२ ३ | २ | ८३ ३।२।८४ ३ । २ । ८५ ३ । २ । ८६ ३ | २ | ८७ सत्सूदिषद्रुहंदुईयुनंविदभि दच्छिदमिनीरांजामुपसर्गेऽपि ५१ विनुपे छन्दसिं ३ । २ । ५४ क्विप् च पाणिघताडघौ शिल्पिनि ३ | २ | ५५ स्थः कं च आयसुर्भगस्थूलपलिंतन- झन्धमिर्येषु व्यर्थेष्वच्चौ कृञः करणे ख्युन् कर्त्तरि र्भुवः खिष्णुचखु- की स्पृशोऽनुदके किं ऋत्विग्दर्भृक्स्रग्दिगुष्णिग- युयुनिकुंश्च च त्यदादिषु दृशोऽनालोचन कञ् ५२ | आतो मनिन्क निब्वनिपश्च ५३ | अन्येभ्योऽपि दृश्यन्ते ३ । २ । ५६ व्रते ३ | २ | ५७|मनः ३ । २ । ५८ आत्ममाने खश्च ३ | २ | ५९ बहुलमाभीक्ष्ण्ये | भूते करणे यजः कर्मणि हर्न: अ० पॉ० सं० ३ | २ | ६६ ३ | २ | ६७ ३ | २ | ६८ ३ | २ | ६९ ३।२।७० ३ । २ । ६० ब्रह्मभ्रूणवृत्रेषु किप् बहुलं छन्दसि | सुकर्मपापमंन्त्रपुण्येषु कृञः ३ | २ | ८९ ३।२।८८ ३ | २ | ९० ३ | २ | ९१ ३ । २ । ९२ ३ | २ | ९३ ३।२।९४ ३ । २ । ६१ सोमे सुञः अौ चे कर्मण्यश्याख्यायाम् । २ । ६२ ६३ ३ | २ | ६४ कर्मणीनि विकिपः कव्यपुरषिपुरीष्येषु युटू ३ | २ | ६५ दृशे निप ३ सूत्राणि । राजनि युधि कृञः सहें च सप्तम्यां जनेई: 'पञ्चम्यामजातौ उपसर्गे च संज्ञायांम् अनौं कर्मणि अन्येष्वपि दृश्यतें निष्ठा सुयजा निपू जीयतेरन् ३ | २ | १०३ मुञो यज्ञसंयोगे अर्हः प्रशंसायाम् आक्केस्तच्छीलतद्धर्म- ३ । २ । १०४ छन्दसि लिट् ३ । २ । १०५ टि: कानज्वा ३ । २ । १०६ | तत्साधुकारिषु क्वसुच ३ | २ | १०७ | तृन् भाषायां सदवसवः ३ | २ | १०८ उपेयिंवाननाश्वाननूर्चानश्च ३ | २ | १०९ ३ | २ | ११० धुसहचर इष्णुच् १११ | णेश्छन्दसि ३ | २ | अनद्यतने ढङ् अभिज्ञावचने लट् न यदि विभाषा साकाङ्क्ष परोक्षे लिट् हशश्वतोर्लङ् च सूत्रपाठः । अ० पी० सू०) सूत्राणि । ३ । २ । ९५ संबोधने च ३ । २ । ९६ लंक्षणहेत्वोः क्रियायाः ३ । २ । ९७ तौ सत् ३ | २ | ९८ पूंड्यजोः शानन् ३ । २ । ९९ तांच्छील्यवंयोवचनश- ३ | २ | १०० क्षुि चानश् । २ । १०१ इङ्धार्योः शत्रकृच्छ्रिणि ३ । २ । १०२ द्विषोऽमित्रे मने चासन्नकाले लटू स्मे . अपरोक्षे चं ननौ पृष्टमतिवचनें नन्वोर्विभाषा . पुरि लुङ्गे चांस्मे वर्तमानें लट् -लट: शंतृशानंचावमथमा- · समानाधिकरणे ३ । २ । ११२ | भुवश्व ३ | २ | ३ । २ । ११३ | ग्लाजिस्थश्चग्स्तुः ११४) त्रसिगृधिभृषिक्षिपः क्रुः ११५ शमित्यष्टाभ्यो धिनुणू ३ । २ । ३ | २ | ११६ | सम्पृचानुरुधाङ्यमा- ३ । २ । ११७|ङयसपरिसृसंसृजप- ११८ / रिदेविसंज्वरपारीक्षि- । २ । ११९ | पपरिरटपरिवद्परि- ३ । २ । ३ | २ | ३ | २ | १२० दहपरिमुहदुषद्विषद्रु- १२१ | हृदुहयुलाकीडविवि- १२२ / चत्यजरजभजातिच- ३ | २ | ३ | २ | १२३ रापचरामुषाभ्याहनश्च कषलसकत्थस्त्रम्भे: २५ भ० पा० लू०. ३ | २ | १२५ ३ | २ | १२६ ३ । २ । १२७ ३ | २ | १२८ ३ | २ | १२४ | अपे च लषः ३ | २ | १२९ ३ | २ | १३० ३ | २ | १३१ ३ । २ । १३२ ३।२ । १३.३. अलंकृञ्निराकृञ्जनोत्प- चोत्पतोन्मदरुच्यपत्रपवृतुवृ- ३ । २ । १३४ ३ | २ | १३५ ३ | २ | १३६ ३ | २ | १३७ ३ । २ । १३८ ३ | २ | १३९ ३ | २ | १४० ३ | २ | १४१ ३ | २ | १४२. ३ | २ | १४३ ३ । २ । १४४ २६ सूत्राणि । सूत्राणि सनाशंसमिक्ष उः विन्दु रिच्छु: क्याच्छन्दसि आद्यगमहनननः किकिना मे लपनुद्रुमथवदवसः निन्दहिंसक्लिशखादवि- नांशपरिक्षिपपरिरटपरिवा- दिव्याभाषासूयो वुञ् ३ | २ | देविक्रुशोश्रोपसर्गे चलनशब्दार्थादकर्मकाद्युच्३ । अनुदात्तेतच हळादेः जुचङ्क्रम्यद॒न्द्रम्यसृगृधि- ३ । २ । १४६|छिट् च १४७| स्वपितृषोर्नजिङ् । १४८ | शृवन्द्योरारुः ३ । २ । १४९ भियः क्रुक्रुकनौ स्थेशभासपिसकसो वरचू यश्च यङः भ्राजभासधुर्विद्युतोर्जिप- ३ । २ । १५२ जुग्रावस्तुवः विप् ३ | २ | १५३ अन्येभ्योऽपि दृश्यते ज्वलशुचलषपतपद: क्रुधमण्डार्थेभ्यश्च ३ | २ | १५० ३ | २ | १५१ नयः सूददीपदीक्षश्च कृषपतपदस्थाभूवृषहन- कमगमगृभ्य उकञ् जल्पभिक्षकुट्टलुण्टवृङः अ० पा० अष्टाध्यायी- ३ । २ । १४५ षाकन् मजोरिनिः जिहक्षिविश्रीण्वमाव्यथा- भ्यमपरिभूमसूभ्यश्च स्पृहिगृहिपतिदयिनिद्रात- न्द्राश्रद्धाभ्य आळुचू दाधेटूसिशदसदोरुः सू० गत्वरश्च जागुरूक: यजजपदशां यङ: नमिकम्पिस्म्यजसकमहिं- सदीपो रः ३ | २ | भुवः संज्ञान्तरयोः ३ । २ | १७९. ३ | २ | १८१ ३ | २ | १५४ विमसम्भ्यो संज्ञायाम् ३ | २ | १८०. धः कर्मणि हून् ३ | २ | १५५/ दाम्नीशसयुयुजस्तुतुदसि- ३ | २ | १५६|सिचामहपतदशनहः करणे १५७ हलसूकरयोः पुवः अ० पा० सू० ३ | २ | १६८ ३ | २ | १६९ ३ | २ | १७० ३ । २ । १७१. ३ | २ | १७२ ३ | २ | १७३ ३ । २ । १७४- ३ | २ | १७५ ३।२ । १७६ ३ । २ । १८२ ३ | २ | १८३. अति॑िलूधूमूखनसहचर इत्रः ३ | २ | १८४ 1 ३ | २ | १५८ | पुवः संज्ञायाम् ३ | २ | १५९ कर्तरि चर्षिदेवतयोः ३ | २ | १६० ञीतः क्तः ३ | २ | १६१ मतिबुद्धिपूजार्थेभ्यश्च ३ | २ | १८५- ३ | २ | १८६ ३।२।१८७ सृघस्यदः क्मरच् भञ्जभासमिदो घुरच् ३ | २ | १८८. विदिभिदिच्छिदेः कुरकू ३ | २ | १६२ कर्मणिदिवापूः सत्सूबहुलमन्येष्वपिनन्वोःश- इणूनशजिसर्तिभ्यः क्करप् ३ | २ | १६३ मितिभञ्जभासघः कर्मण्यष्टौ ॥ इति तृतीया- ३ | २ | १६४ ध्यायस्य द्वितीयः पादः ॥ २ ॥ ३ | २ | १६५ उणादयो बहुलम् ३ । २ । १६६ भूतेऽपि दृश्यन्ते | भविष्यति गम्यादयः यावत्पुरानिपातयोर्लट् ३ |.२ | १६७ ३ | २ | १७७ ३ | २ | १७८ ३।३।१ ३।३।२. '३ । ३।३ ३ । ३ । ४. मूत्राणि | विभाषा कदाकर्त्योः किंवृत्ते लिप्सायाम् लिप्स्यमानसिद्धौ च लोडर्थलक्षणे च लिङ् चोर्ध्वमौहूर्त्तिके तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् भाववचनाच अणू कर्मणि च लटू शेषेच लटः सद्वा अनद्यतने लुट् पदरुजविशस्पृशो घञ् सृ स्थिरे भावे उपसर्गे रुवः समि युद्रुदुवः श्रिणीभुवोऽनुपसर्गे वौ क्षुश्रुवः अवोदोर्नियः 'द्रुस्तुस्रुवः निरभ्योः पूत्वोः उन्ज्योग्र: कृ धान्ये यज्ञे समि स्तुवः मे स्त्रोऽयज्ञे मथने वावशब्दे छन्दो नाम्नि च अ० पा० सू० सूत्राणि । ३ | ३ | ५| उदि ग्रहः ३ | ३ | ६ | समि मुष्टौ । ३ । ३ । ३ । सूत्रपाठ । ३ | | ३ | ३ । ३ । ३ | ३ | ८ | परावनुपात्यय इणः ९ व्युपयोः शेतेः पर्याये हस्तादाने चेरस्तेये १० | निवासचितिशरीरोपस- | ३ | ११ | माधानेष्वादेश्व कः | ३ | १२ | सङ्घे चानौत्तराधर्ये ३ | ३ | ४१ ३ | ३ | ४२. | ३ | १३ कर्मव्यतिहारे णचू स्त्रियाम् ३ | ३ | ४३. । ३ । १४ | अभिविधौ भाव इनुण् ३ । ३ । ४४ ३।३ । ४५ ३ । ३ । ४६ ३ । ३ । ४७. ३ | ३ | ३ । ३ । १८ नौ वृ धान्ये अकर्तरिच कारके संज्ञायाम् ३ | ३ | १९ उदि अयतियौतिपूगुवः परिमाणाख्यायां सर्वेभ्यः ३ | ३ | २० | विभाषाङि रुडवोः अ० पा० सू० ३ | ३ | ३५ ३ | ३ | ३६ ७ परिन्योनी॑णोद्यूताभ्रेषयोः ३ । ३ । ३७ ३ | ३ | ३८ ३ । ३ । ३९ ३।३।४० १५ आक्रोशेऽवन्योर्ग्रहः १६ | मे लिप्सायाम् १७ परौ यज्ञे au ३ | ३ | २१ अवे ग्रहों वर्षमतिबन्धे ३ | ३ | २२ मे वणिजाम् ३ | ३ | २३ | रश्मौ च | ३ | २४ | वृणोतेराच्छादने ३. | ३ | २५ परौ भुवोऽवज्ञाने । ३ | २६ एरच् ३ । ३ । २७| ऋदोरप् ३ | ३ | २८ ग्रहवृहनिश्चिगमश्च ३ | ३ | २९ उपसर्गेऽदः ३ । ३ । ३० | नौ ण च । ३ । ३१ व्यधजपोरनुपसर्गे ३ | ३ | ३२ स्वनहसोर्वा ३ | ३ | ३३ यमः समुपनिविषु च ३ | ३ | ३४ | नौ गद्नदपठस्वनः ३ । ३ । ४८ ३ | ३ | ४९. ३ | ३ | ५० ३ । ३ । ५१ ३ | ३ | ५२ ३ | ३ | ५३ ३ । ३ । ५४ ३ । ३ । ५५ ३ । ३ । ५६ ३ । ३ । ५७. ३ | ३ | ५८ ३ | ३ | ५९ ३ । ३ । ६०. ३|३/६९ ३ । ३ । ६२ ३ । ३ । ६३ ३ १३. | ६४ २८ सूत्राणि । कणो वीणायां च नित्यं पणः परिमाणे मदोऽनुपसर्गे ममदसम्मदौ हर्षे समुदोरजः पशुषु अक्षेषु ग्लहः मजने सर्तेः ह्वः संप्रसारणं च न्यभ्युपविषु ३ | ३ | ७२ आङि युद्धे निपानमाहावः भावेऽनुपसर्गस्य अष्टाध्यायी - सूत्राणि । अ० पा० सू० ३ । ३ । ६५ स्थागापापचो भावे ३ । ३ । ६६|मन्त्रे वृषेषपचमनविदभूवीरा ३ । ३ । ६७ उदात्त: ३ | ३ | ६८ | ऊतियूतिजूतिसातिहेतिकी- श्व ३ | ३ | ६९ ३ । ३ । ७० व्रजयजर्भावे क्यपूं ३ । ३ । ७१ संज्ञायां समजनिषदनिपतम- परौ घः उपन्न आश्रये · -सङ्घोद्धौ गणप्रशंसयोः निघो निमितम् डितः क्रिः द्वितोऽयुच् ‘यजयाचयतविच्छ प्रच्छरक्षो नविदषुञ्शीभृञिणः ३ । ३ । ९९ ३।३।१०० ३ | ३ | ७३ | कृञः श च ३ । ३ । ७४ | इच्छा ३/३/१०१ ३ | ३ | १०२ हनश्चं वर्षः ३ | ३ | १०३ ३ | ३. | ७५ | अ प्रत्ययात् ३ | ३ | ७६ गुरोश्व हल: ७७ षिद्भिदादिभ्योऽङ् चिन्तिपूनिकथिकुम्बिचर्चश्च३ | ३ | १०५ मूर्ती घनः अन्तर्धनो देशे ३ । ३ । १०४ ३ । ३ । ३ । ३ । ७८ ३ | ३ | १०६ अंगारैकदेशे मघणः मघाणश्च३ । ३ । ७९ आतश्चोपसर्गे उद्धनोऽत्यांधानम् अपघनोऽङ्गम् ३ | ३ | ८० ण्यासश्रन्थो युच् । ३ । १०७ करणेऽयोविद्रुषु ३ । ३ । ८१ | रोगाख्यायां ण्डुल्बहुलम् ३ | ३ | १०८ ३ | ३ | ८२ | संज्ञायाम् ३।३ । १०९ स्तम्बे क च ३ | ३ | ८३ विभाषाख्यानपरिप्रश्नयोरि- नङ् • स्वपो नन् उपसर्गे घोः किः कर्मण्यधिकरणे च स्त्रियां क्तिन् ३।३ । ८४ । ३ । ८५ ३ | ३ |८६ अ० पा० सू० ३ | ३ | ९५ ३ ३ । ९६ .३ १३/९७ ३ | ३ | ९८ ञ्च ३ | ३ | ११० पर्यायार्हर्णोत्पत्तिषु ण्वुच् '३ | ३ | १११ आक्रोशे नन्यनिः ३ | ३ | ११२ ३ | ३ | ११३ ३ । ३ । ११४ ३ | ३ | १९५ ३ | ३ | ८७ कृत्यल्युटो बहुलम् ३ | ३ | ८८ नपुंसके भावे तः ३ । ३ । ८९ ल्युटू च ! कर्माणि च येन संस्पर्शात्कर्तुः शरीरसुखम् ३ । ३ । ९० ३ | ३ | ११६ ३ | ३ | ९१ करणाधिकरणयोश्च ३ | ३ | ११७ ३ । ३ । ९२ पुंसि संज्ञायां षः प्रायेण ३ | ३ | ११८ ३ ४ ३ | ९३ गोचरसंचरवहवनव्यजा- ३.३३ | ९४ पणनिगमाश्च : ३ । ३ । ११९

सूत्राणि । अवे तत्रोर्घञ् हलश्च अध्यायन्यायोद्यावसं- सूत्रपाठः । अ० पा० सू० | सूत्राणि । ३ | ३ | १२० किंवृत्ते लिङ्लटौ ३ । ३ । १२.१ अनवक्लृप्त्यमर्षयोर- किंवृत्तेऽपि हाराश्च उदकोऽनुदके जालमानायः खनो घ च .ईषद्दुःसुषु कृच्छ्राकृच्छा- र्थेषु खलू कर्तृकर्मणोश्च भूकृञोः आतो युचू छन्दसि गत्यर्थेभ्यः अन्येभ्योऽपि दृश्यते वर्तमानसामीप्ये वर्तमान- ३ | ३ | १२२ -क़िङ्किलास्त्यर्थेषु लट् ३ | ३ | १२३ जातुयदोर्लिङ् ३ | ३ | .१२४| यच्चयत्रयोः १२५ गयां च ३ | ३ | चित्रीकरणे च ३ | ३ | १२६ शेषे लडय़दौ ३ | ३ | १२७ उताप्योः समर्थयोर्लिं .३ । ३ । १२८ काममवेदनेऽकञ्चिति ३ । ३ । १२९| सम्भावनेऽलमिति चेत्सि- ३ | ३ | १३० द्धामयोगे विभाषा धातौ सम्भावन ३ । .३ । १३१| वचनेऽयदि ३ | ३ | १३२ हेनुहेतुमतोर्लिङ्ग -३ | ३ | १३३ इच्छार्थेषु लिङ्लोटौ ३ । ३ । -१३४ समानकर्तृकेषु तुमुन् लिङ् च १३५ इच्छार्थेभ्यो विभाषा वर्त- माने ३ । ३ । वद्वा आशंसायां भूतवच क्षिप्रवचने ऌट् आशंसावचने लिहू नानद्यतनवत्कियामब- · न्यसामीप्ययोः भविष्यति मर्यादावचनेऽ वरस्मिन् कालविभागे चानहोरात्रा- णाम् परस्मिन्विभाषा लिहूनिमित्ते लङ् क्रिया- तिपत्ततौ ३ । ३ । १३६ | विधिनिमन्त्रणामन्त्रणा- .३ | ३ | १३७ लोट् च ३ । ३ । १३८ नैषातिसर्गमाप्तकालेषु कृत्याश्च ३·। ३ । १३९ लिङ चोर्ध्वमौहूतिके ३ । ३ । १.४० स्मे लोट् अ० पा० सू० १४,४ भूते च ३ । ३ । १-४१/अधीष्टे च वाताप्योः गयां लडपिजात्वोः ३ । ३.।.१४२| कालसमयवेलासु तुमुन् विभाषा कथमि लिङ् च ३ | ३ | १४३ लिङयदि ३।३ । ३ | ३ | १४५ ३ | ३ | १४६ १४७ १४८ ३।३ । ३ | ३ | ३ । ३ । १४९ ३।३ | १५० ३.।३ । १५.१ ३ | ३ | १५२ ३।३ । १५३: ३ | ३ | १९५४ : धीष्टसंमश्नमार्थनेषु लिङ् ३ । ३ । १६१: ३ |.३ | १६२. ३ | ३ | १५५ ३।३.। १५६ ३ । ३ । १५७. ३।३ । १५८ ३ । ३ । १५९ ३.| ३ | १६.०. ३ । ३ । १६३. ३ | ३ | १६४: ३ | ३ | १६५ ३।३ । १६६ ३।३ । १६७ ३ | ३ | १६८ अष्टाध्यायी - सूत्राणि | सूत्राणि । अ० पा० सू० अर्हे कृत्यतृचश्च ३ । ३ । १६९ हुतमिजनिभ्यस्तोसुन् आवश्यकाधमर्ण्ययोर्णिनिः३ | ३ | १७० सृपितृदोः कसुन् ३० ३ | ३ | १७१ अलंखल्वोः प्रतिषेधयोः प्रा- अ० पा० स् ३ | ३ | १७२ | चां क्त्वा कृत्याश्च शकि लिङ् च आशिषि लिलोटौ तिचूक्तौ च संज्ञायाम् ३ | ३ | १७३ उदीचां माङो व्यतीहारे ३ | ३ | १७४ | परावरयोगे च ३ | ४ | २० माङि लुङ् ३ | ३ | १७५ समानकर्तृकयोः पूर्वकाले ३ | ४ | २१ स्मोत्तरे लङ् च ३ | ३ | १७६ आभीक्ष्ण्ये णमुहू च उणादयइङोनिवासव्यधनपोरपथनोङ्गमि- न यद्यनाका क्षे च्छाहलश्चवोताप्योर्विधिनिमन्त्रणाषोडश ॥ विभाषायेप्रथमपूर्वेषु ३ | ४ | २२ ३ | ४ | २३ ३।४।२४ ३ | ४ | २६ ३ | ४ | १ स्वादुमि णमुलू अन्यथैवंकथमित्यंमुसिद्धा- ॥ इति तृतीयाध्यायस्य तृतीयः पादः ॥ ३ ॥ | कर्मण्याक्रोशे कृञः खमुञ् ३ | ४ | २५ धातुसम्बन्धे प्रत्ययाः कियासमभिहारे लोट् लोटो हिस्वौ वा च तध्वमोः ३ | ४ । २ समुच्चयेऽन्यतरस्याम् । ४ । ३ यथाविध्यनुप्रयोगः पूर्वस्मिन्३ । ४ ४ समुच्चये सामान्यवचनस्य ३ | ४ | ५ छन्दसि लुङललिट: ३।४। लिङथै लेटू ३ । ४ । ७ उपसंवादाशङ्कयोश्च तुमर्थे सेसेनसेअसेन्क्सेकसे- नध्यैअध्यैन्कध्यैकध्यैन्- शध्यैशध्यन्तवैतवेङ्- तवेनः प्रयैरोहिष्यैअव्यथिव्यै ३।४।८ दृशे विख्येच शकि णमुल्कमुलौ ईश्वतोमुन्कसुनौ ३ । ४ । ९ ३ | ४ | १० | करणे हनः ३ । ४ । १६ ३।४।१७ ३ । ४ । २७ प्रयोगश्चेत् यथातथयोरसूयामतिवचने ३ | ४ | २८ कर्मणि दृशिविदोः साकल्ये ३ | ४ | २९ यावति विन्दजीवोः चर्मोदरयोः पूरेः वर्षप्रमाण ऊलोपश्चास्याऽन्य- ३ | ४ | ३० ३ | ४ | ३१ तरस्याम् चेले क्रोपे: | निमूलसमूलयोः कषः शुकचूर्णरुक्षेषु पिषः समूलाकृतजीवेषु हन्कृञग्रहः३ । १२ स्नेहने पिषः १२ | हस्ते वर्तग्रहोंः । ४ । ३ | ४ | ३ | ४ | १३ स्वे पुषः ‘कृत्यार्थे तवैकेन्केन्यत्वनः ३ | ४ | १४ अधिकरणे बन्धः अवचक्षे च ३ । ४ । १५ संज्ञायाम् `भावलक्षणे स्थेणूकृञ्वदिचार- ३ | ४ | १८ ३ | ४ | १९ ३ | ४ | ३७ ३ | ४ | ३८ ३ । ४ । ३९ ३।४ । ४० ३ । ४ । ४१ ३ | ४ । ४२ कर्जीव पुरुषयोर्नशिवहो: ३ । ४ { ४३ ३ | ४ | ३२ ३ । ४ । ३३ ३ । ४ । ३४ ३ | ४ | ३५ सूत्रपाठः । सूत्राणि । म० पा० सू० ३ । ४ । ४४ | जन्याप्लाव्यापात्या वा ३ । ४ । ४५ लः कर्मणि च भावे चाक- मैकेभ्यः ३ । ४ । ६९ ३ । ४ । ४७ । ४ । ४६ तयोरेव कृत्यक्तखलर्थाः ३ | ४ | ७० आदिकर्मणि क्तः कर्तरि च ३ | ४ | ७१ गत्यर्थांकर्म कश्लिषशीस्थास- सूत्राणि | ऊर्ध्वे शुषिपूरोः उपमाने कर्मणि च ~ कषादिषु यथाविध्यनु प्रयोगः उपदंशस्तृतीयायाम् हिंसार्थानां च समानकर्म- काणाम् ३ | ४ | ४८ | वसजनरुहजीर्यतिभ्यश्च सप्तम्यां चोपपीडरुधकर्ष: ३ | ४ | ४९ दाशगोत्रौ संमदाने समासत्तौ प्रमाणे च ३ | ४ | ५० भीमादयोऽपादाने ३ | ४ | ५१ ताभ्यामन्यत्रोणादयः ३ । ४ । ५२ क्तोऽधिकरणे च धौव्यगति- ३ | ४ | ५३ | प्रत्यवसानार्थेभ्यः अपादाने परीप्सायाम् द्वितीयायां च स्वाङ्गेऽध्रुवे परिक्किश्यमाने च विशिपतिपदिस्कन्दां व्याप्य- मानासेव्यमानयोः अस्यतितृषोः क्रियान्तरे कालेषु नाम्न्यादिशिग्रहोः अव्ययेऽथाभिमेताख्याने कृञः क्त्वाणमुलौ तिर्यव्यपवर्गे स्वाङ्गे तस्मत्यये कृभ्वोः नाघार्थप्रत्ययेच्व्यर्थे तृष्णीमि भुवः अम्बच्यानुलोम्ये कधृषज्ञाग्लाघटरभलभक- मसहाहा स्त्यर्थेषु तुमुन् ३ । ४ । ६५ वा छन्दसि पर्याप्तिवचनेष्वलमर्थेषु ३. । ४ । ६६ मेनिः

' कर्तरि कृत्

भव्यगेयप्रवचनीयोपस्थानीय- ३ । ४ । ६७ आमेतः भवाभ्यां वागौ ३ | ४ | ५४ लस्य ३ । ४ । ५५ तिप्तसूझिसिपथस्थामन्व- स्मस्तातांझथासाथांध्वमिङ- ३ | ४ | ५६| हिमहिङ् टित आत्मनेपदानां टेरे ३ । ४ । ५७ थासः से ३ | ४ | ५८ लिटस्तझ योरे शिरेच् परस्मैपदानां गलतुसुस्थल- ३ । ४ । ५९ थुसणलवमाः ३ | ४ | ६० विदो लटो वा ३ | ४ | ६१ ब्रुवः पञ्चानामादित आहो ३ । ४ । ६२ | ब्रुवः ३ । ४ । ६३ लोटो लङ्क्षत् ३ | ४ | ६४ / एरु: | सर्ह्यपिच्च ८÷ अ० पा० सू० ३ । ४ । ६८ ३ | ४ | ७२ ३ । ४ । ७३ ३ ४ । ७४ ३। ४ । ७५ ३ १४ । ७६ ३।४ । ७७ ३ । ४ । ७८ ३ । ४ । ७९ ३।४।८० ३ । ४।८१ ३ | ४ | ८२ ३। ४ । ८३ ३।४।८४ ३ । ४ । ८५ ३ | ४ । ८६ ३।४।८७ ३१४।८८ ३१४ । ८९ ३।४ । ९० ३ | ४ / ९१ ३२ सूत्राणि । आहुत्तमस्य पिच एत ऐ टोsडायै झस्य रन् इटोऽव् सुटूतिथोः झर्जस् सिजभ्यस्तविदिभ्यश्च अष्टाध्यायी- आत ऐ बैतोऽन्यत्र ३ | ४ / ९६ इत श्चलोपः परस्मैपदेषु ३ | ४ | ९७ स्त्रियाम् ३ । ४ । ९८ अजाद्यतष्टापू स उत्तमस्य नित्यं ङितः ३ । ४ । ९९ ऋन्नेभ्यो ङीप् इतश्च तस्थस्थमिमां तांततामः लिङ: सीयूट् यासुटू परस्मैपदेषूदात्तो ३ । ४ । १०० | उगितच ३ | ४ |१०१ वनो र च ३ | ४ । १०२ णदोऽन्यतरस्याम् टावृचि ङिच किदाशिषि आत: लङ: शाकटायनस्यैव द्विषश्च तिङ् शित्सार्वधानुकम् आर्धधातुकं शेषः लिटू च लिङाशिषि छन्दस्युभयथा अ० प्रा० सू० सूत्राणि अ० पा० सू०. ३।४।९२ अथ चतुर्थाध्यायप्रारम्भः । ३ | ४ । ९३ ङयापूमातिपदिकात् ३ । ४ । ९४| स्वौजसमौट्छष्टाभ्याम्भस्ङे- ४।१।१ ३ । ४ । ९५ भ्याम्भ्यस्ङसिभ्याम्भ्यम्- ङसोसाम्रुङ्योस्सुप् ३ | ४ | १०३|न षट्वस्त्रादिभ्यः ३. | ४ | ३ | ४ | १०४ | मनः १०५ अनो बहुव्रीहे: ३ | ४ । .१.११ माचां फ तद्धितः ३ | ४ | ११२ / सर्वत्र लोहितादिकतन्तेभ्यः । ४ । ११३ कौरव्यमाण्डूकाभ्यां च ३ | ४ । १.१४ वयास प्रथमे ३ । ४ । ११५ द्विगोः ३ | ४ / ११६ | अपरिमाण विस्ताचितकम्त्र- ३ | ४ । ११७ | ल्येभ्यो न तद्धितलुकि धातुसम्बन्धेसमानकर्तृकयोरधिकरणेस्वा- काण्डान्तारक्षेत्रे ४।१।२ ४ । १।३ ४ । १,१४ ३ | ४ | १०६ डावुभाभ्यामन्यतरस्याम् ३ | ४ | १०७ अनुपसर्जनात् ३ | ४ | १०८| टिड्ढाणञ्यसजदघ्नन्मात्र- ३ १.४ | १०९ चूतयपूरकूठञ्कञ्करपः ४ । १ । १५ ३ | ४ | ११० | यञश्र ४ | १ / १६ ङ्गेलिटस्तस्थस्थमिपां सप्तदश ॥ इति तृती- पुरुषात्ममाणेऽन्यतरस्याम् याध्यायस्य चतुर्थः पादः ॥ ४ ॥ बहुवीहरूधसो ङीषु समाप्तश्चाध्यायस्तृतीयः ॥ ३ ॥ संख्याऽव्ययादेप् ४।१।५ ४।१।६ ४।१।७ ४|११८ ४।१।९

४।१।१० ४ | १।११ ४ | १ | १२ ४ | १ | १३ ४ | १ | १४ ४ । १।-१७ ४ | १ | १८ ४ । १ । १९ ४।१।२० ४ । १।२१ ४ । १ । २२ ४ | १ | २३ ४ | १ | २४ ४ । १।२५ ४.।१।२६ सूत्राणि । दामहायनान्ताच्च अन उपधालोपिनोऽन्यतर- स्याम् नित्यं संज्ञाछन्दसोः केवलमामकभागधेयपापाप- रसमानार्यकृत सुमङ्गलभे- पजाच्च रात्रेश्चाजसौ अन्तर्वत्पतिवतोर्नुक पत्युनों यज्ञसंयोगे विभाषा सपूर्वस्य नित्यं सपत्न्यादिषु तोच वृषाकप्यनिकुसितकुसीदा- सूत्रपाठः । वहादिभ्यश्च नित्यं छन्दसि भुवश्च पूंयोगादाख्यायाम् अ० पा० सू० | ४ । १ । २७ ४ । १ । २८ ४ । १ ।२९ षिगौरादिभ्यश्च जानपदकुण्डगोणस्थळभाज- नागकालनीलकुशकामुकक- बराद्धृत्त्यमत्रावपनाकृत्रिमा- श्राणास्थौल्यवर्णानाच्छाद- 'नायोविकार मैथुनेच्छाकेश- वेशेषु शोणात्माचाम् वोतो गुणवचनात् सूत्राणि । इन्दवरुणभवशर्वरुद्रमृडाहे- मारण्ययवयवनमातुला- चार्याणामानुकू क्रीतात्करणपूर्वाद् कांदल्पाख्यायाम् बहुब्रीहेश्चान्तोदात्ताव अस्वाङ्गपूर्वपदादा ४ । १ । ३० ४ । १ । ३१ | स्वाङ्गाञ्चोपसर्जनादसंयोगो- ४ | १ | ३२ | पधात् ४ | १ | ३३ नासिकोदरौष्ठजङ्घादन्तक- ४ | १ | ३४ | र्णशृङ्गाच ४ । १ । ३५ न क्रोडादिवह्वचः सहनञ्विद्यमान पूर्वाञ्च नखमुखात्संज्ञायाम् . दीर्घजिह्वी च च्छन्दसि ४ | १ | ३६ नामुदात्तः मनोरौ बा वर्णादनुदात्तात्तोपधात्तो नः ४ । १ । ३९ वाहः अन्यतो ङीष् ४ । १ । ३७ ४ । १ । ३८ दिक्पूर्वपदान्ङीप् ४ । १ । ४१ ४ । १ । ४० | सख्यशिश्वीति भाषायाम् जातेरस्त्रीविषयादयोपघात् पाककर्णपर्णपुष्पफलमूळवा- | लोत्तरपदाच इतो मनुष्यजातेः ऊङुतः बाह्वन्तात्संज्ञायाम् ४ | १ | ४२ पोश्च ४ | १ | ४३ करूत्तरपदादौपम्ये १ । ४४ संहितशफलक्षणवामादेश्व ४ । १ । ४५ कद्रुकमण्डल्वोश्छन्दसि ३३ अ० पा० सू० ४ । १ । ४६ | संज्ञायाम् ४ । १ । ४७ शार्ङ्गरवाद्यत्रो डीन् ४ । १ । ४८। यङश्चापू ४ | १ | ४९ ४ । १ । ५० ४ । १ । ५१ ४ / १/५२ ४ | १ | ५३ ४ । १ । ५४ ४।१ / ५५ ४ । १ । ५६ ४ | १ | ५७ ४।१।५८ ४ । १/५९ ४।१।६० ४ । १ । ६१ ४ । १ । ६२ ४ | १ |६३ ४ । १ । ६४ ४१ १ १६५ + ४ । २ । ६६ ४ । १।६७ ४।१।६८ ४ | १ | ६९ ४ । १ । ७० ४ । १ । ७१ ४१.१ १ ७२ ४ । १ । ७३ ४ । १।.७४ 30 सूत्राणि । आवट्याच तद्धिताः यूनस्तिः अणिञोरनार्पयोर्गुरूपोत्तम- योः प्य गोत्रे गोत्रावयवात् क्रोड्यादिभ्यश्च दैवयज्ञिशौचिवृक्षिसात्यमुग्रि- काण्ठेविद्धिभ्योऽन्यतर- स्याम् समर्थानां मथमाद्वा माग्दीव्यतोऽणू अश्वपत्यादिभ्यश्च दित्यदित्यादित्यपत्युत्तरपदा- तस्यापत्यम् एको गोत्रे गोत्राद्यून्यस्त्रियाम् अत इञ् वाह्लादिभ्यश्च अष्टाध्यायी सुधातुरकङ् च गोत्रे कुआदिभ्यम्फञ् नडादिभ्यः फक् हरितादिभ्यो ञः यञिञोश्चं अ० पा० सू० ४ । १ । ७५ ४ | १ | ७६ ग्राणेषु ४ । १ । ७७ द्रोणपर्वतनीवन्तादन्यतर- | स्याम् ४ | १ | ७८ अनृप्यानन्तर्ये विदादिभ्योऽ ४ | १ | ७९ ञ् ४ | १ | ८० सूत्राणि | शरच्छुनकदर्भाद्भृगुवत्सा- ४ | १ | ८१ वतण्डाञ्च ४ | १ | ८२ लुकू स्त्रियाम् ८३ अश्वादिभ्यः फञ् ४ | १ | ४ १ १ | ८४ भर्गात्रंग अ० पा० सू० - ४ | १ | १०२ ४ । १ । १०३ ४|१|१०४ ४ | २|१०५ गर्गादिभ्यो यञ् मधुवभ्वोर्ब्राह्मणकौशिकयोः४ | १ | १०६ कपिवोधादागिरसे ४ | १ | १०७ ४।१।१०८ ४।१।२०९ | शिवादिभ्योऽण् ४ । १ । ८५ अवृद्धाभ्यो नदीमानुषीभ्य- ४ | १ | ८६ स्तन्नामिकाभ्यः ण्ण्य: उत्सादिभ्योऽञ् स्त्रीपुंसाभ्यां नञ्त्रञौ भवनात्४ | १ | ८७ दिगोळुगनपत्ये ४ | १ | ८८ गोत्रेऽलुगचि ४ । १ । ८९ कन्यायाः कनीन च ४ | १ | ९० विकर्णशुङ्गच्छगलाढत्सभर- ४ | १ | ९१ द्वाजात्रिषु ४ । १ । ९२ | पीळाया वा यूनि लुक् फकूफिञोरन्यतरस्याम् ४ | ११११० ४ | १ | १११ ४ | १ | ११२ ४ | १ | ११३ ऋव्यन्धकवृष्णिकुरुभ्यश्च ४ | १ | ११४ मानुरुत्संख्यासंभद्रपूर्वायाः ४ | १ | ११५ ४ | १ | ११६ ४ । १ । ११७ ४ | १ | ११८ ४ | १ | ११९ ४ | १ | ९३ ढकू च मण्डूकार ४ । १ । ९४ | स्त्रीभ्यो ढकू ४ / १ / ९५ व्यचः ४ | १ | १२०. ४ | १ | १२१ ४ । २ । ९६ इतश्चानिञः ४ / १ / १२२ ४ । १ । ९७ शुभ्रादिभ्यश्च ४ | १ | १२३ ४ । १ । ९८ विकर्णकुपीतकात्काइयपे ४ । १ ११२४ ४ । १ । ९९ भ्रुवो बुक् च ४ | १ | १२५ ४ | १ | १०० कल्याण्यादीनामिनङ् ४ । १।१०१ | कुलटाया वा ४ । १ । १२६ ४ । १ । १२७ + सूत्राणि | चटकाया ऐरकू गोधाया कू आरगुदीचाम् क्षुद्राभ्यो वा पितृष्वसुरछण् ढकि लोपः भातृष्वसुश्च चतुष्पाद्भयो ढञ् गृष्ट्यादिभ्यश्च राजश्वशुराद्यव् क्षत्रादूधः कुलात्खः अपूर्वपदादन्यतरस्यां ढकञौ महाकुलाखत्रो दुष्कुलाडू ढक् स्वसुश्छः भ्रातुर्व्यच "व्यन्त्सपत्ने सूत्रपाठः । सूत्राणि अ० पा० सू० अ० पा० सू० ४ । १११५६ ४ । १ । १५७ ४।१।१५८. ४ । १ । १५९ ४ | १ | १२८ अणो यचः ४ । १ । १२९ |उदीचां वृद्धादगोत्रात् ४ | १ | १३० वाकिनादीनां कुकू च ४ । १ । १३१ | पुत्रान्तादन्यतरस्याम् ४ | १ | १३२ माचामवृद्धात्फिन्बहुलम् ४ | १ | १६० ४ । १ । १३३ मनोजतावन्यतौ षुकु च ४ | १ | १६१ ४ । १ । १३४ अपत्यं पौत्रप्रभृति गोत्रम् ४ | १ | १६२ ४ । १ । १३५ जीवति तु वंश्ये युवा ४ । १ । १६३ ४ । १ । १३६ भ्रातरि च ज्यायसि ४ । १ । १३७ वान्यस्मिन्त्सपिण्डे स्थवि- ४ | १ | १३८ रतरे जीवति ४ | १ | १६४ ४ । १ । १६५ ४ । १ । १६६ ४ । १ । १३९ वृद्धस्य च पूजायाम् यूनश्च कुत्सायाम् यहू- ४ | १ | १६७ ४ । १ । १४० जनपदशब्दात्क्षत्रियादञ् ४ | १ | १६८ ४ । १ । १४१ साल्वेयगान्धारभ्य च ४ | १ | १६९ ४ । १ । १४२ व्यञ्मगधकलिङ्गसूरमसा- ४ | १ | १४३ / दणू ४।१।१७० ४ । १ । १४४ | वृद्धेत्कोसलानादाञ् भ्यङ्४ | १ | १७१ ४ | १ | १४५ कुरुनादिभ्यो ण्यः ४ | १ | १७२ ४ । १ । १४६ साल्वावयवप्रत्यग्रथकलकू- रेवत्यादिभ्यष्ठकू गोत्रस्त्रियाः कुत्सने ण च ४ | १ | १४७ टाश्मकादिञ् वृद्धाटूठकू सौवीरेषु बहुलम् ४ | १ | १४८ ते तद्रानाः फेश्छ च ४ | १ | फाण्टाहतिमिमताभ्यां ण- १४९ कम्बोजाल्लुकू ४ । १ । १७३ ४ । १।१७४ ४।१। १७५ स्त्रियामवान्तिकुन्तिकुरुभ्यश्च४ | १ | १७६ ४।१११७७ फिञौ ४ । १ । १५० अतश्च ४ | १ | १५१ न प्राच्यभर्गादियौधेया- ४ | १ | १५२ दिभ्यः ४ । १ । १७८ कुर्बादिभ्यो ण्यः सेनान्तलक्षणकारिभ्यश्च उदीचामिञ् तिकादिभ्यः फिञ् कौशल्यकामर्याभ्यांच ४ । १ । १५३ ङ्याव्दिगोः षिद्वौरादिवाहोदैवयज्ञियञ्ञिो- ४२२। १ । १५४ इर्चचोमहाकुलान्मनोर्जातावष्टादश ॥ ४ | १ | १५५ ॥ इति चतुर्थाध्यायस्य मथमः पादः ॥ १॥ १ वृद्धस्य च यूनश्चेति च वार्तिकद्वयं सूत्रपाठे कैश्विक्षिप्तम् । in सूत्राणि । तेन रक्तं रागाव् लाक्षारोचनाट्ठकू नक्षत्रेण युक्तः कालः लुवविशेषे संज्ञायां श्रवणाश्वत्थाभ्याम् द्वन्द्वाच्छ: दृष्टं साम कलेटंकू वामदेवाड् ढ्यङुचौ परिवृतो रथः पाण्डुकम्बलादिनिः दैपवैयाघ्रादञ् कौमारापूर्ववचने अपोनप्त्रपान्नप्तृभ्यां घः अष्टाध्यायी - सूत्राणि । वाय्वृतुपित्रुपसो यत् द्यावापृथिवीशुनासीरमरुत्व- दग्नीषोमवास्तोप्पतिगृहमे- छ च महेन्द्राद्धाणौ च सोमाटट्टयण् अ० पा० सू० ४ । २ ११ ४ । २ । २ ४ | २ | ३ ४।२।४ धाच्छ च अनेक कालेभ्यो भववत् महाराजमोष्ठपाट्ठञ् |पितृव्यमातुलमातामहपि- तत्रोद्धृतममत्रेभ्यः स्थण्डिलाच्छयितरि व्रते ४ । २ । १५ संस्कृतं भक्षाः शूलोखाद्यत् दध्रष्ठकू उदश्वितोऽन्यतरस्याम् क्षीराडू ४।२।२० सास्मिन्पौर्णमासीति ४ । २ । २१ चरणेभ्यो धर्मवद् ४ | २ | २२ आग्रहायण्यश्वत्थाटकू विभाषा फाल्गुनीश्रवणा- कार्तिकीचैत्रीभ्यः सास्य देवता कस्येत् शुक्राद्धन् अ० पा० स० ४ | २ | ३१ ४ । २।५ ४ । २ । ६ ४ । २ । ७ ४।२।८ ४।२।९ ४ । २ । १० तामहाः तस्य समूहः ४ । २ । ११ | भिक्षादिभ्योऽण् ४।२ । १२ गोत्रोक्षोप्टोरभ्रराजराजन्यरा- ४ | २ | १३ ४ । २ । १४ जपुत्रवत्समनुष्याजाहुञ् ४ । २ । ३९ केदाराद्यञ्च ४।२।४० ठञ्कवचिनश्च ४ | २ | ४१ ४ । २ । ४२ ४ । २ । ४३ ४ । २ । ४४ ४।२।४५ ४ । २ । ४६ ४।२ । ४७ ४ । २ । १६ ४ । २ । १७ ब्राह्मणमाणववाढवाद्यत् ४ | २ | १८ | ग्रामजनवन्धुभ्यस्तद् ४ | २ | १९ अनुदात्तादॆरञ् खण्डिकादिभ्यश्र ४ । २ । ३२ ४ । २ । ३३ ४ । २ । ३४ ४ । २ । ३५ ४ । २ । ३६ ४ । २ । ३७ ४ | २ | ३८ अचित्तहस्तिधेनोष्ठक् केशाश्वाभ्यां यञ्छावन्यतर- ४।२।४८ ४ । २ । ४९ ४।२।५० ४ । २ । ५१ ४।२ । ५२ ४ । २ । ५३ ४ | २ | २३ स्याम् ४ । २ । २४ पाशादिभ्यो यः ४ | २ | २५ | खलगोरथात् ४ । २ । २६ इनित्रकटयचश्च ४ । २ । २७ विषयो देशे ४ | २ | २८ राजन्यादिभ्यो बुञ् ४. । २ । २९ भौरिक्याद्यैपुकार्यादिभ्यो वि- घल्भक्तलो ४ । २.। ३० ४ । २ । ५४ सूत्राणि । सोऽस्यादिरिति च्छन्दुसः वञः सास्यां क्रियेति ञः तीते तद ऋतूक्यादिसूत्रान्ताट्ठक् क्रमादिभ्यो वुन् अनुब्राह्मणादिनिः वसन्तादिभ्यष्ठक् प्रोकांक् सूत्राच्च कोपधात् छन्दोब्राह्मणानि च तद्वेिष- सूत्रपाठः । भ० पां० सू० प्रगाथेषु संग्रामे प्रयोजनयोद्धृभ्यः ४ | २ | ५६ राहकुमुदादिभ्यः तदस्यां महरणमिति क्रीडा- जनपदे लुप् यां णः अदूरंभवश्च ओरंञ् मतोश्च बहुजङ्गात् चह्नचः कूपेषु उदक च विपाश: सादिभ्यश्च सूत्राणि । शतृणमेक्षाश्मसखिसङ्काश- ४ । २ । ५५ वलपक्षकर्णसुतङ्घममंगदिन्वं- ४१२१८० ४ | २ | ८१ ४।२ । ८२ ४ | २ १८३ ४।२ । ८४ ४।२।८५ ४ । २ । ८६ ४ । २ । ६२ कुमुदनडवेत सेभ्यो डूमतुप ४ | २ | ८७ ४।२।८८ ४ । २ । ६३ नडश दाइ डूळच् ४ १ २ | ६४ शिखाया वलच् ४ । २ । ६५ उत्करादिभ्यश्छः ४ । २ । ८९ ४।२।९० नडादीनां कुंकू चं ४ । २ । ९१ ४ | २ | ९२ ४ । २ । ५७ वरणादिभ्यश्च ४ | २ | ५८ शर्कराया वा ४ । २ । ५९ ठकू छौ च ४ | २ | ६० | नद्यां मतुपू ४ । २ । ६१ मध्वादिभ्यश्च ४ । २ । ६६ शेषे तदस्मिन्नस्तीति देशे तन्नानि४ । २ । ६७ राष्ट्रावारपारादूं बखौ तेन निर्वृत्तम् ४ । २ । ६८ ग्रामांद्यखत्रौ तस्य निवासः ३७ अ० पा० सू० स्त्रीषु सौवीरसाल्वप्राक्षु सुर्वास्त्वादिभ्योऽणुं रोणी कोपधाच बुच्छणूक ठ जिलसेनिरञ्- व्यंयफकूफिञिञ्ञ्यकक्ठकोऽ रोहणकृशाश्वर्यकुमुदका- ४ । २ । ९३ ४ | २ | ९४ ४ | २ १९५ ४ । २ । ६९ कत्र्यादिभ्यो ढकञ् ४ । २ । ७० कुलकुक्षिग्रवाभ्यः श्वास्यल- ४ । २ । ७१ |ङ्कारेषु ४ । २ । ९६ ४।२ । ९७ ४ | २ | ७२ नद्यादिभ्यो ढक् ४ । २ । ७३ दक्षिणापश्चात्पुरसस्त्यकू ४ । २ । ७४ कापिश्या: फक् ४ । २ । ७५ रङ्कोरमनुष्येऽण् च ४।२।९८ ४ । २ । ९९ ४।२।१०० ४ । २ । ७६ द्युप्रागपागुदकूमतीचो यत्४ | २ | १०१ ४ । २ । ७७ कन्थायाष्ठकं ४ | २ | १०२ ४ । २ । ७८ वर्णों बुक् ४ । २ । ७९ अव्ययात्त्यपूं ४ | २ | १०३- ४।२ । १०४ ऐषमोह्यःश्वसोन्यतरस्याम् ४ | २ | १०५ तीररूप्योत्तरपदादञ्ञौ ४ । २ । १०६ | दिक्पूर्वपदादसंज्ञायां ञः । २ । १०७ ३८ सूत्राणि | मद्रेभ्योऽञ् उदीच्यग्रामाच्च बहुचोड न्तोदात्तात् मस्थोत्तरपदपळद्यादिकोप- धादणू कण्वादिभ्यो गोत्रे इञश्च न व्यच: माच्यभरतेषु वृद्धाच्छ: भवतष्ठक्छसो काश्यादिभ्यष्ठञ्जिंठौ वाहीकग्रा मेभ्यश्च विभाषोशीनरेषु ओर्देशे ठञ् वृद्धात्माचाम् धन्वयोपधाहुञ् प्रस्थपुरवहान्ताच्च रोपधेतोः माचाम् अ० पा० सू० ४ । २ । १०८ अष्टाध्यायी- सूत्राणि | अपदातौ साल्वाद गोयवाग्वोश्च गत्तरपदाच्छः गहादिभ्यश्च ११० प्राचां कटादेः १११ राज्ञः क च ४।२।१४०- ११२| वृद्धादकेकान्तखोपधात् ४ । २ । १४१ ४ । २ । जनपदतद्वध्योश्च अवृद्धादपि बहुवचनवि- षयात् कच्छानिवऋगत्तरप- दाव धूमादिभ्यश्च १०९ पदाव ४ | २ | ११५ पर्वताच ४ । २ । ११६ विभाषाऽमनुष्ये ४ । २ । ११७| कृकणपर्णाद्भारद्वाने ४ । २ । ११८ ४ | २ | ११९ ४ । २ । १२० ४ / २ / १२१/ ४ । २ । १२२ ४ | २ | १२३ ४ । २ । १२४ ४ । २ । ४ । २ । ४ | २ | ४ । २ । ११३ कन्थापदनगरग्रामहदोत्तर- ४ / २ / ११४ ४ | २ | १२५ | परावराधमोत्तम पूर्वाञ्च दिक्पूर्वपदाटू ठञ्च तेनरक्तंसास्मिन्ठञ्कवचिनःक्रमादि- भ्योजनपदेयुप्राग्धन्ववृद्धात्पञ्च ॥ | || इति चतुर्थाध्याये द्वितीयः पादः ॥ २ ॥. ४ । २ । १२७ मध्यान्मः अ० पा० सू० ४ | २ | १३५ ४ । २ । १३६- युष्मदस्मदोरन्यतरस्यांखञ्च ४ | ३ । १ तस्मिन्नणिचयुष्माकास्माकौ ४ | ३ । २ तवकममकावेकवचने भयत् ४।३। ४ । ३ । ४ ४।३।५ ४ । ३ । ६ ४ । २ । १२६ ग्रामजनपदैकदेशादञ्ठञौ ४ । ३ । ७. ४।३।८ ४।३।९ ४।३ । १०. ४ | ३ | ११. ४ । ३ । १२ ४ । ३ । १३ ४ । ३ । १४ ४ । ३ । १५ नगरात्कुत्सनमावीण्ययोः ४ । २ । अरण्यान्मनुष्ये ४ | २ | विभाषा कुरुयुगन्धराभ्याम् ४ | २ | १३० काळाट् ठञ् मद्रवृज्योः कन् कोपधादण् कच्छादिभ्यश्च मनुष्यतत्स्थयोर्वञ् १२८ अ साम्प्रतिके १२९ | द्वीपादनुसमुद्रं यञ् ४ | २ | १३७ ४।२ । १३८ ४ | २ | १३९ ४ । २ । १३१ श्राद्धे शरदः ४ | २ | १३२ विभाषा रोगातपयोः ४ । २ । १३३ निशाप्रदोषाभ्यां च ४ | २ | १३४ | श्वसस्तुटू च ४ । २ । १४२ ४ । २ । १४३ ४।२ । १४४ ४ । २ । १४५. सूत्राणि । सन्धिवेळाद्यूतुनक्षत्रेभ्योऽण् प्रावृष एण्यः वर्षाभ्यष्ठक् छन्दसि ठञ् वसन्ताच हेमन्ताच्च सर्वत्राणू च तलोपश्च मावृषष्ठप् संज्ञायां शरदोञ् पूर्वाद्वापराह्लामूळमदोषा- सूत्रपाठः । सूत्राणि । कोशाड्ढ सायंचिरंमाह्णेमगेऽव्ययेभ्य- ट्युट्युलौ तुटू च विभाषा पूर्वाह्वापराह्वाभ्याम् ४ | ३ | २४ व्याहरति मृगः ४ | ३ | २५ तदस्य सोढम् ४ । ३ । २६ तत्र भवः तत्र जातः ४ | ३ | २७ दिगादिभ्यो यत् शरीरावयवाच्च भिषजो वा नक्षत्रेभ्यो बहुलम् कृतलब्धक्रीत कुशलाः प्रायभवः उपजानुपकर्णोपनीबेष्ठक संभूते अ० पा० सू० अ० पा० सू० ४ | ३ | १६ ४ | ३ | ४२ ४ | ३ | १७ | काळात्साधुपुष्ष्यत्पच्यमानेषु ४ | ३ | ४३ ४ | ३ | १८ उप्ते च ४ । ३ । ४४ . ४ । ३ । १९ आश्वयुन्या वुञ् ४ । ३ । ४५ ४ | ३ | २० | ग्रीष्मवसन्तादन्यतरस्याम् ४ | ३ । ४६ ४ | ३ | २१ देयमृणे ४ । ३ । ४७ ४ । ३ । ४८ ४ | ३ | २२ | कलाप्यश्वत्थयवबुसाहुन् ग्रीष्मावरसमाडुञ् ४ । ३ । ४९ ४ | ३ | २३ | संवत्सराग्रहायणीभ्यां ठञ्च ४ | ३ । ५० ४ । ३ । ५१ ४ । ३ । ५२ ४ । ३ । ५३ ४ । ३ । ५४ ४ । ३ । ५५ वस्कराहुन् पथः पन्थ च अमावास्याया वा अच सिन्ध्वपकराभ्यां कन् अणञौ च श्रविष्ठाफल्गुन्यनुराधास्वा- तितिप्यपुनर्वसुहस्तविशा- खाषाढाबहुलाल्लुकू ४ | ३ | ३४ वर्गान्ताच्च स्थानान्तगोशालखरशाळाच्च ४ | ३ | ३५ | अशब्दे यत्खावन्यतरस्याम् कर्णललाटात्कनलद्वारे वत्सशाळाभिजिदश्बयुक्छत- ४ | ३ | ३६ | तस्य व्याख्यान इति च ४ | ३ | २८ | दृतिकुक्षिकलशिवस्त्यस्त्यहे- ४ । ३ । २९ | र्टञ् ४ | ३ | ३० ग्रीवाभ्योऽण् ४ | ३ | ३१ गम्भीराञ् त्र्यः ४ । ३ । ३२ | अव्ययीभावाञ्च ४ | ३ | ३३ अन्तःपूर्वपदाटू ठञ् ग्रामात्पर्यनुपूर्वात् जिह्वामूलाऽङ्गुलेश्छः ४ । ३ । ३७ व्याख्यातव्यनाम्नः ४ । ३ । ३८ | बह्नचोऽन्तोदात्ताञ् ४ | ३ | ३९ ऋतुयज्ञेभ्यश्च ४ । ३ ।. ४० अध्यायेष्वेवर्षेः ४ | ३ | ४१| पौरोडाशपुरोडाशा ठन् ४ । ३ । ५६ ४।३। ५७ ४ । ३ । ५८ ४ । ३ । ५९ ४ । ३ । ६० ४ । ३ । ६१ ४ | ३ | ६२ ४ । ३ । ६३ ४ | ३ । ६४ ४ । ३ । ६५ ४ । ३ । ६६ ४ । ३ । ६७ ४ । ३ । ६८ ४।३ । ६९ ४ । ३ । ७० ४० सूत्राणि । छन्दसो' यदणौ ब्यनृब्राह्मणकुंमथमाध्वरपुर- ऋतष्ठञ् पितुर्यच्च गोत्रादकत् हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः मयटू च प्रभवति श्चरणनामाख्याताठकू अणुगयनादिभ्यः तत आगतः ठगायस्थानेभ्यः ४ । ३ । ७५ बहुवचने शुण्डिकादिभ्योऽणू ४ । ३ । ७६ तेन मोक्तम् विद्यायोनिसम्बन्धेभ्यो वुञ् ४ । ३ । ७७ तित्तिरिवरतन्तुखण्डिको- अष्टाध्यायी - अ० पा० सू० ४ | ३ । ७१ नादिभ्यश्छः सोऽस्य निवास: अभिजनश्च अचित्ताददेशकालाट्ठक् महाराजांटूठञ् सूत्राणि । वासुदेवार्जुनाभ्यां वुन् |गोत्रक्षत्रियाख्येभ्यो बहुलं विदूराज्य: तद्गच्छति पथिदूतयोः अभिनिष्कामति द्वारम् अधिकृत्य कृते ग्रन्थे शिशुकन्दयमसभडन्देन्द्रनन- ४ । ३ । ७२ | वुञ् ४ । ३ । ७३ जनपदिनां जनपदवत्सर्वेज- ४ । ३ । ७४ | नपदेन समानशब्दानां ४ । ३ । ७८ | खाच्छणू ४ । ३ । ७९ काश्यपकौशिकाभ्यामृषि - ४ । ३ । ८० भ्यां णिनिः कलापिवैशम्पायनान्तेवा- ४ । ३ । ८१ ४ । ३ । ८२ ४ । ३ । ८३ ४ | ३ | ८४ कठचरकाल्छुकू ४ । ३ । ८५, कलापिनोऽण् ४ | ३ | ८६| छगलिनो ढिनुक् ४ । ३ । ८७ पाराशर्यशिलालिभ्यां भि- ४ | ३ । ८८ ४ । ३ । ८९ तेनैकदिक् ४ । ३ । ९० तसिश्च ४ | ३ | ९१ उरसो यच्च ४ । ३ । ९२ | उपज्ञाते आयुषजीविभ्यश्छः पर्वते शण्डिकादिद्भ्यो न्यः संज्ञायाम् सिन्धु तक्षशिलादिभ्योऽणञौ ४ | ३ | ९३ ते ग्रन्थे तूदीशलातुरवर्मतीकुचवार - डूढक्छण्टञ्यंकः भक्तिः ४ | ३ । ९४ कुलालादिभ्यो बुञ् क्षुनटसूत्रयोः कर्मन्दकृशाश्वादिनिः अ० पा० सू० ४ । ३ । ९८ ४ । ३ । ९५ क्षुद्राभ्रमरवटरपादपादञ् ४ । ३ । ९६ | तस्येदम् ४ । ३ । ९७ रथाद्यंत् ४ | ३ | ९९ सिभ्यश्च ४ । ३ । २०४ पुराणमेक्तेिषु ब्राह्मणकल्पेषु४ | ३ | १०५ शौनकादिभ्यश्छन्दसि ४ । ३।१०६ ४ । ३ । १०७ ४ | ३ | १०८ ४ । ३ । १०९ ४ | ३ | १०० ४ । ३ । १०१ ४ । ३ । १०२ ४ । ३ । १०३ ४ । ३ । ११० ४ | ३ | १११ ४ | ३ | ११२ ४ । ३ । ११३ ४ । ३ । ११४ ४ । ३ । ११५ ४ । ३ । ११६ ४ । ३ । ११७ ४ | ३ | ११८ ४ | ३ | ११९ ४ । ३ । १२० ४ । ३ । १२१ सूत्रपाठः । सूत्राणि । अ० पा० सं० अ० पा० सं० ४ । ३ । १५० ४ । ३ । १५१ ४ | ३ | ४ | ३ | १२२ असंज्ञायां तिलयवाभ्याम् ४ | ३ । १४९ ४ | ३ | १२३ व्यचश्छन्दसि ४ | ३ | १२४ नोत्वद्वर्ध्रविल्वात् ४ | ३ | १२५ ताळादिभ्योऽणू ४ | ३ | १२६ | जातरूपेभ्यः परिमाणे माणिरजतादिभ्योऽञ् १२७ ञितश्च तत्प्रत्ययात् १२८ क्रीतवत्परिमाणात् उष्ट्रादुञ् ४ | ३ | १२९| उमोर्णयोर्वा ४ | ३ | १३० एण्या ढ ४ | ३ | १३१| गोपयसोर्यत् ४ | ३ | १३२| द्रोश्च १३३ | माने वयः १३४ | फले लुक् ४ । ३ । ४ | ३ | ४ | ३ | लक्षादिभ्योऽण् सूत्राणि । पत्रपूर्वाद पत्राध्वर्युपरिषदश्व हलसीराक् द्वन्द्वाद्धुन्वैरमैथुनिकयोः गोत्रचरणाहुञ् सङ्घाङ्कळक्षणेष्वञ्यञिञा- मणू शाकलाद्वा छन्दोगौक्थिकयाज्ञिकबहू- चनटाञ्ञ्यः न_दण्डमाणवान्तेवासिषु रैवतिकादिभ्यश्छः कौपिञ्जेळहास्तिपदादण् आथर्वणिकस्येकलोपश्च • तस्य विकार: अवयवे च माण्योषधि- वृक्षेभ्यः बिल्वादिभ्योऽणू कोपधाच त्रपुजतुनोः षुक् औरञ् अनुदात्तादेश्व पलाशादिभ्यो वा शम्याः षूलञ् मयद्वैतयोभषायामभक्ष्या- च्छादनयोः नित्यं वृद्धशरादिभ्यः गोश्च पुरीषे पिष्टाच संज्ञायां कन् पुरोडाशे १ इदं वार्तिकं सूत्रेषु कश्चित्मक्षिप्तम् । ४ । ३ । १३५ चम्ब्बा वा ४ | ३ | १३६ | लुप् च ४ । ३ । १३७ हरीतक् ४ । ३ । १३८ ४ | ३ | १३९ ४ । ३ । १४० ४ । ३ । १४१ ४ । ३ । १४२ कंसीयपरशव्ययोर्यञञौ लुकूच ४ | ३ | १५२ ४ | ३ | १५३ ४ । ३ । १५४ ४ । ३ । १५५ ४ । ३ । १५६ ४ । ३ । १५७ ४ | ३ | १५८ ४ । ३ । १५९ ४ । ३ । १६० ४ । ३ । १६१ ४ । ३ । १४३ ४ । ३ । १४४ ४ | ३ | १४५ संस्कृतम् ४ | ३ | १४६ कुलत्थकोपधादृश् ४ । ३ । १४७ तरति ४ | ३ | १४८ गोपुच्छाटूठञ् ४ | ३ | १६२ ४ | ३ | १६३ ४ । ३ । १६४ ४ । ३ । १६५ ४ | ३ | १६६ ४ । ३ । १६७ ४ । ३ । १६८ युष्मद्धेमन्तात्सम्भूतेग्रामाद्धेतुतेन रथात्- लाशादिभ्योद्रोश्चाष्टौ ॥ इतिचतुर्थाध्याय- स्यतृतीयः पादः ॥ ३ ॥ माग्वहतेष्ठक् तेन दीव्यति खनति जयति जितम् ४।४।१ ४।४।२ ४।४।३ ४।४।४ ४।४।५ ४ । ४ । ६ ४२ सूत्राणि । नौद्धयचष्ठन् चरति आकर्षात् ठ पर्पादिभ्यः ष्ठन् श्वगणाञ्च वेतनादिभ्यो जीवति वस्त्रक्रयविक्रयान् आयुधाच्छ च हरत्युत्सद्गादिभ्यः भस्त्रादिभ्यः ष्ठन् विभाषा विवाद अणू कुटिलिकायाः निर्वृत्तेऽक्षद्यूतादिभ्यः क्रेर्मन्नित्यम् संसृष्टे चूर्णादिनिः ळवणाल्लुकू मुद्गादणू व्यञ्जनैपसिक्ते ओजःसहोम्भसा वर्तते उञ्छति रक्षति शब्ददर्दरं करोति अ० पा० सू० सूत्राणि | ४ । ४ । ७ माथोत्तरपदपदव्यनुपदं धा- वति ४।४।८ ४ । ४ । ९ आकन्दाटूठञ्च ४ । ४ । १० पदोत्तरपदं गृह्णाति ४ । ४ । ११ मतिकण्ठार्थललामं च ४ । ४ । १२/धर्मं चरति ४ । ४ । १३ ४ । ४ । १४ पक्षिमत्स्यमृगान्हन्ति परिपन्थं च तिष्ठति अष्टाध्यायी - ४१४ ११५ ४ । ४ । ४ | ४|४१ प्रतिपथमेति ठंश्च समवायान्त्समवैति ४ । ४ । ४२ ४ । ४ । ४३ ४।४ । ४४ परिषदो प्यः | सेनाया वा ४ । ४ । ४५ ४ । ४ । १६ संज्ञायांललाटकुक्कुट्यौपश्यति४ । ४ । ४६ ४।४ । ४७. ४।४ । ४८ ४ । ४ । ४९ ४ । ४ । ५०. ४। ४ । ५१ ४ । ४ । ५२ ४ । ४ । ४ | ४ | ४।४।२० अवक्रयः अपमित्ययाचिताभ्यांकक्कनौ ४ | ४ | २१ तदस्य पण्यम् ४ | ४ | २२ १७ तस्य धर्म्यम् अणू महिण्यादिभ्यः | ऋतोऽञ् १८ १९ लवणाट्ठञ् ४ । ४ । २३| किसरादिभ्यः ष्ठन् ४ । ४ । २४ शलालुनोऽन्यतरस्याम् ४ । ४ । २५ शिल्पम् अ० पा० सू० ४ । ४ । ५५ ४ । ४ । २६ ४ । ४ । २७ प्रहरणम् मड्डकझर्झरादणन्यतरस्याम् ४ । ४ । ५६ ४ । ४ । ५७ ४ । ४ । ५८ तत्प्रत्यनुपूर्वमीपलोमकूलम् ४ । ४ । २८ परश्वधाञ्च परिमुखं च प्रयच्छति गर्ह्यम् कुसीददशैकादशात् ष्ठन्ष्ठचौ४ । ४ | ३१ शीलम् ४ । ४ । ५९ ४।४ । ६० ४ । ४ । ६९ ४ । ४ । ६२ ४ । ४ । ६३ ४ । ४ । ३२ छत्रादिभ्यो णः ४ । ४ । ३३ कर्माध्ययने वृत्तम् ४ । ४ । ३४ बह्वच्पूर्वपदाञ् ४ । ४ । ३५ हितं भक्षाः ४ । ४ । ६४ ४ । ४ । ६५ ४ । ४ । ३६ हृदःमै दृश्तेि नियुत्तम् ४ । ४ । ६६ ४ । ४ | ३७ ४ । ४ | ३८ ४ । ४ । ३९. ४।४।४० ४ । ४ । २९ शक्तियष्टयोरीकक् ४ । ४ । ३० अस्तिनास्तिदिष्टंमतिः ४ | ४ | ५३ ४ । ४ । ५४ सूत्राणि । श्राणामांसौदनान्ि भक्तादणन्यतरस्याम् तत्र नियुक्तः अगारान्ताटूठन् अभ्यायिन्यदेशकाळात् कठिनान्तमस्तारसंस्थानेषु व्यवहरति निकटे वसति आवसथाष्ठळू प्राग्विताद्यत् तदहतिरथयुगमासङ्गम् धुरो यदृढकौ खः सर्वधुरात् एकधुराल्लुक् च शकटादणू इलसीराठकू संज्ञायां जन्या विध्यत्यधनुषा धनगणं लब्धा अन्नाण्णः वशंगतः सूत्रपाठ: । सूत्राणि । अ० पा० सू० ४ । ४ । ६७ उरसोऽणु च ४ । ४ । ६८ हृदयस्य मियः ४ । ४ । ६९ बन्धने चर्षों ४।४।९६ ४ । ४ । ७० मतजनहलात्करणजल्पकर्षेषु४ । ४ । ९७ ४ । ४ । ९८ ४ । ४ । ९९ ४ । ४ । १०० ४।४ । १०१ ४।४ । १०२ ४ । ४ । ४ । ४ । ४ । ४ । ७२ | भक्ताण्णः ७३ परिषदो ण्यः ४ । ४ । ७४ | कथादिभ्यष्ठक् ४ । ४ । ७५ गुडादिभ्यष्ठञ् ४।४।१०३ ४ । ४ । ७६ पथ्यतिथिवसतिस्व पतेर्टञ् ४ । ४ । १०४ ४।४।१०५ ४ । ४ । १०६ ४ । ४ । १०७. ७१ | तत्र साधुः | प्रतिजनादिभ्यः खञ् ४ । ४ । ७७ सभाया यः ४ । ४ । ७८| ढश्छन्दसि ४ । ४ । ७९ समानतीर्थेवासी ४ । ४ । ८०| समानोदरे शयित ओचो- दात्त: ८२ / सोदराद्यः ४ । ४ । ८१ | ४ । ४ । ४३ अ० पा० स० ४१४ । ९४ ४। ४ । ९५ पदमस्मिन्दृश्यम् मूमलस्याssबाई संज्ञायां धेनुष्या गृहपतिना संयुक्ते यः नौवयोधर्मविषमूळमूळसीता- • तुलाभ्यस्तार्यतुल्यमाप्य - वध्याऽऽनाम्य समसमित- सम्मितेषु धर्मं पय्यर्थन्यायादनपेते छन्दसोनिि ४ । ४ । १०८ ४ । ४ । १०९. ४ । ४ । ११० ४ । ४ । १११. ४ । ४ । ८३ भवे छन्दसि ४ । ४ । ८४ पाथोनदीभ्यां व्य ४ । ४ । ८५ वेशन्तहिमकद्भचामणू ४ । ४ । ११२ ४ । ४ । ८६ स्रोतसो विभाषा व्यड्ड्यौ ४ । ४ । ११३ ४ । ४ । ८७ सगर्भसयूथसनुताद्यन् ४ । ४ । ८८ तुग्रादूषन् ४ । ४ । ८९ अग्राद्यत् ४ । ४ । ९० घच्छौ च समुद्राभ्राद्धः बर्हिषि दत्तम् ४ । ४ । ११४ ४।४।११५. ४ | ४ / ११६ ४।४ । ११७. ४ | ४ | ११८ ४ । ४ । ११९ ४ । ४ । १२०. ४ । ४ । १२२ दूतस्य भागकर्मणी ४ । ४ । ९१ रक्षोयातूनां हननी ४ । ४ । ९२ रेवतीजगतीहविष्याभ्यः प्र- ४ । ४ । ९३। शस्ये ४ | ४ | १२२ ४४ सुत्रणि । अ० पा० ० | सुवाणि। अ० पा० सं० असुरस्य स्वम् ४ । ४ । १२३| विभाषा हविरपूपादिभ्यः ५ । १ । ४ ४ । । तस्मै हितम् ४ १२४| ५ । १ । ५ तद्धनासामुपधानोमन्त्रइ शरीरावयवाद्यम् ५ । १ । ६ तीष्टकासु कुक् च मतोः ४ । ४ । १२५|खळयवमाषतिलवृषत्रह्मणश्च५। १ । ७ अश्विमान ४ । ४ । १२६| अगाविभ्यां यन् ५ । १ । ८ वयस्यासु सूफी मतुप् ४ । ४ । १२७| आत्मन्विश्वजनभोगोत्तरप मत्वर्थे मासतन्वोः ४ । ४ । १२८|दात्खः ५ । १ । ९ मधोर्मे च ४ । ४ । १२९| सर्वपुरुषाभ्यां णञ्ज्ञौ ५ । १ । १० ओजसोऽहनि यत्खौ ४ । ४ । १३०|माणवचरकाभ्यां खर् ५ । १ । ११ वेशोयशआदेर्भगाथळ् ४ । ४ । १३१। तदर्थं विकृतेः मकृतौ ५ । १ । १२ ख च - ४ । ४ । १३२ | छदिरुपधिवळेखें ५ । १ । १३ पूर्वैः कृतमिनियौ ४ । ४ । १३३ ५ । १ । १४ अद्भिः संस्कृतम् ४ । ४ । १३४ / चर्मणोऽङ्क ५ । १ । १५ सहस्त्रेण सम्भितौ घः ४ । ४ । १३५| तदस्य तदस्मिन्स्यादिति ५ । १ । १६ मतौ च ४ । ४ । १३६| परिखाया ट्झ ५ । १ । १७ सोममर्हति यः ४ । ४ । १३७| माग्वतेष्ठञ्च ५ । १ । १८ मये च ४ । ४ । १३८/ आह्दगोपुच्छसंख्यापरिमा- मधोः ४ । ४ । १३९| णाट्ठकु ५ । १ । १९ वसोः समूहे च ४ । ४ । १० असमासे निष्कादिभ्यः ५ । १ । २० ४ । ४ । १४९ शताच ठन्यतावशते ५ । १ । २१ ४ । ४ । १४२ संख्याया अतिशदन्तायाः शिवशमारिष्टस्य करे ४ । ४ । १४३| कॅन् ५ । १ । २२ भावे च ४ । ४ । १४५| वंतोरिडू ५ । १ । २३ भाग्वहतेरपमित्यधर्मशीलंहळसरात्परिर्ष- विंशतित्रिंशद्यां ड्वुनसं दक्षोनक्षत्राचत्वारि ॥ इति चतुर्थाध्या-ज्ञायामें ५ । १ । २४ यस्य चतुर्थः पादः समाप्तश्चाध्यायश्चतुर्थः कंसाङ्ठिन् ५ । १ । २५ ॥ ४ ५ । १ । २६ अथ पञ्चमाध्यायप्रारम्भः। शतमानाविंशतिकसंहर्तुवंस ५ । १ । १ | नाणे उगवादिभ्यो यंत्री ५ । १२ अध्यर्धपूर्वाद्विगोर्युगसंज्ञायाम्५ । १ । २८ कुम्बळाच संज्ञायाम् ५ । १ । ३ |विभाषाकार्षापणसहस्राभ्याम्। १ । ३९ ५ । १ । २७ सूत्राणि । द्वित्रिपूर्वान्निष्कात् विस्ता विंशतिकात्सः खार्याईकन् पणपादभाषशताद्यव् दर्यव पुत्राच्छ च सर्वभूमिपृथिवीभ्यामणञौ पदादीयते पुरणार्द्धान् भागाद्यच्च अ० पा० सू० सूत्राणि । ५ | १ | ३० तदस्य परिमाणम् ५ | १ | ३१ संख्यायाः संज्ञासङ्घसूत्रा- ३२|ध्ययनेषु ५ । १ १ तस्येश्वरः तत्र विदित इति च लोकसर्व लोकाञ् तस्य वापः पात्रात् ष्ठन् तदस्मिन्वृद्ध्यायलाभशुल्को- सूत्रपाठः। ५ । १ । ३३ पङ्क्तिविंशतित्रिंशञ्चत्वारिंश- ५ । १ । ३४ | त्पञ्चाशत्षष्टिसप्तत्यशी तिनव- ५ | १ | ३५ तिशतम् शाणाद्वा द्वित्रिपूर्वाद च ५ | १ | ३६ पञ्च॒द्दशौ वर्गे वा ५ | १ | ३७ सप्तनोऽञ्छन्दसि तेन कीतम् तस्य निमित्तं संयोगोत्पातौ ५ | १ | २३८ त्रिंशञ्चत्वारिंशतो ब्राह्मणे सं- गोयचोऽसंख्यापरिमाणाश्वा- ज्ञायां डण् तद्धरतिबहत्यावतिभारा- द्वंशादिभ्यः बस्नद्रव्याभ्यां ठन्कनौ संभवत्यवहरतिपचति- आढकाचितपात्रात्खोऽन्यत- रस्याम् द्विगोष्ठंश्च कुळिनाडुक्खौ च सोऽस्यांशवस्त्रभृतयः ५ । १ । ५ | १ | ४० | छेदादिभ्यो नित्यम् ५ | १ | ४१ शीर्षच्छेदाद्यञ्च ५ । १ । ४२ दण्डादिभ्यो यत् ५ । १ । ४३ छन्दसि च ३९ तदर्हति । १ । ४४ पात्राद्धंश्च ५ | १ | ४५| कडंकरदक्षिणाच्छ च ५ । १ । ४६ स्थालीविलात् यज्ञविग्भ्यां घखत्रौ ५ । १ । ४७ पारायणतुरायणचान्द्रायणं ५ । १ १ ४८/ वर्तयति ५ । १ । ४९ संशयमापन्नः योजनं गच्छति ५ । १ । ५० | पथः ष्कन् ५ । १ । ५१ पन्थोऽण् नित्यम् ५ । १ । ५२ उत्तरपथेना॒ाहृतं च ४५ अ० पा० सू० ५ । १ । ५५ मासादयसि यत्खनौ ५ । १ । ५६| द्विगोर्यप् ५।१।५७ ५।१ । ५८ ५।११५९ ५/१/६० ५।१ । ६१ ५।१ । ६२ ५।१।६३ ५।१।६४ ५। १।६५ ५। १ । ६६ ५। १ । ६७ ५। १ । ६८ ५ | १ | ६९ ५।१।७० ५। १।७१ ५। १ । ७२ ५११ । ७३ ५ । १ । ७४ ५। १ । ७५ ५।१ । ७६ ५।१ । ७७ कालाव ५। १ । ७८ ५ | १ | ५३ तेन निर्वृत्तम् ५ । १ । ७९ ५ । १ । ५४| तम॒घीष्टो भृतो भूतो भावी ५ | १ |८० ५/११८१ ५ | १ |८२ सूत्राणि । षण्मासाणूण्यन्च अवयसि ठंश्च समायाः खः द्विगोर्वा राज्यहः संवत्सराच वर्षाल्छुकू च चित्तवति नित्यम् षष्टिकाः षष्टिरात्रेण पच्यन्ते वत्सरान्ताच्छश्छन्दसि सम्परिपूर्वात्ख च तेनपरिजय्यलभ्यकार्यसु- करम् तदस्य ब्रह्मचर्यम् तस्य च दक्षिणायज्ञा- ख्येभ्यः णयतौ सम्पादिनि कर्मवेषाद्यत् तस्मै प्रभवति सन्तापा- दिभ्यः योगाद्यञ्च कर्मण उकञ् समयस्तदस्य माप्तम् ऋतोरण् छन्दसि घसू काळाद्यत् अकृष्टे ठञ् प्रयोजनम् अष्टाध्यायी- अ० पा० सू० ५ | १ | ८३ ५ । १ । ८४ ण्डयोः ५ । १ । ८५ ५ | १ | ८६| समापनात्सपूर्वपदात् ५ | १ | ८७ | ऐकागारिकटू चौरे ५ । १ । ८८ आकाळिकडाद्यन्तवचने ५ । १ । ८९ तेन तुल्यं कियाचेद्वतिः ५ । १ । ९० तत्र तस्येव ५ | १ | ९१ तदर्हम् ५ । १ । ९२ उपसर्गाच्छन्दसि धात्वर्थे ५ | १ | ९३ | आचत्वात् ५ | १ | ९४ न नपूर्वात्तत्पुरुषादचतु- रसङ्गतलवणवटयुधक- तरसलसेभ्यः ५ । १ । ९५ तत्र च दीयते कार्यं भववत्५ | १ | ९६ पृथ्वादिभ्य इमनिज्वा च्युष्टादिभ्योऽण् ५ । १ । ९७ वर्णदृढादिभ्यः प्यश्च | गुणवचनब्राह्मणादिभ्यः तेनयथाकथाचहस्ताभ्यां ५ । १ । ९८ कर्मणि च ५ । १ । ९९ ५ | १ | सूत्राणि । विशाखाषाढादणू मन्थद- १०० ५/११११० अनुप्रवचनादिभ्यश्छः ५ | १ | १११ तस्य भावस्त्वतळो अ० पा० स० स्तेनाद्यन्नलोपश्च ५ | १ | ११२ ५ | १ | ११३ ५ | १ | ११४ ५ । १ । ११५ ५ | १ | १९६ ५। १ | ११७ ५ | १ | ११८ ५। १ । ११९ ५ | १ | १२० ५ | १ | १२४ ५/१ | १२५ ५।१ । १२६ ५ । १।१२७ १०१ पत्यन्तपुरोहितादिभ्योयक्५ । १ । १२८ | सख्युर्यः | कपिज्ञात्योर्डक् ५ | १ | १२१ ५ | १ | १२२ ५ | १ | १२३ ५ । १ । ५ । १ । १०२ माणभृज्जातिवयोवचनोद्गा- ५। १ । १०३ त्रादिभ्योऽणू ५ | १ | १२९ ५ | १ | १३१ ५ | १ | १०४ हायनान्तयुवादिभ्योण ५ | १ | १३० ५ | १ | १०५ | इगन्ताच्च लघुपूर्वाद ५। १ । १०६ योपधाद्गुरूपोत्तमाञ् ५ । १ । १०७ द्वन्द्वमनोज्ञादिभ्यश्च ५ | १ | १०८ गोत्रचरंणाच्छ्रलाघात्याका- ५। ११.१०९ रतदवेतेषु ५। १ । १३२ ५। १ । १३३ ५ । १ । १३४ सूत्राणि । होत्राभ्यश्छः ब्रह्मणस्त्वः वति सूत्रपाठः । प्राक्क्रीताच्छतात्सर्वभूमिसप्तनोमासात्तस्मै | तस्य पाकमूळे पील्वादिकर्णा- ननपूर्वाषोडश ॥ इति पञ्चमाध्यायस्य | दिभ्यः कुणब्जाहचौ पक्षात्तिः प्रथमः पादः ॥ १ ॥ धान्यानां भवने क्षेत्रे खञ् ५ | २ | १ श्रीहिशाल्पोर्ट ५ । २ । २ ५ | २ | ३ यवयवकषष्टिकाद्यत् विभाषा तिळमाषोमाभङ्गाणु- भ्यः गामी समांसमांविजायते अद्यश्वीनावष्टब्धे अ० पा० सू० सूत्राणि । ५ । १ । १३५ साप्तपदीनं सख्यम् ५ । १ । १३६ हैयङ्गवीनं संज्ञायाम् सर्वचर्मणः कृतः खखत्रौ ५।२।५ यथामुखसंमुखस्यदर्शनःखः ५ | २ | ६ तत्सर्वादेः पथ्यङ्गकर्मपत्रपात्रं च्याप्नोति आमपदं मामोति अनुपदसर्वान्नायानयं बद्धा भक्षयति नेयेषु परोवरपरम्परपुत्रपौत्रमनुभ- अवारपाराऽत्यन्ताऽनुकामं- आगवीन: अनुग्वलंगामी अध्वनो यत्खौ ५।२।४ अवात्कुटारच ५। २ । ७ ५।२ । ८ ५।२ ।९ ५ । २ । १० ५ । २ । ५ / २ | तेन वित्तश्चञ्चुपचणपौ ५|२ | २६ विनञ्भ्यां नानाञौ न सह ५ | २ | २७ वेः शालच्छङ्कटचौ संप्रोदश्चकटच् ५/२ | २८ ५।२।२९ ५ । २ । ३० ५ । २ । ११ पुरुषहस्तिभ्यामणु च, ५ । २ । अ० पा० सू० ५ / २ | २२ ५ | २ | २३ नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्रटचः 'नेर्बिड ज्विरीसचौ इनचू पिटच्चिकचि च उपाधिभ्यां त्यकन्नासन्नारू- दयोः कर्मणि घटोऽठचू तदस्य संजातं तारकादिभ्य ५ | २ | १५ च ५ । २ । १६ संख्याया अवयवे तयपू ५ | २ | १७ द्वित्रिभ्यां तयस्यायन्वा ५ । २ । १८ उभादुदात्तो नित्यम् ५ । २ । १९ तदस्मिन्नधिकमिति दशा- ५/२/२४ ५/२/२५ अभ्यपित्राच्छ च गोष्ठात्खञ् भूतपूर्वे अश्वस्यैकाहगमः शालीनकौपीनेअधृष्टाकार्ययोः५ | २ | २० | न्ताः बातेन जीवति इतचू ५।२ । ३६ प्रमाणे इयसज्दघ्नन्मात्रचः ५ । २ । ३७ ५।२ । ३८ १२ यत्तदेतेभ्यः परिमाणे बतुप् ५ । २ । ३९ १३ किमिद्भ्यां वो घः ५।२।४० १४ | किमः संख्यापरिमाणे डति ५ । २ । २१ शदन्तविंशतेश्च ५। २ । ३१ ५। २ । ३२ ५। २ | ३३ ५।२ । ३४ ५।२।३५ ५।२।४१ ५ | २ | ४२ ५।२ । ४३ ५।२ । ४४ ५।२ । ४५ ५ । २ । ४६ ४८ सूत्राणि । संख्याया गुणस्य निमाने मयटू तस्य पुरणे डटू नान्तादसंख्यादेर्मट् थटू च च्छन्दसि षटुकतिकतिपयचतुरां थूकू ५ | २ | बहुपूगगणसङ्घस्यतिथुक् वतोरिथुक् द्वेस्तीयः त्रेः सम्मसारणं च विंशत्यादिभ्यस्तमडन्यतर- नित्यंशतादिमासार्द्धमाससं- स्याम् वत्सराच षष्टयादेचाऽसंरख्यादेः मतौ छः सूक्तसाम्नोः अध्यायानुवाकयोर्लुक् विमुक्तादिभ्योऽण् गोषदादिभ्यो वुन् तत्र कुशलः पथः आकर्षादिभ्यः कन्, धऩहिरण्यात्कामे अष्टाध्यायी - अ० पा० स० सूत्राणि । ५ । २ । ४७ पार्श्वनान्विच्छति अयःशूळदण्डाजिनाभ्यां टकूटनी ५ । २ । ४९ तावतिथंग्रहणमितिळुग्वा ५ | २ | ५० | स एषां ग्रामणीः ५।२ । ४८ ५१ | शृङ्खलमस्य बन्धनं करभे ५ । २ । ७९. ५ | २ | ५२ | उत्क उन्मनाः ५ । २ । ५३ कालप्रयोजनाद्रोगे ५/२/८०. ५|२|८१ तदस्मिन्नन्नमाये संज्ञायाम् कुल्माषा श्रोत्रियंश्छन्दोऽधीते स्वाङ्गेभ्यः मसिते उदराठगाने सस्येन परिजातः अंशहारी तन्त्रादचिरापहृते ब्राह्मण कोष्णि के संज्ञायाम् शीतोष्णाभ्यां कारिणि अधिकम् ५ | २ | ५४ ५। २ । ५५ ५।२ । ५६ ५ | २ | ५७ ५।२ । ५८ ५। २ । ५९ ५।२ । ६० ५।२ । ६१ ५ । २ । ६२ पर्यवस्थातार अनुपद्यन्वेष्टा साक्षाद्रष्टार संज्ञायाम् श्राद्धमनेन भुक्तमिनिटनौ ५।२।८५ ५|२|८६ ५।२ । ८७ | पूर्वादिनिः सपूर्वोच्च इष्टादिभ्यश्च छन्दसि परिपन्धिपरिपारणो ५।२।८८ ५ | २ | ७१ | स्याम् ५ । २ । ७२ | सिध्मादिभ्यश्च अ० पा० सू० ५। २ । ७५ ५ । २ । ७३ वत्सांसाभ्यां कामवले ५। २ । ७६ ५।२ । ७७ ५।२ । ७८ ५।२ । ८९ ५।२।९० ५। २ । ६३ ५ | २ | ९१ ५। २ । ६४ क्षेत्रियच् परक्षेत्रे चिकित्स्यः ५ । २ । ९२ ५ | २ | ६५ इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमि- न्द्रसृष्टमिन्द्रजुष्टमिन्द्रद- 7 ५ | २ | ६६ ५ । २ । ६७ | त्तमिति वा ५ । ३ । ९३ ५ । २ । ६८|तदस्यास्त्यस्मिन्नितिमतुपू ५ । २ । ९४ . ५ । २ । ६९ रसादिभ्यश्च ५।२।९५ ५ । २ । ७० माणिस्थादातो लजन्यतर- अनुकाभिकाभीकः कमिता ५ । २ । ७४ | फेनादिलच. ५ | २१८२ ५ | २ | ८३ ५|२|.८४ ५ | २ | ९६ ५। २ । ९७ ५।२ । ९८ ५/२/१९ सूत्रपाठः । अ० पा० सू० | सूत्राणि । स्वामिनैश्वर्ये

५. | २ | १०० अर्शमादिभ्योऽच् ५ ।.२ । १०१ | द्वन्दोपतापगत्प्राणि- ५ /२.८.१०२ | स्थादिनिः सूत्राणि । लोमादिपामादिपिच्छादिभ्यः शनेलचः मज्ञा श्रद्धार्चाभ्यो णः तपःसहस्राभ्यां विनीनी अणू च सिकताशर्कराभ्यां च देशे लुबिलचौ च दन्त उन्नत उरच् ऊषसुषिमुष्कमधो रः शुद्रुभ्यां मः केशाद्वोऽन्यतरस्याम् गाण्डचजगात्संज्ञायाम् काण्डाण्डादीरन्नीरचौ ५।२८.१११ रजःकृष्यामुतिपरिषदो ५/२ | १२८ ५।२ । १३० ५ | २ | १३१ ५ | २ | १३२ ५ । २ । १०३ वातातीसाराभ्यां कुक् च ५ । २ । १२९ ५ । २ । १०४ वयसि पूरणात् ५ | २ | १०५ | सुखादिभ्यश्च ५ । २ । १०६|धर्मशीलवर्णान्ताच .५१२ । १०७ हस्ताज्जातौ. · ५ । २ १.१०८ वर्णाद्ब्रह्मचारिण ५ / २.। १०९ पुष्करादिभ्यो देशे ५। २ । ११० चलादिभ्यो मतुबन्यतर- + वलचू दन्तशिखात्संज्ञायाम् ज्योत्स्नातमिस्रागृङ्गिणोर्ज- स्विचूर्नस्वळगोमिन्मलिन- मलीमसा: : अत इनिनौ व्रीह्यादिभ्यश्च •तुन्दादिभ्य इलञ्च एकगो पूर्वाञ् नित्यम् ५ | २ | ११८ किंसर्वनामबहुभ्योऽद्वया- शतसहस्रान्ताच्च निष्कात् ५ । २ । ११९ दिभ्यः रूपादाहंतमशंसयोर्यप् ५ ॥२ | १२० इदम इशू अस्मायामेधास्रजो विनिः ५ | २ | १२१ एतेतौ रथोः बहुलं छन्दसि ऊर्णाया युस् वाचो ग्मिनिः स्याम् | संज्ञायां मन्माभ्याम् ५ । २ । ११२ कंशंभ्यां वभयुस्तितुतयसः५ | २ | ५। २ । ११३ तुन्दिबलिवटेर्भः अहंशुभमोर्युस् धान्यानां व्रातेनकिमः ५ । २ । ११४ | संख्या विमुक्तकालप्रयोज- ५ । २ । ११५ नमज्ञास्मायामेधाविंशतिः || ५ । २ । ११६ | इति पञ्चमाध्यायस्य द्वितीयः पादः ॥ २ ॥ ५।२ । ११७ | माग्दिशो विभक्तिः ५।३।१ ५ | २ | ५ । २ । १२२ / एतदोऽन् १२३ सर्वस्थ सोऽन्यतरस्याम् ४९ ५ | २ | १२४ | पञ्चम्यास्तसिल् अ०. पा० सू० ५/२॥ १२६ ५।२ । १२७ आंळजाटचौ बहुभाषिणि ५ | २ | १२५ तसश्च ५ | २ | १३३ ५। २ । १३४ ५। २ । १३५ ५ । २ । १३६ ५।२ । १३७ १३८ ५ | २ | १३९ ५ | २ | १४० ५।३।२ ५। ३ । ३ ५।३।४ ५।३। ५।३ । ६ ५।३।७ ५। । ८३ सूत्राणि । अ० पा० सू० सूत्राणि । पर्यभिभ्यां च ५।३।९ म्याः सप्तम्यास्त्रलू ५।३ । १० दक्षिणादाच् ५ । ३ | ११ | आहि च दूरे १२ उत्तराञ्च ५ । ३ । इदमोहः किमोडत् वा ह च च्छन्दसि इतराभ्योऽपि दृश्यन्ते ५ । ३ । १३ ५।३ । १४ सधैँकान्यकिंयत्तदः काळे दा ५ | ३ | १५ अस्ताति च इदमोहिल् अधुना दानींच इदमस्थमुः किमश्च अष्टाध्यायी - आहेतौ च च्छन्दसि दिकूछब्देभ्यः सप्तमी- पञ्चमीप्रथमाभ्यो दिग्दे- शकालेष्वस्तातिः पश्चात् पश्चपश्चा च च्छन्दसि उत्तराधरदक्षिणादातिः एनबन्यतरस्यामदूरेऽपञ्च- पूर्वाधरावराणामसिपुरधव- चैषाम् ५ | ३ | १६ | विभाषाऽवर ५ | ३ | १७ संख्याया विधार्थे धा ५ । ३ । १८ अधिकरणविचाले च ५ । ३ । १९ | एकाद्धो ध्यमुञन्यतरस्याम् ५ । ३ । २७ दक्षिणोत्तराभ्यामतसुचू ५ | ३ | २८ विभाषा परावराभ्याम् ५।३ । २९ अञ्चेर्लुक् उपर्युपरिष्टात् •तदो दा च तयोर्दार्हिौ च च्छन्द्रसि ५ | ३ | २० दिव्योश्च धमुञ् अनद्यतने हिलन्यतरस्याम् ५ | ३ | २१ एधाच्च सद्यः परुत्परायैषमः परेद्य- व्यद्यपूर्वेरन्युरन्तरेयुरितरे- युरपरेद्युरधरेग़ुरुभयेद्युरुत्तरेछुः ५|३| २२ याप्ये पाशपू पूरणादागे तीयादन् प्रागेकादशभ्योऽच्छन्दसि ५ | ३ | २३ षष्ठाष्टमाभ्यां ञ च प्रकारवचने थालू ५१३ | ५० ५ | ३ | २४ | मानपश्वङ्गयोः कन्ठुकौ च ५ | ३ | ५१ 1 ५ । ३ । ५२ ५। ३ । ५३ ५ । ३ । ५४ ५। ३ । ५५ ५ । ३ । ५६ ५ । ३ । २५ एकादाकिनिच्चासहाये ५ | ३ | २६ भूतपूर्वे चरट् षष्ठया रूप्य च अतिशायने तमबिष्ठनौ . तिच अ० पा० सू० ५ | ३ | ३५ ५ । ३ । ३० ५ । ३ । ३१ तुश्छन्दसि ५।३ । ३२ मशस्यस्य श्रः ५ | ३ | ३३ ज्य च ५ । ३ । ३४ | वृद्धस्य च ५।३ । ३७ ५।३।३८ अन्तिकबाढयोनेंदसाधो ५ | ३ | ३९ ५।३ । ४० ५१३।४१ ५ । ३ | ४२ ५। ३ | ४३ ५ | ३ | ४४ ५। ३ । ४५ द्विवचनविभज्योपपदे तरबी- यसुनौ अजादी गुणवचनादेव ५ । ३ । ४६ ५। ३ । ४७ ५। ३ | ४८ ५ । ३ । ४९ ५।३।५७ ५ १३ । ५८ ५।३ । ५९ ५ । ३ | ६० ५। ३ । ६१ ५। ३ । ६२ ५ | ३ | ६३ सूत्रपाठः । सूत्राणि । अ० पा० सू० | सूत्राणि । युवाल्पयोः कनन्यतरस्याम् ५ | ३ | ६४ | कासूगोणीभ्यां घरच् विन्मतोक् प्रशंसायां रूपपू ईषदसमाप्तौ कल्पब्देश्यदेशी- ५ । ३ । ६५ वत्सोक्षाश्वर्षम्यश्च तत्वे ५ | ३ | ६६ किंयत्तदो निर्धारणे द्वयोरे- कस्य डतरचू यरः वा बहूनां जातिपरिमने . इतमचू 1 ✔ विभाषा सुपो बहुच पुर- स्तातु मकारवचने आतीयर् भागिवात्कः : अव्ययसर्वनाघ्नामकचू माकू ५ | ३ |.६७ संज्ञायां कन् कुटीशमीशुण्डाभ्यो ! 'कुत्वा हुपच् ५ । ३ । ६८ एकाच माचाम् अवक्षेपणे कन् इवें प्रतिकृतौ संज्ञायां च ५ । ३ । ७१ लुम्मनुष्ये ५ । ३ । ७२ जीविकार्थे चापण्ये . ५ । ३ । ७३ देवप्रथादिभ्यश्च ५ १ ३ । ७४ बस्तेर्टञ् ५ । ३ । ७५ शिळाया ढः ५१ ३ । ७६ | शाखादिभ्यो यद् ५ । ३ । ६९ ५ । ३ । ७० ' 'टे: कंस्य च दः अज्ञाते कुत्सिते संज्ञायां कन् अनुकम्पायाम् नीतौ च तद्युक्तात् बहुचो मनुष्यनाम्नष्ठन्वा घनिलचौ च माचामुपादेरडन्चुचौ च जातिनाम्नः कन् ५ । ३ । ७७ द्रव्यं च भव्ये ५ । ३ । ७८ कुशायाच्छः ५ । ३ । ७९ समासाचं तद्विषयात् ५ । ३ । ८० शर्करादिभ्योऽणू ५ । ३ । ८१ अङ्गुल्यादिभ्यष्ठक् अनिनान्तस्योत्तरपद्लोपश्च ५ | ३ | ८२ एकशाळायाष्ठजन्यतर- ठाजादावर्ध्वं द्वितीयादचः ५ | ३ |८३ स्याम् शेवळसुपरिविशाळवरुणार्य- मादीनां तृतीयाव अल्प हस्वे अ० पा० सू० ५/३/९० ५ । ३ । ९१ ५।३ । ९२. ५.। ३ । ९३ ५। ३ । ९४ ५१३.१९५ ५।३।९६ ५.१३ । ९७ ५.३ ३।९८ ५।३.।९९ ५।३।१०० ५ । ३ । १०१ ५।३।१०२ ५।३।१०३ ५। ३ । १०४ ५/३/१०५ ५। ३ । १०६ ५। ३ । १०७ ५।३ । १०८ ५।३ । १०९ ५। ३ । ११० · कर्कलोहितादीकक् ५ । ३ । ८४ मत्नपूर्वविश्वेमात्था ५१.३ । ८५ छन्दसि ५ । ३ । १११ ५ । ३ । ८६ | पूगाभ्योऽग्रांमणीपूर्वात् ५। ३ | ११२ ५ | ३ | ८७ व्रातचूफञोरस्त्रियाम् ५ | ३ | ८८ आयुधजीविसङ्घाञ् न्य- ५ | ३ | ११३ ५ | ३ | ८९ ड्राहीकेष्वब्राह्मणराजन्यात् ५ | ३ | ११४ ५२. सूत्राणि । वृक़ाट्टेण्यण् दामन्यादित्रिगर्त्तषष्ठाच्छः पर्श्वादियौधेयादिभ्योऽपञौ५ अभिनिद्विदभृच्छालाव- च्छिावच्छमीवदूर्णांव- च्छुमदणो यञ् ज्यादयस्तद्राजा: तृतीयः पादः ॥ ३ ॥ पादशतस्य संख्यादेवीं- प्सायां बुन् लोपश्च दण्डव्यवसर्गयोश्च अ० : पा० सू० / सूत्राणि । ५ । ३ । ११५ विसारिणो मत्स्ये ५ | ३ | ११६ संख्यायाः क्रियाभ्यावृत्ति- | ३ | ११७ | गणने कृत्वसुच् दित्रिचतुर्ग्यः सुच् ५। ३ । ११८ ५। ४ । २० ५।४।२१ माग्दिशोऽनद्यतनेविभाषास्र्यचजातिबस्ते- ५।३ | ११९ | तत्मकृतवचने मयट् समूहवच बहुपु ५ | ४ | २२ " रेकोनविंशतिः ॥ इति पञ्चमाध्यायस्य | अनन्तावसथेतिहभेषजाञ्ञ्ज्यः५। ४ । २३ ५।४।२४ ५।४।२५ ५ । ४ । २६ ५।४।२७ स्थूलादिभ्यःमकारवचने कन् ५ । ४ षाध्युत्तरपदात्खः विभाषाञ्चेरदिस्त्रियाम् अनंत्यन्तगतौ काव् न सामिवच॑ने बृहत्या आच्छादने अषडक्षाशितङ्बलंकर्मालंपुरु- अष्टाध्यायी - जात्यन्ताच्छ बन्धुनि स्थानान्ताद्विभाषा संस्था- नेनेति चेत् किमेत्तिङव्ययघादाम्वद्रव्य- मकर्षे अमु च च्छन्दसि अनुगादिनष्ठक णचः स्त्रियामञ् अणिनुणः ५ । ४ । १ ५ । ४ । २ ५।४।४ एकस्य सकृच्च विभाषा बहोर्षाऽविप्रकृष्ट- काले ५ । ४ । ७ ५१.४ १८ ५ । ४ । ९ |देवतान्तात्तार्थ्ये यत् पादाभ्यां च अतिथेः देवात्तल् अवेः कः यावादिभ्यः कन् लोहितान्मणौ ५ । ४ । ५ | वर्णै चानित्ये ५१४ १६ रक्ते काळाच विनयादिभ्यष्ठकू वाचो व्याहतार्थायाम् तयुक्तात्कर्मणोऽण् ओषधेरजातौ ५। ४ । १७ ५१.४।१८ ५१४.। १९ अ० प्रा० सू० ५ । ४ । १६ ५ । ४ । १० मज्ञादिभ्यश्च | मृदस्तिकन् ५ । ४ । ११ सत्रौ मशंसायाम् ५ | ४ | १२ | वृकज्येष्ठाभ्यां तिलूतातिलौ ५ । ४ । १३ च च्छन्दसि ५ । ४.। १४ वह्वल्पार्थाच्छस्कारकादन्यत- .५। ४ । १५. रस्याम् ५।४।२८ ९ । ४ । २९ ५। ४ । ३० ५।४।३१ ५ । ४ । ३२ ५ । ४ । ३३ ५। ४ । ३४ ५। ४ । ३५ ५ । ४ । ३६ ५ । ४ । ३७ ५१४ १३८ ५। ४ । ३९ ५।४।४० ५। ४.। ४१ ५.। ४ । ४२ सूत्रपाठः । सूत्राणि । सूत्राणि । अ० पा० सू० संख्यैकवचनांच वीप्सायाम् ५ । ४ । ४३ समासान्ताः प्रतियोगे पञ्चम्यास्तसिः ५ । ४ । ४४ न पूजनात् : अपादाने चाहीयरुहो: ५ । ४ । ४५ किमः क्षेपे अतिग्रहाऽव्यथनक्षेपेष्वकर्तरि तृतीयायाः हीयमानपापयोगाच्च षष्ठ्या व्याश्रये रोगाञ्चापनयने कृभ्बस्तियोगे सम्पद्यकर्त्तरि च्विः अरुर्मनश्चक्षुश्चेतोरहोरजसां लोपश्च विभाषा साति कायें अभिविधौ सम्पदा च तीनवचने देवाच नञस्तत्पुरुषात् ५ । ४ । ४६ पथो विभाषा देवमनुष्यपुरुषपुरुमर्त्येभ्यो द्वि- तीयासप्तम्योर्बहुलम् अव्यक्तानुकरणाद् व्यजवरा- र्द्धादनितौडाच् कृञो द्वितीयतृतीयशम्बबी- नात्कृषौ संख्यायाश्च गुणान्तायाः समयाच्च यापनायाम् सपत्रनिष्पत्रादतिव्यथने निष्कुलाधिष्फोषणे सुखमियादानुलोम्ये दुःखात्मातिलोम्ये झूला पाके सत्या शपथे मद्रात्परिवापणे ४७ | बहुव्रीहौ संख्येये डजबहुग- ५।४।४८ पाठ् ५।४ । ७३ ५ । ४ । ४९| ऋक्पूरब्धूः पयामानक्षे ५१४। ७४ | अचूमत्यन्ववपूर्वात्सामलोम्नः ५ । ४ । ७५ ५ । ४ । ५० अक्षणोऽदर्शनात् ५१.४ । ७६ अचतुरविचतुरसुचतुरस्त्री- ५ | ४ | ५१ पुंसधेन्वनडुहर्क्सीमवाङ्म- ५ । ४ । ५२ नसाक्षिञ्जुवदारगवोर्वष्ठीव१दृष्ठीव- ५ । ४ । ५३ नक्तन्दिवरात्रिन्दिवाहर्दिव- ५ । ४ । ५४ सरजसनिःश्रेयसपुरुषा- ५ । ४ । ५५ युषव्यायुषत्र्यायुषर्ग्यजुष- जातोक्षमोक्षवृद्धोक्षोपशु- . ५ । ४ । ५६ | नगोष्ठश्वाः |ब्रह्महस्तिभ्यां वर्चसः ५ । ४ । ५७ अवसमन्धेभ्यस्तमसः | श्वसोवसीयःश्रेयसः अ० पा० सू० ५।४।६८ ५ । ४ । ६९ ५।४ । ७० ५१ ४ । ७१ ५। ४ । ७२ ५ । ४ । ५८ अन्ववततादहसः ५ । ४ । ५९ मतेरुरसः सप्तमीस्थात् ५ । ४ । ६० अनुगवमाया ५ ।. ४.। ६१ द्विस्तावात्रिस्तावा वेदिः ५ । ४ । ६२ उपसर्गादध्वनः ५ । ४ । ६३ | तत्पुरुषस्याङ्गुले: संख्या- ५ । ४ । ६४ व्ययादेः ५ । ४ । ६५ अहस्सर्वैकदेशसंख्यातपु- ५ । ४ । ६६ / प्याच्च रात्रे: .५ । ४ । ६७ अहोऽह्न एतेभ्यः ५ । ४ । ७७ ५।४ । ७८ ५।४ । ७९ ५१४१८० ५१४ । ८१ ५ । ४ । ८२ ५। ४ । ८३ ५ | ४ | ८४ ५१४१८५ ५।४ । ८६ ५१४१८७ ५।४।८८ C सूत्राणि । न संख्यादे: समाहारे उत्तमैकाभ्यां च राजाइः सखिभ्यष्टच् गोरतद्धितलुकि अग्राख्यायामुरसः अनोइमायस्सरसां जाति- संज्ञयोः ग्रामकौटाभ्यां च तक्ष्णः अतेः शुनः उपमानामाणिषु उत्तरमृगपूर्वाच्च सक्तः नावो दिगोः अर्द्धाच खार्याः प्राचाम् द्वित्रिभ्यामञ्जलेः अष्टाध्यायी- अ० पा० सू० सूत्राणि | ५ । ४ । ८९ | अञ् नासिकायाः संज्ञायाँ नम ५१४ १.९० | चास्थूलार ५ । ४ । ९१ उपसर्गाच ५॥ ४१.९२ ५।४ । ९३ त्पचू अगलेर्दारुणि द्वित्रिभ्यां ष मूत्रैः अपूरणीममाण्योः अन्तर्बहिर्भ्यां च लोग्नंः झयः, गिरेव सेनकस्य बहुव्रीहौ सक्र्य्यक्ष्णोः स्वागा- २०. पॉ० सू ५१४।११८ ५१४।१९ सुमातसुश्वसुविचारिकक्ष- चतुरश्रेणीपदानपोष्ठ- ५ | ४ | ९७] बहुमजाइछन्दसि ५ । ४ । ९८ घमांइनिच केवलात् ५ । ४ । ९९ ५ । ४११०० दक्षिणेर्मा कुब्धयोगे ५॥ ४ । १०१ इच् कमंव्यतिहारे ५ । ४ । १०२ हिदण्ड्यादिम्य अनसन्तान्नपुंसकाच्छन्दसि५ । ४ । १०३ मसम्भ्यां जानुनोक्षुः ब्रह्मणो जानपदाख्यायाम् ५ । ४ । १०४] ऊर्ध्वाद्विभाषा कुमहद्भ्यामन्यतरस्याम् ५ । ४ । १०५ ऊवसोऽनट् . द्वन्द्वाचुदषहान्तात्समाहारे ५ | ४ | १०६ | धनुषश्च अव्ययीभावेशरत्मभृतिभ्यः५ | ४ | १०७ वा संज्ञायाम् ५ । ४ । १०८| जायाया निहू अनुश्व ५१४१३४ नपुंसकादन्यतरस्याम् ५ । ४ । १०९ गन्धस्येदुत्पूतिसुसुरभिभ्यः५ । ४ । १३५ ऩदीपौर्णमास्याग्रहायणीभ्यः५। ४ । ११० अल्पाख्यायाम् ५१४१ १३६ पड़ा: ५ । ४ । ९४ नञदुःसुभ्यो इलिसक्थ्योर- ५१४ १९५ न्यतरस्याम् ५।४।१२१ ५ । ४ । ९६ नित्यमसिचू मजामेवयोः ५ ॥ ४ ॥ १२२ ५१४।१२३ ५१४११२४ जम्भासुहरिततृणसोमेभ्यः ५ १४ | १२५ ५१४|१२६ ५१४|१२७ ५१४१ १२८ ५।४।१२९ ५।४।१३० ५१४|१३१ ५। ४ । १३३ ५१४ । १३३ ५।४।१२० S ५।४ । १११ उपमानाच ५।४।१३७ ५ । ४ । ११२ पाद्स्य लोपोऽहस्त्यादिम्यः५ | ४ | १३८ कुम्भपड़ीषु च ५१४१ १३९ ५ । ४ । ११३] संख्यासुपूर्वस्य ६१४ | १४० ५ । ४ । ११४ वयसि दन्तस्य इतु ६।४।१४१ ५ । ४ । ११५ इन्दसि च ५१४/१४२ ५ । ४ । ११६ स्त्रियां संज्ञायाम, ५१४ | १४३ ५ ॥ ४ १ ११७ | विभाषा श्याचारोकाभ्याम् ५ । ४ । ११४ सूत्राणि । अग्रान्तशुद्धशुधवृषवराहे- भ्यश्च ५ ३ ४ | ककुदस्यावस्थायां लोपः ५ | ४ | त्रिककुत्ते उद्विभ्यां काकुदस्य पूर्णादिभाषा सुहृदुईदौ मित्रामिनयोः उरःप्रभृतिभ्यः कपू इनः स्त्रियाम् नद्यूत्तश्च शेषाद्विभाषा न संज्ञायाम् ईयसश्च वन्दिते भ्रातुः अ० पा० स० सूत्रपाठः । ५ । ४ । १४७ सूत्राणि | ५ । ४ । ५ । ४ । चङि . १४५ | दाश्वान्साहान्मीद्वांश्च १४६ व्यङः संमसारणं पुत्रपत्योस्त- पुरुषे ५ । ४ । १४८ वन्धुनि बहुव्रीहौ ५।४ । १५१ ५ । ४ । १४९ वचिस्वपियजादीनां किति ५ । ४ । १५० ग्रहिन्यावयिव्यधिवष्टिविच- तिवृश्चतिपृच्छतिभृज्ज- तीनां ङिति च लिटयभ्यासस्योभयेषाम् ५ । ४ । १५२ ५ । ४ । १५३ ५ । ४ । १५४ स्वापेश्चङि १५५ | स्वपिस्यमिव्येत्रां यङि ५ । ४ । १५६ न. वश: १५७ चाय: की अ० पा० सू० ऋतश्छन्दसि नाढीतन्त्र्योः स्वाङ्गे निष्मवाणिश्च ५ । ४ । १५८ स्फायः स्फी निष्ठायाम् ५ । ४.। १५९ स्त्यः प्रपूर्वस्य ५ । ४ । १६० द्रवमूर्तिस्पर्शयोः श्यः पादशतस्य तत्मकृतवृकसपत्रान्ववखार्यान- | प्रतेश्च ऋदुर्षयसिविंशतिः ॥ इति पञ्चमाध्यायस्य विभाषाऽभ्यवपूर्वस्य चतुर्थः पादः ॥ ४ ॥ समाप्तश्याध्यायः | शृतं पाके प्यायः पी पञ्चमः ॥ ५ ॥ एकाचो द्वे मथमस्य अजातिय नन्द्राः संयोगादयः पूर्वोऽभ्यासः उभे अभ्यस्तम् जक्षित्यादयः षट् तुजादीनां दीर्घोऽभ्यासस्य लिटि धातोरनभ्यासस्य सन्यो: श्लो ६ | १ | ११ ६/१ / १२ विभाषा श्वे: णौ च संवडोः ह्वः सम्मसारणम् ६ । १ । १३ ६ । १११४ ६ । १ । १५ ६ । १ । १६. ६ । २ । १७ ६१.१।१८. ६ । १ । १९ ६।१।२०. ६.। १।२१ ६ । १ । २२ ६.। १ । २३ ६।१ । २४ ६ । ९ । २५ ६ । १।२६' ६।१ । २७ ६ | १ | २८ ।२० ६।१।३० ६ । १८३१ ६ | १ | ३२ ६ | १.१ ३३ ६.।. १.। ३४ ६ | १ | ३५ ६ । १ । १. लिब्यङोश्च ६ । १।२ ६ । १ । ३ ६ । १ । ४ ६ | १ | ५ | अभ्यस्तस्य च ६ । १ । ६ बहुलं छन्दसि ६ | १ | ७ चाय: की अपस्पृधेथामानृचुरानृहुश्चि- च्युषेतित्यानआताश्रित . ६।१।१०। माशीराशीतः १ । ८ ६।१।९. ६ । १ । ३६ सूत्राणि । न सम्मसारणे सम्प्रसारणम् लिटि वयो यः वश्चास्यान्यतरस्यां किति वेञः ल्याप च ज्यश्च व्यश्च विभाषा परे: आदेच उपदेशेऽशिति न व्यो लिटि स्फुरतिस्फुलत्योर्वत्रि क्रीडूजीनां णौ सिध्यतेरपारलौकिके अष्टाध्यायी - अ० पा० स० सूत्राणि | धात्वादेः पः सः ६ | १ | ३७ ६ | १ | ३८ णो नः ६ | १ | ३९ छोपो व्योर्वलि ६ / १ । ४० वेरपुक्तस्य ६ । १ । ४१|हळूझ्याब्भ्यो दीर्वाद सुतिस्यपु- क्तं हलू ६ । १ । ४२ ६ | १ । ४३ एङ्हस्वात्संबुद्धेः ६ | १ | ४४ शेश्छन्दसि बहुलम् ४५ हस्वस्य पिति कृति तुकू संहितायाम् छे च ६ । १ । ६ । १ । ४६ ६ | १ | ४७ ६।१।४८ ६। १ । ४९ मोनातिमिनोतिदीङांल्यपिच६ | १ | ५० विभाषा लीयतेः .१ । ५१ खिदेश्छन्दसि ११ । ५२ अपगुरो णमुलि चिस्फरोणों प्रजने वीयतेः विभुतेर्हेतुभये नित्यं स्मयतेः सृजिदृशोर्झल्पमकिति अनुदात्तस्य चर्दुपधस्यान्यत- रस्याम् शीर्षश्छन्द/से. ये च तद्धिते. अचि शीर्षः पद्दन्नोमास्हृन्निशसन्यूषन्दो- पन्यकञ्छकन्नुदन्नासञ्ट- सूप्रभृतिषु जाङ्माङोअ | दीर्वाद पदान्ताड़ा इको यणचि एचोज्यवायावः ६ । १ । ५३] वान्तो यि प्रत्यये ६ । १ । ५४ धातोस्तन्निमित्तस्यैव ६ । १ । ५५ क्षय्यनय्यौ शक्यायें ६ । १ । ५६ क्रय्यस्तदर्थे ६ | १ | ५७ भय्यप्रवय्ये च च्छन्दसि ३ | १ | ५८|एकः पूर्वपरयोः अन्तादिवञ्च ६ । १ । ५९ / षत्वतुकोरसिद्धः ६ | १ | ६० | आद्वणः ६ | १ | ६१ वृद्धिरेच ६ / १ । ६२ एत्येधत्यूट्स आरश्र | उपसर्गाहति धातो ६ । १ । ६३ वा सुप्यापिशलेः अ० पा० ८० ६।१।६४ ६।१।६५ ६ । १ । ६६ ६।१।६७ ६ | १/६८ ६।१।६९ ६ । १ । ७० ६ । १ । ७१ ६।१ । ७२ ६ । १ । ७३ ६।१ । ७४ ६।१।७५ ६।१ । ७६ ६।१ । ७७ ६।१।७८ ६ । १ । ७९ ६।१।८०. ६।१।८१ ६ | १ | ८६ ६ । १ १८३ ६।१।८४ ६।१।८५. ६ | ११८६ ६।११८७ ६/११८८ { ² । ८९ ६।१।९० ६११ / ९१ ६ | १ | ९२ सूत्रपाठः । सू० सूत्राणि । अ० पा० अ० पा० सू० ६ । १ । १२० ६।१ । १२१ ६ | १ | १२२ ६ | १ | १२३ ६ | १ | ९३ | अनुदात्ते च कुषपरे ६ | १ | ९४ अवपयासि व ६ । १ । ९५ सर्वत्र विभाषा गोः ६ / १ / ९६ अवङ् स्फोटायनस्य इन्द्रे च गृह्या अचि नित्यम् आङोऽनुनासिकश्छन्दसि ६ | १ | इकोऽसवर्णे शाकल्यस्य ६.। १ । १२४ ६ । १ । ९७ अव्यक्तानुकरणस्यात इतौ ६ | १ | ९८ ६ | १ | १२५ १२६ नांम्रेडितस्यान्त्यस्य तु वा ६ । १ / ९९ नित्यमावेड़िते डाचि ६।१।१०० अकः सवर्णे दीर्घः प्रथमयोः पूर्वसवर्णः तस्माच्छसो नः पुंसि • सूत्राणि । औतोऽम्शसोः एंड पररूपम् भोमाङोश्च उस्यपदान्तात् अंतो गुणे नादिचि दीर्घाजसि च वा छन्दसि अमि पूर्वः संसारणाच एङ: पदान्तादति ङसिङसोश्च . ऋत उद् ख्यत्यात्परस्य अतो रोतादलते हशि च प्रकृत्यान्तःपाद्मव्यपरे अव्यादवद्यादवकमुरवता- यमवन्त्ववस्युषु च यजुप्युरः आपोजुषाणोवृष्णोवर्षैिष्ठेऽ म्बेडम्बाले म्बि के पूर्वे अंग इत्यादौ च ६ | १ | १०१ ६ । १ । १०२ अङ्कृतवदुपस्थिते ६ | १ | १०३ ई. ३ चाक्रवर्मणस्य ६ | १ | १०४ दिव उठ् ६ । १ । १०५ एतत्तदोः सुलोपोऽकोरनञ्- ६ । १ । १०६| समासे हलि ६.। १ । १०७ स्यश्छन्दसि बहुलम् ६ । १ । १०८ सोऽचि लोपे चेत्पादपूरणम्६ | १ | १३४. ६ | १ | १०९ मुटुकात्पूर्वः ६ । १ । १३२ ६ । १ । १३३ ६ । १ । १३५ ६ | १ | ११० भेडभ्यासव्यवायेऽपि ६ | १ | १३६ ६ ।.१ । १११ संपरिभ्यां करोतौ भूषणे ६ | १ | १३७ ६ | १ | ११२ समवाये च उपांत्मतियत्नवैकृतवाक्या- ६ | १ | १३८ ६ । १ । ११३ ६। १ । ११४ ६ । १ । ११५ ह्रस्वश्च ऋत्यक: ध्याहारेषु किरतौ लवने . हिंसायां मतेश्च अपाञ्चतुष्पाच्छकुनिष्वा- लेखने ६ । १ । ११८ कुस्तुम्बुरूणि जातिः ६ | १ | ११९/ अपरस्पराः क्रियासातत्ये ६ / १ / ११६ ६ । १ । ११७| .3 १ इदं वार्तिकं सूत्रेषु कैश्चिमक्षिप्तम् ६ । १ । १२७ ६ । २ । १२८ ६ | १ | १२९ ६ | १ | १३० ६ । १ । १३१ ६ | १ | १३९ ६।१।१४० ६। १ । १४१ ६ | १ | १४२ ६ । १ । १४३ ६ | १ | १४४ ५८ सूत्राणि । गोष्पदं सेवितासेवितममा- णेषु आस्पदं प्रतिष्ठायाम् आश्चर्यमनित्ये वर्चस्केऽवस्करः अ० पा० सू० कडिदंपदाद्यप्पुम्रैद्युभ्यः ६ । १ । १४५| ६ । १ । १४६ अष्टनो दीर्घात् ६ । १ । १४७ शतुरनुमोनद्यजादी ६ । १ । १४८ उदात्तयणोहल्पूर्वात् ६. । १ । १४९ नोधात्वोः विष्किरः शकुनिर्विकिरोवा६ | १ | १५० हस्वनुडूय मतुपू हस्वाञ्चन्द्रोत्तरपदे मन्त्रे ६ | १ | १५१ नामन्यतरस्याम् प्रतिष्कशश्च कशे: अपस्करो रथाङ्गम् अष्टाध्यायी - धातोः चितः सूत्राणि । नम् मस्कण्वहरिश्चन्द्रावृषी मस्करमस्करिणौ वेणुपरि- ब्राजकयोः ६ | १ | १५४ विभाषा भाषायाम् कास्तीराजस्तुन्दे नगरे ६ | १ | १५५ न गोश्वन्साववर्णराढङ्कङ् ६ । १ । १५६ कारस्करी वृक्षः पारस्करप्रभृतीनि च संज्ञा- तद्धितस्य कितः तिसृभ्यो जस: ' चतुरः शसि ६. । १। १७५. ६ । १ । १७६ ६ । १ । १७७ ६ । १ । १७८ ६ १ १ । १५२| ङ्याश्छन्दसि बहुलम् ६ । १ । १५३ षटूत्रिचतुर्भ्यो हलादिः ६ | १ | १७९ झल्युपोत्तमम् ६ । १।१८० ६ | १ | १८१ ६ | १ | ६ । १ । कृद्रयः दिवो झलू याम् ६ । १ । १५७ नृ चान्यतरस्याम् अनुदात्तं पदमेकवर्जम् ६ | १ | १५८ तित्स्वरितम् कर्षाऽऽत्वतोवञोन्तउदात्तः६ । १ । १५९ तास्यनुदात्तेन्ङिददुपदेशा- ६ । १ / १६० उंञ्छादीनां च अनुदात्तस्य च यत्रोदात्त- लसार्वधातुकमनुदात्त- मन्हिङोः ६ | १ | १८६ 'लोपः १६१ | आदिः सिचोऽन्यतरस्याम् ६ | १ | १८७ १६२/स्वपादिहिंसामच्यनिटि ६ | १ | १८८ ६ । १ । १८९ ।१९० ६ ।.१ । १९१ अ० पा० स० ६। १ । १७० ६।१।१७१ ६ । १ । १७२. ६ । १ । १७३ ६।१।१७४ ६ | १ | १६३ अभ्यस्तानामादिः ६ । १ । १६४ अनुदात्ते च ६ । १ । १६५ सर्वस्य सुपि ६ । १ । १६६| भीहीभृहुमदजनधनदरि- ६ | १ | १६७ सावेकाचस्तृतीयादिर्विभक्तिः६ १ / १६८ | अन्तोदात्तादुत्तरपदादन्य- तरस्यामनित्यसमासे ६ | १ | १६९ आदिर्णमुल्यन्यतरस्याम् अश्वेश्छन्दस्यसर्वनामस्था- अचः कर्तृयकि द्वाजागरां प्रत्ययात्पूर्व पिति लिति ६ | १ || १८२ ६ | १ | १८३ ६ । १। १८४ ६ । १ । १८५ ६ | १ | १९२ ६ | १ | १९३ ६ । १ । १९४ ६। १ । १९५ सूत्राणि । थलि च सेटीडन्तो वा ज्नित्यादिर्नित्यम् आमन्त्रितस्य च पथिमथोः सर्वनामस्थाने. अन्तश्चतवैयुगपत् क्षयो निवासे जयः करणम् वृषादीनां च संज्ञायामुपमानम् निष्ठा च द्वयननाव शुष्कधृष्टी आशितः कर्ता रिक्त विभाषा नुष्टार्पिते च च्छन्दसि नित्यं मन्त्रे युष्मदस्मदोर्कसि ङयि च यतो नाव: ईडवन्दवृशंसद्हां ण्यतः थानाम् उपोत्तमं रिति चङयन्यतरस्याम् मतोः पूर्वमात्संज्ञायां स्त्रि याम् अन्तोऽवत्याः सूत्रपाठः । अ० पा० सू० | सूत्राणि । अ० पा० सू० ६ | १ | १९६ | हिंसायामनुदात्तविभाषाक्षयेवत्यास्त्रीणि ॥ ६ । १ । १९७| इति षष्ठांध्यायस्य प्रथमः पादः ॥ १ ॥ ६ । १ । १९८ बहुव्रीह्रौ प्रकृत्या पूर्वपद॒म् ६ | २ | १. ६. | १ | १९९ तत्पुरुषे तुल्यार्थतृतीयासप्त- ६ | १ | २०० म्युपमानाव्ययद्वितीयाकृत्याः६ । २।२ । १ । २०१ वर्णोवर्णेष्वनेते ६।२ । ३. । १ । २०२ गांधळवणयोः प्रमाणे ६ । १ । २०३ दायाद्यं दायादे ६ । १ । २०४ ६ । १ । २०५ पदेऽपदेशे ईवत्याः चौ समासस्य ६।२।४ ६।२।५ मंतिबन्धि चिरकृच्छ्रयोः ६ । २ । ६ ६।२ । ७. ६।२।८ विभाषा वेण्विन्धानयोः ६ | १ | २१५ स्वं स्वामिनि पत्यावैश्वर्ये त्यागरागहासकुहश्वठक्र- ६ । १ । २१६ नभूवाक्चिद्दिधिषु ६ । १ । २१७ वा भुवनम् ६ । १ । २१८|भाशङ्काऽऽवाघनेदीयस्सु सं- भावने ६ | १ | २०६ निवाते वांतत्राणे ६ । १ । २०७| शारदेऽनार्त्तबे ६ । १ । २०८ अध्वर्युकषाययोर्जातो ६ | १ | २०९ | सदृशप्रतिरूपयो: सादृश्ये ६ | १ | २१० द्विगौ प्रमाणे ६ | १ | २११ | गन्तव्यपण्यं वाणिजे ६ । १ । २१२/ मात्रोपज्ञोपक्रमच्छायेनपुंसके६ | २ | १४ ६ | १ | २१३| सुखमिययोहि॑ते ६ | १ | २१४ | मीतौ च ६।२ | १३ ६।२ । १५ ६ | २ | १६ ६।२ । १७

६ | २ | १० ६ | २ | ११ ६।२ । १२ ६।२।१८ ६ | २ | १९ ६।२।२० ६. । १. । २१९ पूर्वे भूतपूर्वे ६ । १ । २२० / सविधसनीडसमर्यादसवेशस- ६ | २ | २१ ६ | २ | २२ ६ | २ | २३ ६ | १ | २२१ देशेषु सामीप्ये ६ । १ । २२२ विस्पष्टादीनि गुणवचनेषु ६ | २ | २४ ६ | १ | २२३ श्रज्याऽवमक पापवत्सु भावे एकाचश्चायोल्यपिचयेचक्षय्याऽक: साऽवप्रथा- | कर्मधारये ६ । २ । २५ सूत्राणि । कुमारश्च आदि: प्रत्येनसि पूगेष्वन्यतरस्याम् इगन्तकालकपालभगालशरा- वेषु द्विगौ चह्वन्यतरस्याम् दिष्टिवितस्त्योश्च सप्तमीसिद्धशुष्कपक्कबन्धेष्व- णिषु संख्या अष्टाध्यायी- सूत्राणि । अ० पा० सू० ६ | २ | २६] तृतीया कर्मणि ६ । २ । २७ गतिरनन्तरः ६ । २ । २८|तादौ च निति कृत्यतौ तव चान्तश्च युगपत् ६ । २ । २९ अनिगन्तोऽञ्चत्तौ वमत्यये ६ | २ | ३० | न्यधी च ६ । २ । कालाव् परिमत्यु पाऽपावर्थमानाऽहो- रात्रावयवेषु राजन्यवहुवचनद्वन्द्वेऽन्धकवृ- चतुर्थी तदर्थे अर्थे क्ते च कर्मधारयेऽनिष्ठा महीने द्वितीया ६ । २ । ६ । २ । ६ । २ । आचार्योपसर्जनश्चान्तेवासी कार्तकोजपादयश्च महान्त्रीह्यपराद्धगृष्टीष्वास- जाबालभारभारतहैलिहि- ६ । २ । ६ | २ | ६ । २ । लरीरमवृद्धेषु सुल्लकश्च वैश्वदेवे उष्ट्रः सादिवाम्योः गौः सादसादिसारथिषु कुरुगार्हपतिरिक्तगुर्वसूतजरत्य- श्लीलहढरूपापारेवडवातै- तिलकद्रू:पण्यकम्बलो दा- सीभाराणां च . ३१ ईषदन्यतरस्याम् | हिरण्यपरिमाणं घने ३२ | प्रथमोऽचिरोपसम्पत्तौ | कतरकतमौ कर्मधारये ३३ आर्यो ब्राह्मणकुमारयोः राजा च ३४ षष्ठी प्रत्येनसि ३५ क्ते नित्यार्थे ३६ ग्रामः शिल्पिनि राजा च मशंसायाम् आदिरुदात्तः सप्तमीहारिणौ धर्म्येऽहरणे ३७ ६ । २ । ३८ ६ । २ । ३९ ६ । २ । ४० ६ । २ । ४१ युक्ते च विभाषाऽध्यक्षे पापं च शिल्पिनि गोत्रान्तेवासिमाणवत्राह्म- णेषु क्षेपे अङ्गानि मैरेये भक्ताख्यास्तदर्थेषु अ० पा० सू० ६ । २ । ४८ ६ । २ । ४९ ६ | २ | ५० ६ | २ | ५१ ६ | २ | ५२ ६ । २ । ४४ प्राचां क्रीडायाम् ६ । २ । ४५ अणि नियुक्ते ६ । २ । ४६ शिल्पिनि चाऽकृञः ६ । २ । ४७ संज्ञायां च ६ । २ । ५३ ६।२ । ५४ ६ । ३ । ५५ ६ । २ । ५६ ६।२ । ५७ ६ । २ । ५८ ६ । २ । ५९ ६ । २ । ४२ गोविडालसिंहसैन्धवेषूपमाने ६ । २ । ४३ अके जीविकायें ६ | २ | ६० ६।२ । ६१ ६ | २ | ६२ ६।२ । ६३ ६।२ । ६४ ६ | २ | ६५ ६ | २ | ६६ ६।२।६७ ६।२ | ६८ ६ | २ | ६९ ६ । २ । ७० ६।२ । ७१ ६ । २ । ७२ ६ । २ । ७३ ६।२ । ७४ ६।२ । ७५ ६।२ । ७६ ६।२ । ७७ . सूत्राणि 1 गोतन्तियवं पाले गिनि उपमानं शब्दार्थमकृतावेव युक्तारोह्यादयश्च दीर्घकाशतुषभ्राष्ट्रवटं जे अन्त्यात्पूर्वी बह्वच: ग्रामेनिवसन्तः नलम्. घोषादिषु च छात्र्यादय: शाळायाम् प्रस्थेऽवृद्धमकर्म्यादीनाम् मालादीनां च अमहन्नवन्नगरेऽनुदीचाम् अर्मेचाऽवर्णं द्वचच् त्र्यच् न भूताधिकसंजीवमद्राश्मकं अन्तः सर्व गुणकात्स्यें संज्ञायां गिरिनिकाययोः कुमार्यौ वयसि उदकेऽकेवले सूत्रपाठः । अ०. पा० सू० सूत्राणि । अ० पा० सू० ६ । २ । ७८ वहुव्रीह्मै विश्वं संज्ञायाम् ६ | २ | १०६ ६।२ । १०७ ६ । २ । ७९ उदराश्वेषुषु ६ | २ |८० | क्षेपे ६ | २ | १०८ ६ | २ | १०९ ६ । २ । ८१ नदी बन्धुनि ६ | २ | ८२ निष्ठोपसर्गपूर्वमन्यतर- ६।२ । ८३ ६ । २ । ८४ स्याम् उत्तरपदाऽऽदिः ६ । २ । ८५ कर्णो वर्णलक्षणात् संज्ञौपम्ययोश्च ६ ।.२ । ८६ ६ | २ | ८७ | कण्ठपृष्ठग्रीवाजषं.च · ६ । २ । ८८ शृङ्गमवस्थायां च ६ | २ | ६ | २ | ६ । २ । ६ । २ । ६ | २ | ६ । २ । ६।२ । ११५ ८९ नञो जरभरमित्रमृताः ६ । २ । ११६ ९० | सोर्मनसी अलोमोषसी ६ । २ । ११७ ऋत्वादयश्च ९१ | आद्युदात्तं व्यच् छन्दसि ९२/ वीरवीय च ९३ / कूलतीरतूलमूलशालाक्ष- ९४ | सममव्ययीभावे ९५ / कंसमन्थशूर्पपाय्यकाण्ड गौ तौ सभायां नपुंसके पुरे प्राचाम् अरिष्टगौडपूर्वे च न हास्तिनफलकमार्देयाः कुमूलकूपकुम्भशालं विले ६ | २ | १०२ दिक्छब्दा ग्रामजनपदाख्या- नचानरादेषु आचार्योप सर्जनश्चान्तेवा ६ | २ | १०१ ६ । २ । १०३ सिनि- उत्तरपदवृद्धौ सर्व च ६ | २ | १०४ वर्ग्यादयश्च .६।२।१०५ / पुत्रः पुम्भ्यः ✔ ६।२ । ११० ६ । २ । १११ ६ । २ । ११२ ६ । २ । ११३ ६।२ । ११४ ६ । २ । ९८ कन्था च ६ । २ । ९९ आदिश्चिहणादीनाम् ६ । २ । १००| चेलखेटकटुककाण्डं गर्हा- ६ । २ । ११८ ६ | २ | ११९ ६।२ । १२० ६ / २ / ६ । २ । ९६ ९. द्विगौ ६ | २ | १२२ ६ । २ । ९७ तत्पुरुषे शालायां नपुंसके ६ | २ | १२३ ६ | २ | १२४ ६ | २ | १२५ ६ / २ / १२१ ६ | २ | १२६ ६ | २ | १२७ याम् चीरमुपमानम् पललसूपशाकं मिश्र कूलसूदस्थलकर्षाः संज्ञायाम्६ | २ | १२९ अकर्मचारये राज्यम् ६ । २ । १२८ ६ | २ | १३० ६ | २ | १३१ ६ | २ | १३२ सूत्राणि । नाचार्यराजविंक्संयुकज्ञा- त्याख्येभ्यः चूर्णादीन्यप्राणिषष्ठधाः षट् च काण्डादीनि कुण्डं वनम् प्रकृत्या. भगालम् शितेर्नित्याऽबहन्चहुवीहाव- • अन्तः अष्टाध्यायी - सूत्राणि । अ० पा० सू० अच्कावशक्तो ६।२ । १५७ ६।२।१५८ ६ । २ । १३३ आक्रोशे च ६ | २ | १३४|संज्ञायाम् ६ । २ । १३५ कृत्योकेष्णुच्चार्वादयश्च ६।२ | १५९ ६ | २ | १६० ६ । २ । १३६ विभाषा तृन्नन्नतीक्ष्णशुचिपु६ | २ | १६१ ६ । २ । १३७ बहुव्रीहाविदमेतत्तद्भयःम- थमपूरणयोः क्रियाग- .६ | २ | १३८ ने " भसद् गतिकारकोपपद्रात्कृत् ६ १२.२३९ | संख्यायास्तनः उभे वनस्पत्यादिषु युगप६ | २ | १४० | विभाषा छन्दसि देवताइन्हें च नोत्तरपदेऽनुदात्तादावपृथि- वीरुद्रपूंषमन्धिषु ·६ | २ | १४१ संज्ञायां मित्राजिनयोः मिश्र चानुपसर्गमसन्धौ नञो गणप्रतिषेधे सम्पाद्य- अ० पा० स० . ६ | २ | १४२ मुखं स्वागम् ६ | २ | १४३ | नाव्ययदिक्छन्दगोमहत्स्थू- थाsथषञ्क्ताऽजवित्रका- णाम् सूपमानात् क्तः लमुष्टिटयुवत्सेभ्यः ६ | २ | १६८ ६ । २ । १४४| निष्ठोपमानादन्यतरस्याम् ६ | २ | १६९ .६ । २ । १४५ जातिकाळमुखादिभ्योऽना- ६./२/१४६ च्छादनाव् क्तोऽकृतमि- .६ । २ १.१.४७ तमतिपन्नाः •संज्ञायामनाचितादीनाम् मवृद्धादीनां च कारकाद्दत्तश्रुतयोरेवाशिषि६ । २ । १४८|वा जाते इत्थंभूतेन कृतमिति च ६ | २ | १४९ नसुभ्याम् अनो भावकर्मवचनः ६ | २ | १५० कपि पूर्वम् मनुक्तिव्याख्यानशयना- स्वान्तेऽन्त्यात्पूर्वम् सनस्थानयाजकादि- बहोर्नवदुत्तरपदभूमि ६ | २ | १७५ क्रीताः सप्तम्याः पुण्यम् ६ | २ | १७० ६।२ | १७१ ६ | २ | १७२ ६ | २ | १७३ ६।२।१७४ ६ | २ | १५१ न गुणादयोवयवाः ६ | २ | १७६ ६ | २ | १५२ / उपसर्गात्स्वानं ध्रुवमर्श ६ | २ | १७७ १५३ वनं समासे ऊनार्थकलहं तृतीयायाः ६ | २ | ६।२।१७८ ६ | २ | १५४ अन्तः ६ । २ । १७९ अन्तश्व ६ | २ | १८० ६ | २ | १८१ ६ । २ । १५६ / परेरभितोभावि मण्डलम् ६ । २./१८२ व्यवायिनोरन्तरम् इंहितालमर्थास्तद्धिताः ६ | २ | १५५ न निविभ्याम् ययतोश्चातदर्थे ६ | २ | १६२ ६ | २ | १६३ ६ | २ | १६४ ६ | २ | १६५ ६।२ । १६६ ६ | २ | १६७ •सूत्राणि । .मादस्वाङ्गं संज्ञायाम् निरुदकादीनि च अभेर्मुखम् . अपान्च सूत्रपाठः । ६३ अ० पा० सू० | सूत्राणि । अ० पा० मू० ६-। २ । १८३ हळदन्तात्सप्तम्या: संज्ञायाम् ६ । ३ । ९ ६. । २ । १८४ कारनानि च माचां हलादौ ६ । ३ । १० ६ । २ । १८५ मध्याद्गुरौ ६ | ३ | ११ ६ । २ । १८६ अमूर्द्धमस्तकात्स्वाङ्गादकामे६ । ३ । बन्धे च विभाषा १२ ६।३ । १३ ६।३ । १४ अरुपरिस्थम् अनोरमधानकनीयसी पुरुषश्चान्वादिष्टः अतेरकृत्पदे स्फिगपूतवीणाऽऽध्व- कुक्षिसीरनामनाम च ६ | २ | १८७ तत्पुरुषे कृति बहुलम् . ६ । २ । १८८ प्रावृशरत्कालदिवां जे. ६।२ । १८९ विभाषा वर्षक्षरशरवरात् १९०|घकालतनेषु कालनाम्नः . ६ ३ .२ । ६ । २ । १९१|शयवासर्वासिष्वकाळात् प्रतेरंश्वादयस्तत्पुरुषे ६ । २ । १९२ नैन्सिद्धंबनातिषु च ६ । २ ।.१९३ स्थे च भाषायाम् उपाद् ब्यजज़िनमगौरादयः६ | २ | १९४ षष्ठया आक्रोशे सरक्षेपणे विभाषोत्पुच्छे द्वित्रिभ्यां पादनमूर्धसु बहु · . व्रीहौ सक्थं चाकान्तात् ६ । २ । १९७| आनङू ऋतो इन्द्वे. ६। २ । १९८ देवताद्वन्द्वे च · परादिश्छन्दसि बहुलम् ६ । २ ।.१९९ ईदग्नेः सोमवरुणयोः बहुबीहाबाशंगौः सादक्तेऩनित्यार्थेयुक्तानहा- इद्वृद्धौ स्तिनकूलदेवताविभाषाननिविभ्यामेकोनविं- दिवो द्यावा शतिः ॥ इति षष्ठाध्यायस्य द्वितीयः - दिवसश्च पृथिव्याम् पादुः ॥ २ ॥ उषासोषसः. अळुगुत्तरपदे पञ्चम्याः स्तोकादिभ्यः ६ । ३ । २ ओजः सहोम्भस्तमसस्तृतीयाया: ६|३| ३ मनसः संज्ञायाम्

आज्ञायिति च

आत्मनश्च वैयाकरणाख्यायां चतुर्थ्याः ६ । ३ । ७ परस्य च ६. । ३ । १५ ६ । ३ । १६ ६। ३ । १७ ६ | ३१.१८ ६ | ३ | २१ ६ | ३ | २२ ६ १.२ । १९५ पुत्रेऽन्यतरस्याम् .. ६ | २ | १९६ ऋतो विद्यायोनिसम्बन्धेभ्यः६ | ३ । २३ विभाषा स्वसृपत्योः ६ । ३ । २४ ६ । ३ । २५ ६ । ३ । १९ ६ | ३ | २० ६ | ३ | २६ ६.। ३ । २७ ६ | ३ | २८ ६ । ३ । २९ ६ । ३ ।.३० ६.। ३ । ३१ ६ । ३ । १ मातरपितरावुदीचाम् पितरामातरा च च्छन्दसि स्त्रियाः पुंबद्भाषितपुंस्कादनू- इसमानाधिकरणेऽस्त्रिया- मपूरणीमियादिषु ६ | ३ | ६ | तसिलादिष्वाकृत्वसुचः क्यङ्मानिनोश्च ६ । ३ । ८ न कोपधायाः ६ । ३ । ३२ ६ ।३ । ३३ ६ । ३ । ३४ ६।३ । ३५ ·६ । ३ । ३६ .६।३ । ३७ सूत्राणि । संज्ञापूरण्योश्च वृद्धिनिमित्तस्य च तद्धित- स्यारक्तविकारे स्वाद्गाच्चेतः जातेश्च पुंवत्कर्मधारयजातीयदेशीयेषु६ | ३ | ४२ घरूपकल्पचेलद्ब्रुबगोत्रम - ङयोऽनेकाचो अष्टाध्यायी- सूत्राणि ।. अ०: पा० सू० इको हूस्वोऽङयो गाळवस्य ६ | ३ | ६१ एकतद्धिते च । ६।३ । ६२ ६ । ३ । ३९ ङ्यापोः संज्ञाछन्दसोर्बहुलम् ६ | ३ |६३ ६ । ३ । ६४ ६ । ३ । ४० त्वे च • ६ | ३ | ४१ इष्टकेपी कामालानां चिततूल- भारिपु खित्यनव्ययस्य अरुद्वेिषदजन्तस्य मुम् ' भ० पा० सू० ६ | ३ | ३८ • हूस्व: ६ ।.३ ।.४३ नद्याः शेषस्यान्यतरस्याम् ६ | ३ | ४४ वाचंयमपुरन्दरौ च उगितश्च ६ । ३ । ४५ कारे सत्याऽगदस्य आन्महतः समानाधिकरण- - जातीययोः द्वय़ष्टनः संख्यायामबहुव्रीह्य- शीत्योः पद्यत्यतदर्थे : हिमक़ाषिहतिषु च ऋचः शे वा घोषमिश्रशब्देषु उदकस्योदः संज्ञायाम् पेषवासवाहनधिषु च एकहलादौ पूरयितव्येऽन्यतः रस्याम् मन्थौदन सक्नुविन्दुवज्रभार- हारवीवधगाहेषु च

६ | ३ | ४७ त्रेस्त्रयः ६ | ३ | ४८ ६ । ३ । ४९ विभाषा चत्वारिंशत्मभृतौ स-. र्वेषाम् हृदयस्य हल्लेखयदण्लासेषु ६ | ३ | ५० बा शोकष्यञ्रोगेषु ६ । ३. | ५१ पादस्यपदाऽऽज्यातिगोपहतेषु६ । ३१ ५२ श्येनतिलस्य पाते ६ | ३ | ४६ रात्रेः कृति विभाषा . ६।३ । ६५ ६ । ३ । ६६ ६ । ३ ।..६७ इच एकाचोऽम्मत्ययवच्च ६. | ३ | ६८ ६ । ३ ।.६९ ६ ।३ । ७० नलोपोऽनञः तस्मान्नुडचि ६ ।..३.। ६० । ' नभ्राण्नपान्नवेदानासत्यान- मुचिनकुलनखनपुंसक- नक्षत्रनकनाकेषु मकृत्या ६ १.३ १.७५ एकादिश्चैकस्य चादुक् ६ । ३ । ७६ नगोमाणिष्वन्यतरस्याम् संहस्य सः संज्ञायाम् ६ । ३ । ५३ ग्रन्थान्ताधिके च ६ | ३ | ५४ द्वितीये चानुपाख्ये ६ । ३ । ५५ अव्ययीभावे चाकाले ८.३ ८. ५६ वोपसर्जनस्य ६१.३ । ७७ ६।३ । ७८ ६ । ३ । ७९ ६।३।८० ६ १.३ । ८१ ६ | ३ |.८२ .६ |.३ | ८३ ६ । ३.। .५७ | मकृत्याऽऽशिषि, ६ । ३ । ५८| समानस्य च्छन्दस्यमूर्द्धप्रभृत्यु - दर्केषु ', ६ १, ३ ।. ५९ ज्योतिर्जनपदरात्रिनाभिनाम- गोत्ररूपस्थाऩवर्णवयोवचनव- ✔ ६ । ३ । ७१ ६।३ । ७२ ६ । ३ । ७३ ६.। ३ । ७४ न्धुषु: ६ । ३ । ८४ ६।३.८५ सूत्राणि । चरणे ब्रह्मचारिण तीर्थे ये विभाषोदरे दृग्हशूवतुषु इदंकिमोरीशूकी आ सर्वनाम्नः विष्वग्देवयोश्च टेरद्र्यञ्चताव- मत्यये समः समि तिरसस्तिर्यलोपे सहस्य सधि: सधमादस्थयोश्छन्दसि व्यन्तरुपसर्गेभ्योऽप ईव् नर्देश सूत्रपाठः । ६५ अ० पा० सू० सूत्राणि । अ० पा० सू० ६ । ३ । ८६| साढघैसावासादेति निगमे ६ | ३ | ११३ ६ । ३ । ८७| संहितायाम् ६ | ३ | ११४ ६ | ३ | ८९ ६।३।१० ६ । ३ । ८८ कर्णे लक्षणस्याऽविष्टाष्टपञ्च- मणिभिन्नच्छिन्नच्छिद्र- सुवस्वस्तिकस्य ६ । ३ । ९१ नहिवृतिवृषिव्यधिरुचिस- हितनिषु कौ ६ | ३ | ९२ वनगिर्योः संज्ञायां कोटर- किंशुलुकादीनाम् वयोश्च तृणे च जातौ अषष्ठ्यतृतीयास्थस्यान्यस्य दुगा- शीराशास्थास्थितोत्सुकोति- कारकरागच्छेषु अर्थे विभाषा कोः कत्तत्पुरुषेऽचि का पथ्यक्षयोः ईषदर्थे विभाषा पुरुषे ६ । ३ । ९३ ६ । ३ । ११७ ६ । ३ । ९४ वले ६। ३ । ११८ ६ । ३ । ९५ मतौ बह्नचोऽनजिरादीन | ६ | ३ | ११९ ६ । ३ । ९६ शरादीनां च ६ । ३ । ९७ इको वहेऽपीलोः ६ | ३ | ९८| उपसर्गस्य घञ्यमनुष्ये व- ६ । ३ । १२० ६ । ३ । १२१ ६ । ३ । ९९ ६ । ३ । ६ | ३ | ६ । ३ । ६ | ३ | ६ | ३ | ६ । ३ । ६ । ३ । हुलम् इकः काशे दस्ति ६।३ । कवं चोपणे पथि च च्छन्दसि ३ | पृषोदरादीनि यथोपदिष्टम् ६ । ३ । १०९ संख्याविसाय पूर्वस्याह्नस्या- हनन्यतरस्यां दूलोपे पूर्वस्य दीर्घोडण: सहिवहारोदवर्णस्य १०० अष्टनः संज्ञायाम् १०१ | छन्दसि च १०२ | चितेः कपि १०३ | विश्वस्य वसुराटोः १०४ | नरे संज्ञायाम् १०५ मित्रे वर्षों १०६ मन्त्रे सोमाऽश्वेन्द्रियविश्व- देव्यस्य मतौ १०८ ओषधेश्च विभक्तावप्रथमा- १०७ याम् ऋचि तुनुधमक्षुतङ्कुत्रोरु- ष्याणाम् ६ | ३ | ११५ ६ । ३ । ११६ ६ | ३ | ११० ६ | ३ | १११ / इकः सुञि ६ | ३ | ११२ व्यचोऽतस्तिङः ६ । ३ । १२२ । ३ । १२३ ६ । ३ । १२४ ६ । ३ । १२५ ६ | ३ | १२६ ६ । ३ । १२७ ६ | ३ | १२८ ६ | ३ / १२९ ६ | ३ | १३० ६ । ३ । १३१ ६ | ३ | १३२ ६ । ३ । १३३. ६ | ३ | १३४ ६ | ३ | १३५ सुत्राणि । निपातस्य च अन्येषामपि दृश्यते चौ संमसारणस्य अष्टाध्यायी -- सू० / सूत्राणि । १३६[ असिद्धवदत्राभात् अ० पा० ६ । ३ । ६ | ३ | १३७ इनान्नलोपः ६ । ३ । १३८ अनिदितां हल उपधायाः ६ | ३ | १३९/ कूङिति अलुषष्ठयामातेरिकोऽव्ययीभावेकोःकत्त- | दंशसञ्जस्वन्नां शपि दिको वहएकोनविंशतिः ॥ इति षष्ठाध्यायस्य | रञ्जेश्व तृतीयः पादः ॥ ३ ॥ अङ्कस्य इल: नामि न तिसृचतसृ छन्दः युभयथा नृ न्च नोपधायाः सर्वनामस्थाने चासम्बुद्धौ वा षपूर्वग्य निगमे सान्तमहतः संयोगस्य अमृतवस्वसनसनेष्टत्वष्टृक्ष हो- तृपोतृमशास्तृणाम् इन्हन्पुषार्यम्णां शौ सौ च अत्वसन्तस्य चाधातोः अनुनासिकस्य क्विझलोः कूडत अज्झनगमां सनि तनोते विभाषा कमश्च त्तिव च्छोः शूडनुनासिके च ज्वरत्वर त्रिव्य विभवामुप धायाश्च राल्लोपः ६ । ४ । १ ६ । ४ । २ ।४ ३ ६ | ४ | ४ ६ । ४ । ५ ६ । ४ । ६ ६ ४ | ८ ६ । ४ । ९ ६ । ४ । १० ६ । ४ । ११ ६ । ४ । ६ । ४ । २४ ६ । ४ । २५ ६ । ४ । २६ ६।४।२७ स्यदो जवे ६ । ४ । २८ अवौधौद्मप्र श्रथहिमश्रथाः ६ | ४ | २९ ६ | ४ | ३० ६ । ४ । ३१ ६। ४ । ३२ पत्रि च भावकरणयोः नाञ्चे: पूजायाम् |त्तिव स्कन्दिस्यन्दोः जान्तनशां विभाषा भञ्जेश्च चिणि शास इदङ्हलोः | शाहौ हन्तेर्जः १२ वा ल्याप अनुदात्तोपदेशवनतितनोत्या- दीनामनुनासिकलोपो झलि कूङिति ६ । ४ । १३ न किचि दीर्घश्च ६ । ४ । १४ गमः कौ विडूनोरनुनासिकस्याऽऽत् ६ : ४ | १५ जनसनखनां सन्झलोः ६ । ४ । १६ ये विभाषा अ० पा० सू० ६ । ४ । २२ ६ | ४ | २३ आर्द्धधातुके ६ । ४ । २० | भ्रस्जोरोपधयोस्मन्यतर- ६ । ४ । २१ स्याम् ६ । ४ । १७ तनोतेर्यकि ६ । ४ । १८ सनः क्तिचि लोपश्चास्याऽन्य- ६ । ४ । १९ तरस्याम् . ६ | ४ | ३४ ६।४ । ३५ ६ । ४ । ३६ 1 ६ । ४ । ३७ ६। ४ । ३८ १४ । ३९ ६ | ४ | ४० ६ । ४ । ४१ ६ । ४ । ४२ ६ । ४ । ४३ ६ । ४ । ४४ ६ । ४ । ४५ ६ । ४ । ४६ ६ । ४ । ४७ सूत्राणि । अतो लोपः यस्य हळ: क्यस्य विभाषा णेरनिटि निष्ठायां सेटि जनिता मन्त्रे ६ । ४ । ५४ | एरनेकाचोऽसंयोगपूर्वस्य शमिता यज्ञे अयामन्तात्वाय्येत्विष्णुषु ल्यपि लघुपूर्वाद विभाषा पर युष्ठवोदीर्घश्छन्दसि क्षियः निष्ठायामण्यदर्थे चा क्रोशदैन्ययोः स्यसिचसीयुटतासिषु भाव- कर्मणोरुपदेशेऽज्झनग्रह- दृशां वा चिवचि । ४ । ६ । ४ । ५५ ओः मुपि ६ । ४ । ५६ वर्षाभ्वश्व ६ । ४ । ५७ न भूसुधियोः ६ । ४ । ५८ छन्दस्युभयथा ६ । ४ । ५९ हुश्नुवोः सार्वधातुके ६। । ६० भुवो बुग्लुङलिटो: ६ । ४ । ६१ ऊदुपधाया गोहः | दोषो णौ |वा चित्तविरागे ६२ मितां ह्रस्वः ६ । ४ | ६ । ४ । दीङो युद्धचि ङिति तो लोप इटि च ईद्यति घुमास्थागापाजहातिसां हलि६ | ४ | ६ । ४ । ६३ | चिण्णमुलोदींवो॑ऽन्यतरस्याम ६४ खचि ह्रस्वः ६५ ह्लादो निष्ठायाम् ६६ | छादेर्षेऽव्युपसर्गस्य ६ । ४ । ६७ | इस्मन्त्रविषु च ६ । ४ । -६ । ४ । ६८ गमहननन खनवसां लोपः ६।४ । ६९ ङियनङि ६ । ४ । ७० तनिपत्योश्छन्दसि ६ । ४ । ७१ घसिभसोर्हलि च ६ । ४ । ७२ हुझल्भ्यो हेर्षिः एलिङि वाऽन्यस्य संयोगादेः न ल्यपि अ० पा० सू० ६ । ४ । ४८ · सूत्रपाठः । सूत्राणि । · मयतेरिदन्यतरस्याम् लुङ्लङ्लङ्क्ष्वडुदात्त: आडजादीनाम् छन्दस्यपि दृश्यते न माझ्योगे बहुलं छन्दस्यमाङ्योगेऽपि इरयो रे अचि क्षुधातुध्रुवां स्वोरियङ्ग- वडौ ६।४ । ४९ ६ । ४ । ५० | अभ्यासस्या सवर्णे ६ । ४ । ५१ स्त्रियाः । ४ । ५२ वाशसोः ५३ इणो यण् अ० पा० सू० ६।४ । ७७ ६ । ४ । ७८ ६ । ४ । ७९ ६।४।८० ६ । ४ । ८१ ६।४ । ८२ ६।४ । ८३ ६।४ | ८४ ६ । ४ । ८५ ६ । ४ । ८६ ६।४।८७ ६ । ४ । ८८ ६।४।८९ ९० ६। ४/९१ ६।४ । ९२ ६ । ४ । ९३ ६।४ । ९४ ६ । ४ । ९५ ६ । ४ । ९६ ६।४ । ९७ ६।४। ९८ ६। ४ । ९९ ६ । ४ । १०० ६।४ । १.०१ ६ | ४ | १०३ ६ । ४ । ७३ श्रुशृणुपृकृवृभ्यश्छन्दसि ६ | ४ | १०२ ६ । ४ । ७४ | अस्तिश्च ६ । ४ । ७५ चिणो ढुक् ६ । ४ । ७६ अतो हेः ६ । ४ । १०४ ६।४।१०५ ६८ सूत्राणि । उतश्च प्रत्ययादसंयोगपूर्वात्६ | ४ | लोपश्चास्यान्यतरस्यां म्वो: ६ | ४ | नित्यं करोतेः ये च अत उत्सार्वधातुके श्रसोरल्लोपः आभ्यस्तयोरातः ईहल्यघोः इद्दरिद्रस्य भियोऽन्यतरस्याम् नहातेश्च आ च हौ लोपो थि ध्वसोरेद्धावभ्यासलोपश्च अत एकहल्मध्येऽनादेशादे- लिंटि थलि च सेटि तृफलभजत्रपश्च राघो हिंसायाम् वा भ्रमुत्रसाम् फणां च सप्तानाम् न शसददवादिगुणानाम् अर्वणस्त्रसावनञः मघवा बहुलम् भस्य पादः पत् वसोः संप्रसारणम् वाह ऊठ् श्वयुवमधोनामतद्धिते अल्लोपोऽनः षपुर्वहन्धृतराज्ञामणि अष्टाध्यायी- सूत्राणि । १०६ विभाषा ङिश्योः १०७ न संयोगाद्वमन्तात् अ० पा० सू० ६ । ४ । १०८ अचः ६ । ४ । १०९ उद ईन् ६ । ४ । ११० आतो धातोः ६ । ४ । १११ मन्त्रेष्वाङ्यादेरात्मनः ६ । ४ । ११२ ति विंशति ६ | ४ | ११३ | टे: ६ । ४ । ६ । ४ । ११४ नस्तद्धिते ११५ अह्नष्टखोरेव ६ । ४ । ११६ ओर्गुणः ६ । ४ । ११७ | ढेलोपोऽकद्रवाः ६ । ४ । ११८ यस्येति च ६ | ४ | ११९ अ० पा० सू० ६ । ४ । १३६ ६ । ४ । १३७ । ४ । १३८. ६ | ४ | १३९ । १४०. ६ । ४ । १४१ ६ । ४ । १४२ ६ । ४ । ● १४३ ६ । ४ । १४४ ६ । ४ । १४५. ६ । ४ । १४६. ६ । ४ । १४७: ६ । .४ १.१४८. सूर्यतिष्यागस्त्यमत्स्या- ६ । ४ । १४९ नां य उपधायाः . १२०| हलस्तद्धितस्य ६ । ४ । ६.१ ४ । १५०. ६ । ४ । १२१ | आपत्यस्य च तद्धितेऽनाति६ । ४ । १५१. । ६ । ४ । १२२ | क्यच्व्योश्च ६ । ४ । १५२ ६ । ४ । १२३ विल्वकादिभ्यश्वस्य लुकू ६ । ४ । १५३ ६ । ४ । १२४|तुरिष्ठेमेयःसु ६ । ४ । १२५/टे: ६ । ४ । १५४ ६ । ४ । १५५ ६ | ४ | १२६ | स्थूलदूरयुवहस्वक्षिमक्षुद्रा- ६ । ४ । १२७ णां यणादिपरं पूर्वस्य ६ । ४ । १२८ च गुणः ६।४ १२९| मियस्थिरस्फिरोरुबहुलगु- ६ । ४ । १३० रुवृद्धतृमदीर्घवृन्दारका- ६ । ४ । १३१ . णां मस्थस्फवर्बहिगर्वर्षि- त्रपुद्राधिवृन्दाः ६ । ४ । १.३२ ६ । ४ । १३३ बहोपो भू च बहो: ६ । ४ । १३.४. इष्ठस्य यिट् च ६ । ४ । १३५ ज्यादादीयसः ६ । ४ । १५६ ६.। ४ । १५७ ६ ३.४.।..१५८ ६ । ४ । १५९ ६। ४ । १६० सूत्राणि । र ऋतो हलादेर्लेघोः विभाषजश्छन्दसि प्रकृत्येकाचू इनण्यनपत्ये गाथिविदथिकेशिगणिपाणि- नश्च संयोगादिश्च अन् ये चाऽभावकर्मणोः सूत्रपाठः । झोऽन्तः अदभ्यस्तात् आत्मनेपदेष्वनतः अ० पा० सू० सूत्राणि । ६ । ४ । १६१ शीङो रुट् १६२ / वेत्तेर्विभाषा ६ । ४ । ६ । ४ । ६ । ४ । १६३ बहुलं छन्दसि १६४ | अतो भिस ऐस् बहुलं छन्दसि १६५ नेदमदसोरकोः १६६|टाङसिङसामिनात्स्याः ६ । ४ । ६ । ४ । ६ । ४ । १६७|ङेर्यः ६ । ४ । १६८ सर्वनाम: स्मै ङसिङयोः स्मावस्मिनौ ६ । ४ | १७२ ६ । ४ । १७३ पूर्वादिभ्यो नवभ्यो वा जसः शी औङ आपः आत्मावान खे । ४ । १६९ न मपूर्वेऽपत्येऽवर्मणः ६ । ४ | १७० ब्राह्मोऽजातौ । ४ । १७१ कार्मस्ताच्छील्ये ७ । १ । १८ ७ । १ । १९ ७।१।२० औक्षमन पत्ये दाण्डिनायनहास्तिनायना- थर्वणिकजैह्माशिनेयवा- शिनायनिभ्रौणहत्यघैवत्यसार- वैक्ष्वाकमैत्रेयहिरण्म- यानि ऋत्व्यवास्त्व्यवास्त्वमाध्वी- ७ । १।२१ ७ | १ | २२ ७ । १ । २३ ७ । १ । २४ हिरण्ययानि च्छन्दसि ६ । ४ । १७५ अद्डतरादिभ्यः पञ्चभ्यः ७ । १ । २५ अङ्गस्यरालोपोविदुनोर्वाक्रोशमिणोहुझ- नेतराच्छन्दसि ७ | १ | २६ ७ ११ । २७ त्भ्यस्थलिचमन्त्रेषुरऋतः पञ्चदश ॥ इतिष- युष्मदस्मद्भ्यां ङसोऽश् ठाध्यायस्य चतुर्थः पादः ॥ इति षष्ठाध्यायः ङे प्रथमयोरम् ७ | १ | २८ If समाप्तः ॥ ६ ॥ युवोरनाको आयनेयीनीयियः फढखछषां प्रत्ययादीनाम् नपुंसकाञ्च | जश्शसोः शिः अष्टाभ्य औश् षड्भ्यो लुक् ६ । ४ .। १७४|स्वमोर्नपुंसकात् अतोऽम् ॥ शसो न ७ । १ । १ भ्यसोभ्यम् पञ्चम्या अद् एकवचनस्य च of ७।१।२ ७ । १ । ३ साम आकम् ७।१।४ आत औ गल: ७ । १ । ५ [ तुह्योस्तातङाशिष्यन्यतर- अ० पा० सू० ७। १।६ ७।१।७ ७।१।८ ७।१।९ ७।१।१० ७ । १ । ११ ७ । १ । १२ ७।१।१३ ७११ । १४ ७। १ । १५ ७ | १ | १६ ७ । १ । १७ ७।११२९ ७ । १ । ३० ७ । १ । ३१ ७ । १ । ३२ ७।१।३३ ७।१।३४ ७ अष्टाध्यायी - सूत्राणि । सूत्राणि । भ० पा० सू० स्याम् विदे शतु॑र्वसुः ७ । १ । ३५ ल॑भेश्च । १ । ३६ | आङो यि समासेऽनपूर्वे क्त्वो ल्यप् ७।१ । ३७ उपात्प्रशंसायाम् क्वापि छन्दसि सुपां सुंळुकूपूर्वसवर्णाच्छेयाढा- ७॥ । ३८ उपसर्गात् खपत्रोः हस्वनद्यापो नुटू षट्चतुभ्यश्च श्रीग्रामण्योश्छन्दसि गोः पादान्ते इंदितों न॑म् धातोः शे मुचादीनाम् मस्निनशोझलि रंधिजभोरचि नेटलिटि रधेः रभेरशबूलिटोः व्यायाजालः अमो मझू लोपस्त आत्मनेपदेषु ध्वमो ध्वात् यजध्वैनामिति च तस्य ताव ततनतनथनाश्च इदन्तोमसि क्त्वो ग्र इंष्टीनमिति च स्नाव्यादयश्च आजसेर अश्वक्षीरवृषलवणानामात्ममी- तौ क्यचि आमि सर्वनामः सुटू त्रेस्त्रयः ७ । १ । ३९ ७ । १ । ४० न सुदुर्भ्यो केवळाभ्याम् विभाषा चिण्णमुलो: उगिदचां सर्वनामस्थानेs- धातोः ७।१।४१ ७ । १ । ४२ युजेरसमासे ७ । १ । ४३ नपुंसकस्य झलंच: ७ । १ । ४४ इकोऽचि विभक्तौ ७ । १ । ४५ तृतीयादिषु भाषितपुंस्कं पुंव- गालवस्य ७ । १ । अ० पा० सू० ७ । १ । ६४ ७।१।६५ ७ । १ । ६६ ७। २।६७ ७ | १ | ६८ ७ । १ । ६९ ७ । १ । ४६ ७ । १ । ४७ अस्थिदधिसकूय्यक्ष्णामनडु- 1 ७।१।४८ दात्त: ७ । १ । ४९|छन्दस्यपि दृश्यते ७ । १ । ५० | ई च द्विवचने नाभ्यस्ताच्छतुः ५१ वा नपुंसकस्य ५२ आच्छीनद्योर्तुम् ७ । १ । ७ । १ । ५३ शप्श्यनोर्नित्यम् ७।१ । ७० ७ । १ । ७१ ७ | १ | ७२ ७। १ । ७३ ७ ११ । ७४ ७ । १ । ७५ ७ । १ । ७६ ७।१। ७७ ७।१ । ७८ ७ । १ । ७९ ७।१।८० ७।११८१ ७ । १ । ५४ सावनडुहः ७ । १ । ८२ । १ । ५५ दृकुस्ववःस्वतंवसां छन्दसि ७ । १ । ८३ · १ ॥ ५६| दिव औत् ७ । ११८४ ७ । १ । ५७ पथिमय्यृभुक्षामात् ७ । १ । ५८ इतोऽत्सर्वनामस्थाने ७ । १ । ५९ थो न्थः ७ । १ । ६० भस्य टेर्लोपः ७ । १ । ६१ पुंसोऽसुङ् ७ । १ । ६२ गोतो णित् ७ । १ । ६३ णळुत्तमो वा ७।१।८५ ७ | १ | ८६ ७। १ । ८७ ७।११८८ ७ । १।८९ ७।११९० ७ । १ । ९१ सूत्राणि । सख्युरसम्बुद्धौ अनङ् सौ ७ । १ । ९३ | क्षुब्धस्वान्तध्वान्तलग्नम्लिष्ट- ऋदुशनस्पुरुदंसोऽनेहसां च ७ । १ । ९४ विरिव्धफाण्टवाढानि मन्थ- मनस्तमः सक्ताऽविस्पष्ट- ७।१ । ९५ तुन्वत् कोड: स्त्रियां च ७ । १ । ९६ विभाषा तृतीयादिष्वचि स्वरानायासभृशेषु ७ । १ । ९७ घृषिशसी वैयात्ये ७ । १ । ९८ दृढः स्थूलबलयोः ७ । १ । ९९ मभौ परिवृदः ७ | १ | १०० कृच्छ्रगहनयोः कषः ७ । १ । १०१ घुषिरविशब्दने ७ । १ । १०२ अर्देः संनिविभ्यः ७। १ । १०३ अभेश्चाविदू युवोरष्टाभ्योलोपस्तरघिजभोशपूश्यनोरुप- |णेरध्ययने वृत्तम् घायास्त्रीणि ॥ इति सप्तमाध्यायस्य प्रथमः ! वा दान्तशान्तपूर्णदस्तस्पष्ट- चतुरनडुहोरामुदात्तः अम् संबुद्धौ ऋत इद्धातोः उपधायाश्च उोष्ठधपूर्वस्य बहुलं छन्दसि सूत्रपाठ: । अ० पा० मूं० | सूत्राणि । भ० पी० सू० ७ । १ । ९२|विभाषा भावादिकर्मणोः ७ । २ । १७ इयन्तक्षणश्वसजागृणिश्व्ये- दिताम् कर्णोतर्विभाषा पांदः ॥ १ ॥ च्छन्नज्ञप्ता: ७।२ । २७ सिचि वृद्धिः परस्मैपदेषु ७ । २ | १ | रुभ्यमत्वरसंघुषाऽऽस्वनाम् ७ । २ । २८ अतो लान्तस्य वद्रवजहलन्तस्याच: ७ । २ । २ हृषेमसु अपचितश्च ७।२।२९ ७।२।३ नेटि ७।२।४ अतो हलादेर्लेषोः नेडाश कृति हु हरेश्छन्दसि अपरिहूवृताच सोमे ह्वरितः ७ | २ | १८ ७ | २ | १९ ७/२/२० ७/२/२१ ७।२ | २२ ७ | २ | २३ ७।२ । २४ ७।२।२५ ७ | २ | २६ तितुत्रतथसिसुसरकसेषु च ७ । २ । ९ एकाच उपदेशेऽनुदात्तात् ७ । २ । १० आयुकः किति सनि ग्रहगुहोश्च कृ॒सृभृवृस्तुमु॒स्रुश्रुवो लिटि ७ | २ | १३ शुक्रमोरमात्मनेपदनिमित्ते वीदितो निष्ठायाम् ७ । २ । १४ ग्रहो?लिटि दीर्घः यस्य विभाषा ७ । २ । १५ वृतो वा आदितश्च ७ । २ । १६ न लिङि ७ | २ | ३० ७ । २ । ३१ ७ । २ । ३२ ७ । २ । ३३ ७।२।५ ७।२।६ ७ । २ । ७ ग्रसितस्कभितस्तभितोत्ताभ- तचत्तविकस्ताविशस्तृशंस्तृ- शास्तृतरुतृतरूंतृवरुतृवरूतृ- वरूत्रीरुज्ज्वलितिक्षार- ७।२।८ ७ | २ | ११ | तिवमित्यमितीति च ७ । २ । ३४ ७ । २ | १२|आर्द्धधातुकस्येवळादेः ७ १.२ । ३५ ७ | २ | ३६ ७१२ । ३७ ७।२।३८ ७ । २ । ३९ ७२ सूत्राणि । सेचि च परस्मैपदेषु इसनि वा लिङूसिचोरात्मनेपदेषु ऋतश्च संयोगादेः स्वरतिसूतिसूयतिधूनूदितो वा रधादिभ्यश्च अ० पा० सू० सूत्राणि । सू० ७ । २ । ४० बस्वेकाजाद्वसाम् ७१२ | ६७ .७ । २ । ४१ विभाषा गमहनविदविशाम् ७ ।२ । ६८ ७ । २ । ४२|सनिससनिवांसम् ७।२ । ६९ । ७ । २ । ७० ७ । २ । ४३ ऋद्धनोः स्ये अञ्जेः सिचि अष्टाध्यायी - निरः कुष: इणूनिष्ठायाम् तीषसहळुभरुषरिषः सनीवन्तर्धभ्रस्जदम्भुश्रिस्त्र- यूर्णुभरज्ञपिसनाम् किशः क्त्वानिष्ठयोः पूडच वसतिक्षुधोरिट् अञ्चेः पूजायाम् लुभो बिमोहने जृनभ्योः क्त्वि उदितो वा निगमे विभाषा सृजिदृशोः इडत्यर्तिव्ययतीनाम् त्यम् उपदेशेऽत्वतः ऋतो भारद्वाजस्य बभूथातत्तंन्थजगृम्भववर्थेति . ७ | २ | ४४ स्तुसुधूञ्भ्यः परस्मैपदेषु ७ । २ । ४५ यमरमनमाऽऽतां सकू च ७ ।. २ । ४६ स्मिपूद्दूरञ्ज्वशां सनि ७ । २ । ४७ किरच पञ्चभ्यः ७ । २ । ४८ रुदादिभ्यः सार्वधातुके | ईशः से ७ । २ । ४९ ईडजनोवें च ७ । २ । ५० लिङ: सलोपोऽनन्त्यस्य ७ । २ । ५६ रायो हलि सेऽसिचि कृतचृतहृदतृदनृतः ७ । २ । ५७ युष्मदस्मदोरनादेशे ७ । २ । ५८! द्वितीयायां च ७ । २ । गमेरिट् परस्मैपदेषु न वृद्भचश्चतुर्भ्यः तासि च क्लृपः अचस्तास्वत्थल्यऽनिटो नि- ७। २ । ६० ७ । २ । ५१ अतो येयः ७ । २ । ५२ आतो ङितः ७ | २ | ५३ आने मुक् ७ । २ । ५४ ईदासः ७ । २ । ५५ अष्टन मा विभक्तो योऽचि ७ । २ । ६१ शेषे लोपः ७ । २ । ७ । २ । ६२ मपर्यन्तस्य ६३ युवावौ द्विवचने यूथवयौ जसि ६४ | त्वाहौ सौ ७ । २ । ६५ तुभ्यमह्यौ ङयि ७ । २ । ६६ तवममौ ङसि ७ । २ । अ०. पा० ७ । २ । ७१ ७ | २ | ७२ ७ | २ | ७३ ७।२ । ७४ ७।२ । ७५ ७ । २ । ७६ ७ । २ । ७७ ७।२ । ७८ ७ । २ । ७९ ७।२।८० ७ | २ | ८१ ७।२।८२ ७।२ । ८३ ७।२।८४ ५९ / मथमायाच द्विवचने भाषा- याम् ७।२ । ८५ ७ । २ । ८६ ७ | २ | ८७ ७।२।८८ ७।२ । ८९ ७।२।९० ७ । २ । ९१ ७ । २ । ९२ ७।२ । ९३ ७।२ । ९४ ७ । २ । ९५ ७ । २ । ९६ सूत्राणि । त्वमावेकवचने प्रत्ययोत्तरपदयोश्च सूत्रपाठः । ७ । २ । ९८ | न कर्मव्यतिहारे त्रिचतुरोः स्त्रियां तिसृचतसृ७ | २ | ९९ स्वागतादीनां च अचि र ऋतः ७ । २ । १०० स्वादेरित्रि पदान्तस्यान्यतरस्याम् ७ | २ | १०२ उत्तरपदस्य ७ । २ । १०३ अवयवाहतोः ७ । २ । १०४ सुसर्वार्द्धाज्जनपदस्य १०५ दिशोऽमद्राणाम् दश्व यः सौ इदोऽयू पुंसि अनाप्यकः हलि लोपः मृजेर्वृद्धिः अचो णिति भ० पा० सू० सूत्राणि । ७ । २ । ९७ | न्यग्रोधस्य च केवलस्य जराया नरसन्यतरस्याम् ७ | २ | १०१ त्यदादीनामः किमः कः कु तिहो: काति तदोः सः सावनन्त्ययोः अदस औ सुलोपश्च इदमो मः अत उपधायाः तद्धितेष्वचामादेः किति च सिचिप्रभाविट्टसन्यचआतोजरायाअष्टादश ॥ | अर्द्धात्परिमाणस्य पूर्वस्य इति सप्तमाध्यायस्य द्वितीयः पादः ॥ २ ॥ तु वा नातः परस्य ७ । ३ । १ मवाहणस्य ढे तत्प्रत्ययस्य च देविकाशिंशपादित्यवाडूदीर्घ- सत्र श्रेयसामाव केक मित्रयुमलयानां यादे- रियः नय्वाभ्यां पदान्ताभ्यां पूर्वी तु ताभ्यामैच् द्वारादीनां च | नञः शुचीश्वरक्षेत्रज्ञकुशल- ७ । ३ । २ ७ । २ । ७ | २ | १०६ माचां ग्रामनगराणाम् ७।३ । १४ ७ । २ । १०७ संख्यायाः संवत्सरसंख्यस्य च७ । ३ । १५ ७।२ । १०८ वर्षस्याभविष्यति ७।३ । १६ ७ । २ । १०९| परिमाणान्तस्यासंज्ञाशाणयोः ७ । ३ । १७ ७ । २ । ११० जे मोष्ठपदानाम् ७ | ३ | १८ ७ । २ । १११| हृद्भगसिन्ध्वन्ते पूर्वपदस्य च७ | ३ | १९ ७ । २ । ११२ | अनुशतिकादीनां च ७ । २ । ११३ देवताद्वन्द्वे च ७ | २ | ११४|नेन्द्रस्य परस्य ७ । २ । ११५ दीर्घाच्च वरुणस्य ७ । २ । ११६ माचां नगरान्ते ७ । २ । ११७ जङ्गलधेनुवलनान्तस्य विभा षितमुत्तरम् ७।३ । २० ७।३ | २१ ७ । ३ । २२ ७ । ३ । २३ ७।३ । २४ ७।२ । ११८ ७।३ । २५ ७ | ३ | ३ ७३ भ० पा० सू० ७।३।५ ७ । ३ । ६ ७।३।७ ७।३१८ ७।३।९ ७।३।१० ७।३।११ ७ । ३ | ४ | हनस्तोऽचिण्णलोः ७।३ । १२ ७।३ । १३ ७ । ३ । २६ ७ । ३ । २७ ७ । ३ | २८ ७ । ३ । २९ ७।३।३० निपुणानाम् यथातथयथापुरयोः पर्यायेण ७ | ३ | ३१ ७ । ३ । ३२ ७४ सूत्राणि । आतो युक् चिणूकृतोः नोदात्तोपदेशस्य मान्तस्याऽ नाचमेः जनिवध्योश्च अतिंड्रीब्लीरीक्रूयीक्ष्माय्या- तां पुणौ शाच्छासाह्लाव्यावेपांयुक् वो विधूनने जु लीलोर्नुग्लुकावन्यतरस्यां स्नेह- विपातने भियो हेतुभये षुक् स्फायो वः शदेरगतौ तः रुहः पोऽन्यतरस्याम् प्रत्ययस्थात्कारपूर्वस्यांत इदा- प्यसुपः न यासयोः उदीचा मातः स्थाने यक- पूर्वायां भस्त्रैषा जाज्ञादास्वानञ्पूर्वा- णामपि अभाषितपुंस्काच्च आदाचार्याणाम ठस्येकः इसुसुक्तान्तात्कः चजी: कु धिण्ण्यतोः न्यक्कादीनां च हो हन्तेर्ष्णन्त्रेषु अभ्यासाच हेरचाङ सन्लिटोजें: अष्टाध्यायी - अ० पा० सू० ७ । ३ । ३३ सूत्राणि । विभाषा चे: न क्कादेः ७ । ३ । ३४ अनित्रन्योश्च ७ । ३ । ३५ भुजन्युजौ पाण्युपतापयोः | मयाजानुयाजौ यज्ञा ७ । ३ । ३६ वञ्चेर्गतौ ७ । ३ । ३७ ओकं उचः के ७ । ३ । ३८ | ण्ये आवश्यके | यजयाचरुचमवंचर्चश्च ७ । ३ । ७ १३ । ७ । ३ । ३९ वचोऽशब्द संज्ञांयाम् ७ । ३ | ४० प्रयोज्यनियोज्यौ शक्यार्थे । ३ । ४१, भोज्यं भक्ष्ये ७ । ३ । ४२| घोर्लोपो केटि वा ७ । ३ । ४३ ओतः श्यनि क्सस्याचि ४५ ४४ लुग्वा दुहदिहलिहगुहामात्मने- पदे दन्त्ये शमामष्टानां दीर्घः श्यनि ४६|ष्ठिवुक्कमुचमां शिति क्रमः परस्मैपदेषु ४७| इपुगमियमां छः पाघांध्मास्थांम्नादाणूदृश्यत्तिसार्त्तश दसदां पिबंजिधंधमतिष्ठ॑मनयच्छंप- इयच्छंधौशीयसीदाः ७ । ३ । ७८ ॐ । ३ । ७९ ७।३ । ८० ७।३ । ८१ ७१३ । ८२ ७।३ । ८३ ७।३ । ८४ ७ । ३ । ८५ ७ । ३ | ७ । ३ । ७ । ३ । ४८ ७ । ३ । ४९ अ० पां० सू० ७ । ३ । ५८ ७ । ३ । ५९ ७ । ३ । ५० ७ । ३ । ५१ ज्ञाजनोर्जा ७ । ३ । ५२ | प्वादीनां ह्रस्वः ७ । ३ । ५३ मीनातेर्निंगमे ७ । ३ । ५४ मिदैर्गुणः ७ । ३ । ५५ जुसि च ७ । ३ । ५६ | सार्वधातुकार्धधातुकयोः ७ । ३ । ५७] जाग्रोऽविचिण्णलूङित्सु ७ । ३ । ६० ७ | ३ | ६१ ७ । ३ । ६२ ७ । ३ । ६३ ७।३ । ६४ ७ । ३ । ६५ ७ । ३ । ६६ ७।३ । ६७ ७ | ३ । ६८ ७ । ३ । ६९ ७।३ । ७० ७१३ । ७१ ७ । ३ । ७२ ७। ३ । ७३ ७ । ३ । ७४ ७।३ । ७५ ७।३ । ७६ ७ । ३ । ७७ सूत्राणि । पुगन्तलंघूपर्धस्य च नाभ्यस्तस्याऽचि पिति सार्व- धातुके भूमृवीस्तिकं उतो वृद्धिलुकि हि ऊतविभाषा गुणोऽवृक्त तृण इम् व ईट् यंडों वां अगार्ग्यगळवयोः अंदः सर्वेषाम् अतो दीर्घौ यत्रि सूत्रपाठः । भवं पा० मू० ७ । ३ । ८६ आणू नैद्याः याडाप सर्वनाम्नः स्याड्दूस्वश्च विभाषा द्वितीयातृतीया- सूत्राणि । भ्याम् राम्नानीभ्यः ३ । ९३ तृतीयः पादः ॥ ३ ॥ । ३ । ९४ णौ चड्युपधाया ह्रस्वः तुरुस्तुशम्यम: सार्वधातुके ७ | ३ | ९५ नांग्लोपिशास्वृदिताम् अस्तिसिचोऽयुक्ते ७ । ३ । ९६ भ्रांजभांसभाषदीपजीवमील- बहुलं इन्दसिं पीडामन्यतरस्याम् रुदश्च पञ्चभ्यः ७ ७ । ३ । ९९ तिष्ठतेरिद् ७ १३ । १०० जिघ्रतेर्वा ७ । ३ । १०१ | उरृव् ७ । ३ । १०२ नित्यं छन्दसि ७ । ३ । १०३ यतेंदगि लिंटि १०४|ऋतश्च संयोगादेर्गुणः १०५. ऋच्छत्यृताम् १०६ शुहृमां ह्रस्वों वा ७ । ३ । ७ । ३ । ७ । ३ । ७ १ ३ १ १०७ केणः सुपि च बहुवचने झल्येवं ओसि च आङि चापः संबुद्धौ च अम्बार्थनार्हस्वः इस्वस्य गुण: जसि च ७ । ३ । १०८ न कंपिं ७ । ३ । १०९ आपोऽन्यतरस्याम् ऋ॒तो ङिसवँनामस्थानयोः ७ । ३ । ११० ऋदृशोगडे गुण: घेत ७ । ३ । १११ ॲस्यतेस्थुक् ७ । ३ । ११२ | श्वे॑यतेरः ७ । ३ । ११३ पंतः पुंम् ७ । ३ । ११४ वॅच उम् ७५ अ० पां० सु० ७ । ३ । ८७ इंदुद्भ्याम् ७ । ३ । ८८ औद् ७ । ३ । ८९ अंच घेः ७ । ३ । ९० आंङो नाऽस्त्रियाम् ७ । ३ । ९१ देविकादेवतास्फायोभुजमीनातेरतोदीर्घो- ७ । ३ । ९.२ विंशतिः ॥ ॥ इति सप्तभाध्यायस्य ७ । ३ । ११५ (शीड: सार्वधातुके गुण: ७ । ३ । ११६ ७।३ । ११७ ७।३ । ११८ ७ । ३ । ११९ ७ । ३ । १२० ३ । ९७ ७।४।३ ३ । ९.८] लोपः पिवतेरॉच्चाभ्यासस्य ७ । ४ । ४ ७।४।५ ७।४।१ ७।४।२ ७।४।६ ७।४।७ ७।४।८ ७१४ १९ ७।४।१० ७।४ । ११ ७१४ | १२ ७।४ । १३ ७।४ । १४ ७।४ ११५ ७ । ४ । १६ ७।४ । १७ ७।४।१८ ७।४।१९ ७।४ । २० ७।४ । २१ ७६ सूत्राणि । अयङिय कुङिति उपसर्गादू हूस्व ऊहते: एतेलिङि अकृत्सार्वधातुकयोदर्षिः च्वौ च री ऋतः रिशय ग्लिङ्क्षु गुणोऽर्त्तिसंयोगाद्योः यङि च ई प्राध्मोः अष्टाध्यायी- अ० पा० सू० सूत्राणि । ७ । ४ । २२ तासस्त्योर्लोपः ७ । ४ । २३ रिच ७ । ४ । २४ ह एति ७ । ४ । २५| यीवर्णयोर्दिधीवेव्योः ७ । ४ । २६ सनि मीमाधुरभलभशकपतप- ७।४।२७ दामच इसू ७ । ४ । २८ | आप्ज्ञप्यृधामीद ७ । ४ । २९ | दम्भ इच्च ७ । ४ । ३० मुचोऽकर्मकस्य गुणो वा ७ । ४ । ३२ अत्र लोपोऽभ्यासस्य अस्य च्वौ क्यचि च अशनायोदन्यधनाया बुभुक्षा- पिपासागर्थेषु न च्छन्दस्यपुत्रस्य दुरस्युर्द्रविणस्युर्वृषण्यतिरि- दोदद्धोः अच उपसर्गात्तः अपो भि सः स्याऽऽर्द्धधातुके ७ । ४ । ३२ हूस्वः ७ | ४ | ३३ हलादिः शेषः शर्पूर्वाः खयः ७ । ४ । ३४| कुहोचुः ७ । ४ । ३५ न कवते डि कृपेश्छन्दसि षण्यति अश्वाघस्याव् देवसुन्नयोर्यनुषि काठके ७।४।३८ कव्यध्वरपृतनस्याच लोपः ७ १ ४ | ३९ द्यतिस्यतिमास्थामित्तिकिति७ । ४ । ४० शाच्छोरन्यतरस्याम् ७।४।४१ धातेर्हि जहातेश्च क्वि विभाषा छन्दसि सुधितवमुषितनेमधितधिष्व- धिषीय च अ० पा० स० ७।४ । ५० -- ७ । ४ । ५१ ७ । ४ । ५२ ७ । ४ । ५३ ७ । ४ । ३६ दार्थातैदर्धतदर्धर्षिवोभूतु ते- ७।४ । ३७ ७।४ । ५४ ७।४ । ५५ ७ । ४ । ५६ ७।४ । ५७ ७ । ४।५८ ७ १ ४ १५९ तस्मान्नुड् दिहळ: ७।४।६० ७१४१६१ ७। ४ । ६२ ७ १ ४ १६३ ७१४ । ६४ तिक्तेऽर्ण्याऽऽपनीफणसं- सनिष्यदत्करिकत्कनिक्र- दद्भरिभ्रद्दविध्वतो दावे- द्रुतत्तरित्रतः सरी- सृपतंवरी वृजन्मर्मृन्याऽऽ- गनीगन्तीति च ७ । ४ । ४७ ७ । ४ । ४८ भश्नोतेश्च ७ । ४ । ४९ भवतेरः ७।४ । ४२ ७ । ४ । ६५ ७ । ४ । ४३ | उरत् ७ । ४ । ६६ ७।४।६८ ७ । ४ । ४४ द्युतिस्वाप्योः संमसारणम् ७ । ४ । ६७ | व्यथो लिटि ७ । ४ । ४५ दीर्घ इणः किति ७ १ ४ । ४६ अत आदेः ७ । ४ । ६९ ७ १ ४ | ७० ७ । ४ । ७१ ७ १४ । ७२ ७ । ४ । ७३ सूत्राणि । ससूवेति निगमे णिनां त्रयाणां गुणः श्लौ भृञामित् अर्तिपिपर्त्योश्च बहुलं छन्दसि सूत्रपाठः । सूत्राणि । भ० पा० सू० ७ । ४ । ७४ ७ । ४ । ७५ सर्वस्य द्वे ७ । ४ । ७६ तस्य परमाम्रोडतम् ७ । ४ । ७७ अनुदात्तं च अथाष्टमाध्यायप्रारम्भः । ७ । ४ । ७८ नित्यवीप्सयोः ७ । ४ । ७९ परेर्वर्जने सन्यतः ओः पुयणूज्यपरे स्रवतिशृणोतिद्रवतिप्रवति- लवतिच्यवतीनां वा गुणो यङ्लुकोः दीर्घोऽकितः नीग्वञ्जु सुध्वंसुभ्रंसुकसपतपद- स्कन्दाम् नुगतोऽनुनासिकान्तस्य ७ । ४ । ८३ एकं बहुव्रीहिवत् आबाधे च ७ । ४ । ८४ कर्मधारयवदुत्तरेषु ७ । ४ । ८५ प्रकारे गुणवचनस्य जपनभदहदशभञ्जपशां च ७ । ४ । ८६ अकृच्छे भियसुखयोरन्यतर- चरफलोश्च ७।४।८७ स्याम् उत्परस्याऽऽतः ७ १ ४ १८८ | यथास्वे यथायथम् ति च रोग दुपधस्य च ७ । ४ । ८९ द्वन्द्वं रहस्यमर्यादावचनव्यु- त्कमणयज्ञपात्रमयोगा- भिव्यक्तिषु ७१४१९० रुग्रिको चकि ऋतश्च सन्यल्लपुनि चपरेऽन- ग्लोपे दीर्घौ लघोः ७ । ४ । ८० प्रसमुपोदः पादपूरणे | उपर्यध्यधसः सामीप्ये अ० पा० सू० ७। ४ । ९१ ७ । ४ । ९२ | पदस्य ७ | ४ | ८१ वाक्यादेरामन्त्रितस्याऽसूयासम्मति- ७ । ४ । ८२ कोपकुत्सनभर्त्सनेषु अत्स्मृदृत्वरमथनदस्तस्प- शाम् विभाषा वेष्टिचेष्टयो: . ई च गणः ७ । ४ । ९६ | बहुवचनस्य वसून सौ ७.१ ४.१ ९७ तेमयावेकवचनस्य णौचशीङः शाच्छोः शर्पूर्वाः स्रवति सप्तः त्वामौ द्वितीयायाः दश ॥ इति सप्तमाध्यायस्य चतुर्थः पादः॥ | न चवाहाऽहैवयुक्ते ॥ ४ ॥ इति सप्तमाध्यायः समाप्तः ॥७॥ पश्यार्थैश्चानालोचने ८।१।१ ८।१।२ ८।१।३ ८।१।४ ८।१।५ ८।१।६ ८।१।७ पदात् ७ । ४ । ९३ अनुदात्तं सर्वमपादादौ ७ १ ४ । ९४ | आमन्त्रितस्य च | युष्मदस्मदोः षष्ठीचतुर्थीद्धि- .७ १.४ । ९५ तीयास्थयोवानावा ८।११८ ८।११९ ८।१।१० ८११/११ ८ | १ | १२ ८।१।१३ ८।१ । १४ ८ | १ | १५ ८ | १ | १६ ८ ।१ । १७ ८।१ । १८ ८।१ । १९ ८।१।२० ८१ १/२१ ८/१/२२ ८ | १ | २३ ८ । १ । २४ ८ । १ ।२५ ७८ सूत्राणि । अ० पा० सू० सूत्राणि । अ० पा० सु० सपूर्वायाः मथमाया विभाषा ८ | १ | २६ विभाषितं सोपसर्गमनुत्तमम् ८ | १ | ५३ तिङो गोत्रादीनि कुत्सनाभी- हन्त च ८1११५४ ८ | १ | २७| आम एकान्तरमामन्त्रितमन- क्ष्ण्ययोः तिङ्ङतिङः न लुट् निपातैर्यद्यदिहन्तकुविनेञ्चेच णूकञ्चिद्यत्रयुक्तम् नह प्रत्यारम्भे सत्यं मने अङ्गात्मातिलोम्ये षिद्धम् लोपे विभाषा अष्टाध्यायी ८ | १ | २८ | न्तिके ८ | १ | २९ यद्धिपरं छन्दसि बन्यत् ८।१।३० ८ | १ | ३१ चादिषु च ८ | १ | ८ । १ । छोटू च ८ | १ | चनचिदिवगोत्रादितद्धिताम्रे- डितेवगतेः हि च छन्दस्यनेकमपि साकाङ्क्षम्८ | १ | ३५ चाहलोप एवेत्यवधारणम् यावद्यथाभ्याम् ८ | १ | ३६ चादिलोपे विभाषा ३२ / चवायोगे प्रथमा ३३ हेति क्षियायाम् पूजायां नानन्तरम् उपसर्गव्यपेतं च सुपश्यपश्यताऽहैः पूजायाम् ८ | १ | ३९ | यद्वृत्तान्नित्यम् अहो च शेषे विभाषा पुरा च परीप्सायाम् नन्वित्यनुज्ञेषणायाम् किंक्रियामश्नेऽनुपसर्गमप्रति- ३४ अर्हति विनियोगे च गत्यर्थलोटा लण्न चेत्कारकं स ८|१|५५ ८ | १ | ५६ ८११।५७ ८।१।५८ ८ । १ । ५९ ८ । १ । ३७ वैवावेति च च्छन्दसि ८ | १|६४ ८ | १ | ३८ एकान्याभ्यां समर्थाभ्याम् ८ | १ | ६५ ८ | १ | ६६ एहिमन्ये महासे लट् ८।१।४७ सामान्यवचनम् जात्वपूर्वम् किंवृत्तं च चिदुत्तरम् ८ । १ । ४८ विभाषितं विशेषवचने आहो उताहो चाऽनन्तरम् ८ | १ | ४९ | सर्वस्यवहुवचनस्यशेषेऽहेति शेषे विभाषा ८।१।६० ८|१|६१ ८।१ । ६२ ८ | १ | ६३ ८ | १ | ४० | पूजनात्पूजितमनुदात्तं काष्ठा- दिभ्यः ८।१।४१ ८।१।६७ ८ | १ | ४२ सगतिरपि तिङ् ८ | ११६८ ८ | १ | ४३ कुत्सने च सुप्यगोत्रादौ ८ | १ | ६९ गतिर्गतौ ८।१।७० ८ । १ । ४४ तिङि चोदात्तवति ८ | १ | ७१ ८ | १ | ४५ आमन्त्रितं पूर्वमविद्यमानवत्८ । १ । ७२ ८ | १ | ४६ नामन्त्रिते समानाधिकरणे ८ | १ | ७३ ८ | १ | ७४ चतुर्दश ॥ इत्य- ८ | १ | ५० टमाध्यायस्य प्रथमः पादः ॥ १ ॥ | पूर्वत्र/सिद्धम् ८ | १ | ५१ नलोपः सुप्स्वरसंज्ञातुविधि- ८ | १ | ५२ षु कृति ८/२/१ ८|२|२ सूत्राणि । न मुं ने उदात्तस्वरितयोर्यणः स्वार- तोऽनुदात्तस्य एकादेश उदात्तेनोदात्तः स्वरितो वानुदान्ते पदादौ ८।२।४ ८ । २ । ५ ८ | २ | ६ न लोपः प्रातिपदिकान्तस्य ८ । २ । ७ ८।२।८ न ङिसंबुद्धयोः मादुपधायाश्च मतोर्वोऽयवा- दिभ्यः नादूघस्य कृपो रां लः उपसर्गस्यायतौ ग्रो यडि अचि विभाषा परेश्च घामयोः संयोगान्तस्य लोपः सूत्रपाठः । अ० पा० सू० सूत्राणि । ८ | २ | ३ | होटः दादेर्धातोर्घः वाहमुहष्णुहष्णहाम् नहो धः | आहस्थः झयः संज्ञायाम् आसन्दीवदष्ठीवञ्चक्रीवत्कक्षी- वद्गुमण्वचर्मण्वती उदन्वानुदधौ च राजन्वान् सौराज्ये छन्दसीरः अनो नुटू रात्सस्य धिन्च झलो झलि हूस्वादङ्गात् इट ईंटि स्कोः संयोगाद्योरन्ते च चोः कुः ८।२।९ स्ध्वोः ८ । २ । १० दधस्तथोश्च ८ । २ । ११ झलां जशोऽन्ते | झषस्तथोर्थोऽघः ८ । २ । १२ षढोः कः सि ८ । २ । १३ रदायां निष्ठातो नः पूर्वस्य न्च दः प्रश्चभ्रस्जसृजमृजयजराजभ्रा- जळशां षः | एकाचो बशोभषू झषन्तस्य ८ । २ । १६|ल्वादिभ्यः ८ । २ । १७ ओदितश्च ८ | २ | १८ | क्षियो दीर्घात् ८ । २ । १९ श्योऽस्पर्शे ८ । २ । २० अञ्चोऽनपादाने ८ । २ । २१ दिवोऽविजिगीषायाम् ८ । २ । २२ निर्वाणोऽवाते ८ | २ | २३ शुषः कः ८ । २ । २४ पचो वः ८ । २ । २५ क्षायो मः ८ | २ | २६ | मस्त्योऽन्यतरस्याम् ८ । २ । २.७ अनुपसर्गात् फुल्लक्षीवकृशो- ल्लाघाः नुदविदोन्दत्रामाहीभ्योऽन्यत- रस्याम् ८१२ | २८ ८ । २ । २९ ८ | २ | ३० | ७९ भ० पा० सू० ८ | २ | ३१ ८ | २ | ३२ ८ | २ | ३३ ८ । २ । ३४ ८ । २ । ३५ ८।२।१४ ८।२ । ४२ ८ | २ | १५ संयोगादेरातो धातोर्यंण्वतः ८ । २ । ४३ ८।२ । ४४ ८।२ । ४५ ८ । २ । ४६ ८।२ । ४७ ८ । २ । ३६ ८ | २ | ३७ ८।२ | ३८ ८ | २ | ३९ ८।२।४० ८/२ | ४१ ८।२।४८ ८ | २ | ४९ ८।२।५० ८ | २ | ५१ ८ | २ | ५२ ८ | २ | ५३ ८।२ । ५४ ८।२ । ५५ ८ | २ | ५६ ८० सूत्राणि | अ० पा० सू० सूत्राणि । न घ्याख्यापू मूच्छिमदाम् ८ | २ | ५७ गुरोरनृतोऽनन्त्यस्याप्येकैक- वित्तो भोगप्रत्यययोः ८ । २ । ५८ | स्य माचाम् ८ । २ । ५९ ओमभ्यादाने ८ | २ | ६० | ये यज्ञकर्मण प्रणवष्टे: भित्तं शकलम् ऋणमाघम नसत्तनिषत्तानुत्तप्रतूर्त्तसूर्तगू- तीनि च्छन्दसि क्विन्प्रत्ययस्य कुः नशेर्वा मो नो धातोः वसुस्रंसुध्वंस्वनडुहां दः तिप्यनस्तेः सिपि धातो रुर्वा अष्टाध्यायी- म्वोश्च ससजुषो रुः ८ | २ | ६६ निगृह्यानुयोगे च अवयाः श्वेतवाः पुरोडाश्च ८ | २ | ६७ आम्रेडितं भर्त्सने दृश्च वरुपधाया दीर्घ इक: हलि च उपधायां च ८ | २ | ६१ यान्यान्तः ८ । २ । ६२ ब्रूहिमेष्यश्रौषड्डौ- ८ | २ | ६३ षढावहानामादेः ८ । २ । ६४ अनीत्भेषणे परस्य च अहन् रोऽसुपि अम्नरू घरवरित्युभयथा छ- न्दसि भुवश्च महाव्याहृतेः न भकुखुराम् असोऽसेदु दो मः एत ईंद्रहुवचने वाक्यस्य टे: प्लत उदात्तः प्रत्यभिवादेऽशूद्रे दूराद्धूते च हैहेप्रयोगे हैहयोः ८ | २ | ९१ ८।२ । ९२ ८ | २ | ६·५ विभाषा पृष्टप्रतिवचनेहेः ८ | २ | ९३ ८।२।९४ ८ । २ । ६८ ८ । २ । ६९ अ० पा० सू० ८ । २ । ७० प्रतिश्रवणे च ८ । २ । ८ ।२ । ७२ ८ । २ । ७३ ८ | २ | ८६ ८।२ । ८७ ८।२१८८ ८।२।८९ ८|२|९० ८|२|९५ अङ्गयुक्तं तिङाकाङ्क्षम् ८।२ / ९६ विचार्यमाणानाम् ८।२ | ९७ पूर्वे तु भाषायाम् ८।२ । ९८ ८ | २ | ९९ ७१ अनुदात्तं मनान्ताभिपू- जितयोः चिदिति चोपमार्थे प्रयुल्य- माने ८/२/२०० ८|२|१०१ ८/२ | २०२ ८|२|१०३ ८।२।७४ ८ । २ । ७५ उपरिस्विदासीदिति च ७६|स्वरितमाम्रेडितेऽसूयासम्म- तिकोपकुत्सनेषु ८ । २ । ८ | २ | ७७ ८ । २ । ७८| क्षियाशी: मैषेषु तिङाका- ८|२|१०४ ८ । २ । ७९ अम् ८ | २ | ८० अनन्त्यस्यापि प्रश्नाख्या- ८ | २ | ८२ | नयोः ८ | २ | ८२ प्ठतावै च इदुतौ ८ । २ । ८३| एचोऽमगृह्यस्यादूराद्धूतेपूर्व- स्यार्द्धस्याऽऽदुत्तरस्ये- दुतौ ८ । २.। ८४| ८।२।८५] ८|२|१०५ ८।२ | १०६ ८ | २ | २०७

सूत्राणि । अ० पा० सू० | तयोर्खावचि संहितायाम् ८ | २ | १०८ पूर्वत्राचिषढोर्नसत्तैतश्चिदित्यष्टौ ॥ इत्यष्टमाध्यायस्य द्वितीयः पादः मनुषसोरु संबुद्धौ छन्दसि ८ ३३ | १ अत्रानुनासिकः पूर्वस्य तु वा८ | ३ | २ आतोऽटि नित्यम् अनुनासिकात्परोऽनुस्वारः समः सुटि ८ | ३ | ३ पुमः खय्यम्परे नश्छव्यमशान् उभयथर्क्ष दीघदटि समानपादे नृपे सूत्रपाठः । मोऽनुस्वारः नश्चापदान्तस्य झलि मो राजि समः कौ हे मपरे वा सूत्राणि । नपरे नः णोः कुकू टुक् शरि डः सि धुट् |नश्च |शि तुकू ८ । ३ । ३१ ङमो ह्रस्वादचि ङमुनित्यम् ८ | ३ १ ३२ मय उञो वो वा ८ | ३ | ३३ विर्ज्जनीयस्य सः ८ । ३ । ३४ ८।३ । ४ ८ । ३ । ५ ८।३ ८ । ३ । ७ ८।३ ८ / कुप्वोः पौच ८ । ३ । ९ | सोऽपदादौ ८ | ३ | १० | इणः षः ८ | ३ | ११ नमस्पुरसोर्गत्योः शपेरे विसर्जनीयः वा शरि स्वतवान्पायौ कानाम्रेडिते ढो ढे लोप: रो रि खरवसानयोर्विसर्जनीयः रोः सुपि भोभगोअघो अपूर्वस्य योऽसि८ | ३ | १७ अतः कृकमिकंसकुम्भपात्र- व्योर्लघुप्रयत्नतरः शाकटा- यनस्य लोपः शाकल्यस्य ओतो गार्ग्यस्य उञिच पदे हलि सर्वेषाम् ८१ अ० पा० सु० ८ । ३ । २७ ८ | ३ | २८ ८ | ३ | २९ ८।३।३० ८ | ३ | १८ अधःशिरसी पदे ८ | ३ | ३५ ८ । ३ । ३६ ८।३ । ३७ ८।३ । ३८ ८ | ३ | ३९ ८ | ३ | १२ | इदुदुपघस्य चाऽप्रत्ययस्य ८ । ३ । १३ तिरसोऽन्यतरस्याम् द्विस्त्रिश्चतुरितिकृत्वोर्थे ८ । ३ । १४ ८ | ३ | १५ इसुसो: सामर्थ्ये ८ । ३ । ४३ ८ | ३ | ४४ ८ । ३ । १६ नित्यं समासेऽनुत्तरपदस्थस्य८ | ३ | ४५ ८ । ३ । १९ कस्कादिषु च ८ | ३ | २० | छन्दसि वाऽमामेडितयोः ८ । ३ । २१ कःकरत्करतिकृषिकृतेष्वन- दितेः ८ | ३ | २२ ८ | ३ | २३ | पञ्चम्याः परावध्यर्थे ८ | ३ | २४ पातौ च बहुलम् ८।३।४० ८ । ३ । ४१ ८ | ३ | ४२ कुशाकर्णीष्वनव्ययस्य ८ । ३ । ४६ । ८ । ३ । ४७ ८।३।४८ ८ । ३ । ४९ ८ । ३ । २५| षष्ठचाः पतिपुत्रपृष्ठपारपदप- ८ | ३ | २६| यस्पोषेषु ८ । ३ । ५० ८ । ३ । ५१ ८ | ३ | ५२ ८ । ३ । ५३ अष्टाध्यायी - सूत्राणि । अ० पा० सू० ८ | ३ | ५४ विभाषेटः ८ । ३ । ५५ समासेऽद्गुळेः सङ्गः ८ । ३ । ५६| भीरोः स्थानम् ८ । ३ । ५७ अग्नेः स्तुत्स्तोमसोमाः ८ । ३ । ५८ | ज्योतिरायुषः स्तोमः ८ । ३ । ५९ मातृपितृभ्यां स्वसा शासिवसिघसीनां च ८ । ३ । ६० मातुःपितुर्भ्यामन्यतरस्याम् ८ । ३ । ८५ नुम्बिसर्जनीयशर्व्यवायेऽपि आदेशप्रत्यययोः ८।३ | ८४ ८३ सूत्राणि । इडाया वा अपदान्तस्य मूर्द्धन्यः सहेः साडः सः इणकोः स्तौतिण्योरेव षण्यभ्यासात् ८ | ३ | ६१ अभिनिसः स्तनः शब्दसंज्ञा- याम् सः स्विदिस्वदिसहीनां च ८ | ३ | ६२ | प्राकूसितादन्यवायेऽपि ८ | ३ | ६३ स्थादिष्वभ्यासेन चाभ्यासस्य८ | ३ | ६४ उपसर्गात्सुनोतिसुषतिस्य- तिस्तौतिम्तोभतिस्थासे- नयसेघसिचसञ्जस्वञ्जाम् ८ | ३ | ६५ ८ । ३ । ६६ ८ | ३ | ६७ सदरमतेः स्तन्भेः अवाच्चाऽऽलम्बनाऽऽविदू- र्ययोः वेश्च स्वनोभो जने परिनिविभ्यः सेवसितसयसि- वसहसुट्स्तुस्वञ्चम् ८।३ । ७० शिवादीनां वाऽव्यवायेऽपि८ । ३ । ७१ अनुविपर्यभिनिभ्यः स्यन्दतेरमाणिषु वेः स्कन्देरनिष्ठायाम् परेश्च + अ० पा० सृ० ८ | ३ | ७९ - ८|३|८० ८१३१८५ ८।३।८२ ८।३ | ८६ 1 ८।३।८६ उपसर्गप्रादुर्भ्यामस्तिर्यच्परः ८ । ३ । ८७ सुविनिर्दुर्भ्यः सुपिसूतिसमाः ८ । ३ । ८८ निनदीभ्यां नातेः कौशले ८ | ३ | ८९ सूत्रं प्रतिष्णातम् ८।३।९० कपिष्ठलो गोत्रे ८।३।९१ ८ । ३ । ९२ ८ | ३ | ९३ ८।३ । ९४ मष्ठोऽग्रगामिनि वृक्षासनयोर्विष्टरः छन्दोनाम्नि च ८ । ३ । ६८ गवियुधिभ्यां स्थिरः ८ । ३ । ९५ ८ । ३ । ६९|विकुशमिपरिभ्यः स्थलम् ८ | ३ | ९६ | अम्बाम्बगोभूमिसव्यापछित्रि- कुशेकुशक मन्त्रिपु चिपरमेबर्हिदिव्यग्नि- भ्यः स्थः ८ । ३ । ७२| सुषामादिषु च ८ । ३ । ७३ एति संज्ञायामगात् ८ । ३ । ७४ | नक्षत्राद्वा परिस्कन्दः प्राच्यभरतेषु ८ । ३ । ७५ ह्रस्वात्तादौ तद्धिते स्फुरतिस्फुलत्योर्निर्निविभ्यः ८ | ३ | ७६ | निसस्तपतावनासेवने वेः स्कनातेर्नित्यम् ८ । ३ । ७७ युष्मत्तत्ततक्षुष्वन्तःपादम् इणः षीध्वंलुळिटां घोऽङ्गात् ८ १ ३ । ७८ | यजुष्येकेषाम् ८ | ३ | ९७ ८ | ३ | ९८ ८१३ १९९ ८|३|१०० ८।३ | १०१ ८।३ | १०२ ८ | ३ | १०३ ८।३ । १०४ सूत्रपाठः । अ० पा० सू० / सूत्राणि । १०५ वाहनमाहितात् ८ | ३ | ८ | ३ | १०६ पानं देशे ८ । ३ । १०७ वा भावकरणयोः ८ | ३ | १०८ प्रातिपादिकान्तनुम्बिभ- तिषु च एकाजुत्तरपदे णः ८ | ३ | १०९ ८ | ३ | ११० कुमति च ८ । ३ | १११ उपसर्गांदसमासेऽपि णोपदे- सूत्राणि । स्तुतस्तोमयोश्छन्दसि पूर्वपदात् सुत्र: सनोतेरनः सहेः पृतनर्ताभ्यां च न रपरसृपिसृजिस्पृशिस्पृ- हिसवनादीनाम् सात्पदाद्योः सिचो यडि सेधतेर्गतौ प्रतिस्तब्धनिस्तब्धौ च सोदः स्तम्भुसिबुसहां चाङ सुनोतेः स्यसनोः सदे: परस्य लिटि ८ | ३ | ११२ शस्य ८ | ३ | ११३ हिनुमीना ८ । ३ । ११४ आनि लोटू ८ । ३ | ११५ ८ | ३ | ११६ ८ | ३ | ११७ ८ | ३ | ११८ नेर्गदनदपतपदषुमास्यतिह- न्तियातिवातिद्रातिप्सा- तिवपतिवहतिशाम्यति- चिनोतिदेग्धिषु च शेष विभाषाऽकखादावषान्त निव्यभिभ्योऽव्यवाये वा छन्दसि मतुवसोरूञिचेदुदु पधस्तौतिण्योर्भीरोई- आनतेः ८ । ३ । ११९ उपदेशे स्वादेकोनविंशतिः ॥ इत्यष्टमाध्यायस्य अन्तः तृतीयः पादः ॥ ३ ॥ उभौ साभ्यासस्य रषाभ्यां नो णः समानपदे ८ | ४ | १ | हन्तेरत्पूर्वस्य अटकुप्वाङ्नुम्व्यवायेऽपि ८ । ४ । २ वमोव पूर्वपदात्संज्ञायामगः ८ । ४ । ३ अन्तरदेशे वनं पुरगामिश्रकासिधका- अयनं च सारिकाकोटराग्रेभ्यः मनिरन्तः शरेक्षुलक्ष नकार्ष्य- खदिरपीयूक्षाभ्योऽसंज्ञा- यामपि विभाषौषधिवनस्पतिभ्यः अह्नोऽदन्ताव ८ । ४ । ४ छन्दस्यृदवग्रहाव नश्च धातुस्थोरुषुभ्यः उपसर्गाहहुलम् | ८ । ४ । ५ | कृत्यवः ८ । ४ । ६ णेर्विभाषा ८ । ४ । ७ | हलश्चेनुपधात ८३ अ० पा० सू० ८।४।८ ८।४।९ ८।४।१० ८।४ । ११ ८ । ४ । १२ ८ । ४ । १३ ८ | ४ | १४ ८।४।१५ ८।४ | १६ ८ । ४ । १७ ८।४ । १८ ८ । ४ । १९ ८।४।२० ८ | ४ | २१ ८।४ | २२ ८ । ४ । २३ ८१४ । २४ ८ । ४ । २५ ८ । ४ । २६ ८।४।२७ ८।४।२८ ८।४।२९ ८।४।३० ८१४/३१ सूत्राणि । इजादेः सनुमः वा निंसनिक्षनिन्दाम् न भाभूपूकमिगमिप्यायी- वेपाम् षात्पदान्तात् नशे: षान्तस्य पदान्तस्य पद्व्यव।येऽपि क्षुभ्रादिषु च स्तोः अना श्रुः टुना हुः न पदान्ताहोरनाम् तोः षि शाव् अष्टाध्यायी - सूत्राणि । अ० पा० सू० ८ । ४ । ३२| दीर्घादाचार्याणाम् ८ । ४ । ३३ झलां जगू झशि | अभ्यासे चर्च खरि च वाऽवसाने ८ | ४ | ३४ | ८ । ४ । ३५ ८ । ४ । ३६ ८ । ४ । ३७ ८ । ४ । ३८ ८ । ४ | ३९ | अ० पा० सू० ८ | ४ | ५२ ८ | ४ | ५३ ८ । ४ । ५४ ८।४ | ५५ ८ । ४ । ५६ ८। ४ । ५७ अणोऽप्रगृह्यस्यानुनासिकः अनुस्वारस्य ययि परसवर्णः ८ । ४ । ५८ ८ । ४ । ५९ ८।४ । ४० ८ । ४ । ८ ॥ ४ । वा पदान्तस्य तोलि ८ १४ | ६० ४१ उदः स्थास्तम्भो पूर्वस्य ८ | ४ | ६१ ४२ | झयो होऽन्यतरस्याम् ८ १४ । ६२ शरछोटि ८ । ४ । ६३ ८ । ४ । ६४ ८ | ४ | ४३ ८ । ४ । ४४ हलो यमां यमि लोपः यरोऽनुनासिकेऽनुनासिकोबा८ । ४ । ४५ झरो झरि सवर्णे अचो रहाभ्यां द्वे अनचि च नादिन्याक्रोशे पुत्रस्य शरोऽचि ८ । ४ । ४९ | अ भ त्रिमभृतिषु शाकटायनस्य ८ | ४ | ५० | रषाभ्यामुभौष्टुनोदःस्थाष्टौ ॥ सर्वत्र शाकल्यस्य ८ । ४ । ६५ ८।४ ४६ | उदात्तादनुदात्तस्य स्वरितः ८ | ४ | ६६ ८ । ४ । ४७ नोदात्तस्वरितोदयमगार्ग्यका- ८ । ४।४८ श्यपगालवानाम् ८ । ४ । ५१ ॥ इत्यष्टमाध्यायस्य चतुर्थः पादः ॥ ४॥ ॥ इत्यष्टमोऽध्यायः समाप्तः ॥ ८ ॥ ॥ इत्यष्टाध्यायीसूत्रपाठः ॥ ८।४।६७ ८१४ | ६८ पुस्तक मिलनेका ठिकाना- खेमराज श्रीकृष्णदास, 66 श्रीवेंकटेश्वर ” छापाखाना- मुंबई. अथ गणपाठः | प्रथमोऽध्यायः । १७ सर्वादीनि सर्वनामानि | १ |२|२७||सर्व विश्व उभ उभय डतर डतम अन्य अन्यतर इतर त्वत् त्व नेम सम सिम । पूर्वपरावरदक्षिणोत्तरापराधराणि व्यव- स्थायामसंज्ञायाम् । स्वमज्ञातिधनाख्यायाम् | अंतरं बहिर्योगोपसंव्यानयोः | त्यद् तद् यद् एतद् इदम् अदस् एक द्वि युष्मद् अस्मद् भवतु किम् ॥ इति सर्वादिः ॥१॥ ४४ स्वरादिनिपातमव्ययम् | १ | १ | ३७॥ स्वर् अन्तर् मातर् | अन्तोदा- त्ताः । पुनर् सनुतर् उच्चैस् नीचैस् शनैस् ऋधक् ऋते युगपत् आराव् [ अन्तिकात् ] पृथकू | आद्युदात्ताः । ह्यसू श्वसू दिवा रात्रौ सायम् चिरम् मनाकू ईषत् [ शश्वत् ] जोषम् तूष्णीम् वहिस् [ अघस् ] अवस् समया निकषा स्वयम् मृषा नक्तम् नञ् हेतौ [ है है] इद्धा अद्धा सामि । अन्तोदात्ताः | व[५|२|११५]ब्राह्मणवत् क्षत्रियवत् स- ना सनत् सनात् उपधा तिरस् | आद्युदात्ताः । अन्तरा | अन्तोदात्तः । अन्तरेण [ मक् ] ज्योक् [ योक्नकु ] कम् शम् सहसा [ अद्धा ] अलम् स्वधा वषट् विना नाना स्वस्ति अन्यत् अस्ति उपांशु क्षमा विहायसा दोषा मुधा दिष्टया वृथा मिथ्या | क्त्वातोसुन्कसुनः । कृन्मकारसंध्यक्षरान्तोऽव्ययीभावश्च । पुरा मिथो मिथस् प्रायस् प्रवा- हुकम् मवाहिका आर्येहलम् अभीक्ष्णम् साकम् सार्धम् [ सत्रम् समम् ] नमस् हिरुक् । तसिलादयस्तद्धिता एधाञ्चपर्यन्ताः [ ५ । ३ । ७-४६ ] शस्तसी कृत्वसुच सुचू आस्था- लौ । च्व्यर्थाश्च । [ अथ ] अम् आम् प्रताम् मतान् मशान् । आकृतिगणोऽयम् । तेनान्येऽपि । तथा हि | माङ् श्रम् कामम् [ प्रकामम् ] भूयसू परम् साक्षात् साचि ( सावि ) सत्यम् मञ्जु संवत् अवश्यम् सपदि मादुस् आविस् अनिशम् नित्यम् नित्य- दा सदा अजस्रम् संततम् उषा ओम् भूर्भुवर् झटिति तरसा सुष्ठु कु अञ्जसा अमि- थु ( अमिथु ) विथक् भाजकू अन्वकू चिराय चिरम् चिररात्राय चिरस्य चिरेण चिरा- त् अस्तम् आनुषक् अनुषक् अनुषट् अनसू ( अम्भस् ) अम्नर् ( अम्भर ) स्थाने वरम् दुष्टु बलात् शु अर्वाक् शुदि वदि इत्यादि । तसिलादयः माक्पाशप: [ ६ | ३ | ३६ ] शस्मभृतयः माक्समासान्तेभ्यः [ ५ । ४ । ४३-६८ ] | मान्तः कृत्वोर्थः । तसिवती नानाञाविति ॥ इति स्वरादिः ॥ २ ॥ ३ चादयोऽसत्त्वे | १ | ४ | ५७ ॥ चवा ह अह एव एवम् नूनम् शश्वत् यूपत् युगपत् भूयस् सूपत् कूपत् कुवित् नेत् चेत् चणू कच्चित् यत्र तत्र नह हन्त माकिम् माकीम् माकिर् नकिम् नकीम् नकिर् आकीम् माङ् नञ् तावत् यावत् त्वा न्वै त्वै है है [ रे ] श्रौषट् वौषट् स्वाहा स्वधा ओम् तथा तथाहि खलु किल अथ सुष्टु स्म अइ (२) गणपाठः उ ऋ ऌ ए ऐ ओ औ आदह ञ् उकञ् वेलायाम् मात्रायाम् यथा यत् तत् किम् पुरा वधा ( वध्वा ) धिक् हाहा हेहै ( हहे ) पाट् प्याटू आहो उताहो हो अहो नो (नौ) अथो ननु मन्ये मिथ्या असि ब्रूहि तु नु इति इव वत् बात् बन बत [ सम् वशम् शिकम् दिकम् ] सनुकम् छंबटू ( छम्बटू ) शङ्के शुकम् खम् सनात् सनतर् तहिकम् सत्यम् ऋतम् अद्धा इद्धा नोचेत् नहि जातु कथम् कुत: कुत्र अव अनु हाहे ( है ) आहोस्वित् शम् कम् खम् दिष्टया पशु बटू सह अनुषटू आनुषक अङ्ग फट् ताजकू भाजक् अये अरे वाटू (चाटु) कुम् खुम् घुम् अम् ईम् सीम् सिम् सि वै । उप- सर्गविभक्तिस्वरप्रतिरूपकाश्च निपाताः । आकृतिगणोऽयम् ॥ इति चादयः ॥३॥ ३ प्रादयः । १ । ४ । ५४ ॥ म परा अप सम् अनु अव निस् निर् दुस् दुर् वि आङ् नि अघि अपि अति सु उद् अभि प्रति परि उप ॥ इति प्रादयः ॥ ४ ॥ ७६ ऊर्यादिच्चिडाचच | १ | ४ | ६१ ॥ ऊरी उररी तन्थी ताली आताली वेताली धूली धूसी शकला संशकला ध्वंसकला भ्रंसकला गुलगुधा सजूस् फल फली विक्की आक्की आलोष्ठी केवाली केवासी सेवासी पर्याली शेवाली वर्षाली अत्यूमशा व इमसा मस्मसा मसमसा औषट् श्रौषट् वौषट् वषट् स्वाहा स्वधा पांपी स्त् आविस् || इत्यूर्यादयः ॥ ५ ॥ ७७ साक्षात्मभृतीनि च । १ । ४ । ७४ ॥ साक्षात् मिथ्या चिन्ता भद्रा रोचना आस्था अमा अद्धा माजर्या माजरुहा बीजर्या बीजरुहा संसर्या अर्थे लवणम् उष्णम् शीतम् उदकम् आर्द्रम् अग्नौ वशे विकसने विहसने मतपने मादुस् नमस् । आकृतिग: णोऽयम् ॥ इति साक्षात्मभृतयः ॥ ६ ॥ द्वितीयोऽध्यायः । ६७ तिष्ठद्धप्रभृतीनि च | २ | १ | १७ ॥ तिष्ठद्ध वह आयतीगवम् खलेयवम् खलेबुसम्, लूनयवम् लूयमानयवम् पूतयवम् पूयमानयवम् संहृतयवम् संहियमाणयवम् संहृतवसम् संड्रियमाणबुसम् समभूमि समपदाति सुषमम् विषमम् दुःषमम् निःषमम् अपसमम् आयतीसमम् ( मोढम् ) पापसमम् पुण्य समम् माहम् मरथम् अमृगम् भद- क्षिणम् ( अपरदक्षिणम् ) संप्रति असंमति | इच्प्रत्ययः समासान्तः | [ ५|४|१२७॥ १२८ ] ॥ इति तिष्ठदुप्रभृतयः ॥ १ ॥ ७१ सप्तमी शौण्डैः | २ | १ | ४० ॥ शौण्ड धूर्त कितव व्याड प्रवीण संवीत अन्तर अधि पटु पण्डित कुशल चपल निपुण ॥ इति शौण्डादयः ॥ २ ॥ ७२ पात्रेसमितादयश्च | २ | १ |४८ ॥ पात्रेसमिताः पात्रेबहुला: उदुम्बरम- शकः उदुम्बरकृमिः कृपकच्छपः अवटकच्छपः कूपमण्डूक: कुम्भमण्डूक: उदपानमद्वितीयोऽध्यायः । (३) ण्डूकः नगरकाकः नगरवायसः मातरिपुरुषः पिण्डीशूरः पितरिशूर: गेहेगूर: गेहेनर्दो गेहेक्ष्वेडी गेहेविजिती गेहेव्याडः गेहेमेही गेहेदाही गेहेहप्त: गेहेधृष्टः गर्भेतृप्तः आखनि- कबकः गोष्ठेशूरः गोष्ठेविजिती गोष्ठेक्ष्वेडी गोष्ठेपटुः गोष्ठेपण्डितः गोष्ठेप्रगल्भः कर्णेटि- रिटिरा कर्णेचुरुचुरा । आकृतिगणोऽयम् ॥ इति पात्रेसमितादयः ॥ ३॥ ७३ उपमितं व्याघ्रादिभिः सामान्याप्रयोगे । २ । १ । ५६ ॥ व्याघ्र सिंह ऋक्ष ऋषभ चन्दन वृक वृष वराह हस्तिन् तरु कुञ्जर रुरु पृषत् पुण्डरीक पलाश कितव ॥ इति व्याघ्रादयः ॥ आकृतिगणोऽयम् । तेन मुखपद्मम् मुखकमलम् करकिसलयम् पार्थिवचन्द्रः इत्यादि ॥ ४ ॥ ७३ श्रेण्यादयः कृतादिभिः २ । १ । ५९ ॥ १ श्रेणि एक पूग मुकुन्द राशि निचय विषय निधन पर इन्द्र देव मुण्ड भूत श्रमण बदान्य अध्यापक अभिरूपक ब्राह्मण क्षत्रिय [ विशिष्ट ] पटु पण्डित कुशल चपल निपुण कृपण ॥ इत्येते श्रेण्यादयः ॥ ५ ॥ २ कृत मित मत भूत उक्त [ युक्त ] समाज्ञात समानात समाख्यात संभावित [ संसेवित ] अवधारित अवकल्पित निराकृत उपकृत उपाकृत [ दृष्ट कलित दलित उदाहृत विश्रुत उदित ] | आकृतिगणोऽयम् ॥ इति कृतादिः ॥ ६ ॥ ७४* शाकपार्थिवादीनामुपसंख्यानम् * २ | १ | ६० ॥ शाकपार्थिव कुतपसौश्रुत अजातौल्बलि । आकृतिगणोऽयम् । कृतापकृत भुक्तविभुक्त पीतवि- पीत गतप्रत्यागत यातानुयात कयाकयिका पुटापुटिका फलाफलिका मानोन्मानिका ॥ इति शाकपार्थिवादिः ॥ ७ ॥ ७५ कुमारः श्रमणादिभिः | २ | १ | ७० ॥ श्रमणा प्रव्रजिता कुलटा गर्भि- णी तापसी दासी बन्धकी अध्यापक अभिरूपक पण्डित पटु मृदु कुशल चपल निपुण ॥ इति श्रमणादयः ॥ ८ ॥ ७५ मयूरव्यंसकादयश्च | २ | १ | ७२ ॥ मयूरव्यंसक छात्रव्यंसक कम्बोज मुण्ड यवनमुण्ड । छन्दसि । हस्तेगृह्य ( हस्तगृह्य ) पादेगृह्य ( पादगृह्य ) लागूलेगृ ( लागूलगृह्य) पुनर्दाय | एहीडादयोऽन्यपदार्थे । एहीडम् एहियवम् एहिवाणिजा किया। अपेहिवाणिजा मेहिवाणिजा एहिस्वागता अपेहिस्वागता एहिद्वितीया अपेहिद्वितीया । प्रेहिद्वितीया एहिकटा अपेहिकटा मेहिकटा आहरकरटा मेहिकर्दमा प्रोहकर्दमा विधम चूडा उद्धमचूडा ( उद्धरचूडा ) आहरचेला आहरवसना ( आहरसेना ) आहरवनिता (आहरवितना ) कुन्त विचक्षणा उद्धरोत्सृजा उद्धरावसृजा उद्धमविधमा उत्पचनिपचा उत्पतनिपता उच्चावचम् उच्चनीचम् आचोपचम् आचपराचम् [ नखमचम् ] निश्चमचम् अकिंचन स्नात्वाकालक पीत्वास्थिरक भुक्त्वासुहित मोष्यपापीयान् उत्पत्यपाकला निप- त्यरोहिणी निषण्णश्यामा अपेहिमघसा एहिविघसा इहपञ्चमी इहद्वितीया । जहि( ४ ) गणपाटः | कर्मणा बहुलमाभीक्ष्ण्ये कर्तारं चाभिदधाति । जहिजोड: ( जहिजोडम् ) नहिस्तम्बम् ( जहिस्तम्ब: ) [ उज्जहिस्तम्बम् ] | आख्यातमाख्यातेन क्रियासातव्ये । अनीतपि- बता पचतभृज्जता खादतमोदता खादतवमता ( खादताचमता ) आहरनिवपा आह- रनिष्किरा ( आवपनिष्किरा ) उत्पचविपचा भिन्धिलवणा कृन्धिविचक्षणा पचळवणा पचमकूटा । आकृतिगणोऽयम् । तेन । अकुतोभयः कान्दिशीकः ( कान्देशीकः ) आहोपुरुषिका अहमहमिका यहच्छा एहिरेयाहिरा उन्मृजावमृजा द्रव्यान्तरम् अवश्य- कार्यम् || इत्यादिमयूरव्यंसकादयः ॥ ९ ॥ ७० याजकादिभिश्च । २॥२॥९॥ याजक पूजक परिचारक परिवेषक [ परि- षेचक ] स्नापक अध्यापक उत्साहक उद्धर्तक होतृ भर्तृ रथगणक पत्तिगणक ॥ इति याजकादयः ॥ १० ॥ ८९ राजदन्तादिषु परम् | २ | २ |३१ ॥ राजदन्तः अग्रेवणम् लिप्तवासितम् नग्नमुषितम् सिक्तसंसृष्टम् मृष्टलुञ्चितम् अवक्लिन्नपकम् अर्पितोतम् ( अर्पितोप्तम् ) उप्त- गाढम् उलूखलमुसलम् तण्डूलकिण्वम् दृषदुपटम् आरडायनि ( आरग्वायनवन्धकी ) चित्ररथवाह्लोकम् अवन्त्यश्मकम् शूद्रार्यम् स्नातकराजानौ विश्वक्सेनार्जुनौ अक्षिश्रुवम् दारगवम् शब्दार्थों धर्मार्थी कामार्थी अर्थशब्दी अर्थधम अर्थकामौ वैकारिमतम् गाज- वाजम् ( गोजवाजम् ) गोपालिधानपूलासम् ( गोपालधानीपूलासम् ) पूलासकारण्डम् ( पूलासककुरण्डम् ) स्थूलासम् ( स्थूलपूलासम् ) उशीरवीजम् [जिज्ञास्थि ] सिञ्चास्थम् ( सिञ्जाश्वत्थम् ) चित्रास्वाती ( चित्रस्वाती ) भार्यापती दम्पती जम्पती जायापती पुत्र- पती पुत्रपंशू केशश्मधू शिरोविजु ( शिरोवीजम् ) शिरोजानु सर्पिर्मधुनी मधुर्सापंपी ( आद्यन्तौ ) अन्तादी गुणवृद्धी वृद्धिगुणौ ॥ इति राजदन्तादिः ॥ ११ ॥ ८९ वाहिताग्न्यादिषु । २ । २ । ३७ ॥ आहिताग्नि जातपुत्र जातदन्त जात- श्मञ्जु तैलपीत घृतपीत [ मद्यपीत ] ऊभार्य गतार्थ । आकृतिगणोऽयम् । तेन । गडुकण्ठ अस्युद्यत (अरमुद्यत) दण्डपाणिमभृतयोऽपि ॥ इत्याहिताग्म्यादयः ||१२|| ७५ कडाराः कर्मधारये | २ | २ | ३८ || कडार गड्डुल खन्न खोड कण कुण्ठ खलति गौर वृद्ध भिक्षुक पिङ्ग पिङ्गुल ( पिङ्गल ) तड तनु [ जठर ] बधिर मठर कअ बर्वर || इति कडारादयः ॥ १३ ॥ ६० * नौकाकान्त्रशुकशृगालवर्जेषु * २ | ३ | १७ ॥ नौ काक अन्न शुक शृगाल || इति नावादयः ॥ १४ ॥ ५८* प्रकृत्यादिभ्य उपसंख्यानम् २ | ३ ३ १८ ॥ प्रकृति माय गोत्र सम विषम द्विद्रोण पञ्चक साहस्र || इति प्रकृत्यादयः ॥ १५ ॥ ९ १गवाश्वप्रभृतीनि च | २ | ४ | ११ ॥ गवाश्वम् गवाविकम् गवैडकम् अजाविकम् ( अजैडकम् ) कुन्जवामनम् कुब्जकिरातम् पुत्रपौत्रम् वचण्डालम् स्त्रीकु / द्वितीयोऽध्यायः । (५) मारम् दासीमाणवकम् शाटीपटीरम् शाटीमच्छदम् शाटीपट्टिकम् उष्ट्रखरम् उष्ट्रशशम् मूत्रशकृत् मूत्रपुरीषम् यकृन्मेद: मांसशोणितम् दर्भशरम् दर्भपूतीकम् अर्जुनशिरीषम् अर्जुनपुरुषम् तृणोपलम् ( तृणोलपम् ) दासीदासम् कुटीकुटम् भागवतीभागवतम् ॥ इति गवाश्वप्रभृतीनि ॥ १६ ॥ ९१ न दधिपयआदीनि । २ । ४ । १४ ॥ दधिपयसी सर्पिर्मधुनी मधुसर्पिषी ब्रह्ममजापती शिववैश्रवणौ स्कन्दविशाखौ परिव्राजककौशिकौ ( परित्राशिकौ ) प्रव- र्ग्योपसदौ शुक्लकृष्णौ इध्माबर्हिपी दीक्षातपसी ( श्रद्धातपसी मेधातपसी ) अध्ययनतपसी उलूखलमुसले आद्यवसाने श्रद्धामेधे ऋक्सामे वाङ्मनसे || इति दधिपय- आदीनि ॥ १७ ॥ ८१ अर्धर्चाः पुंसि च । २ । ४ । ३१ ॥ अर्धर्च गोमय कषाय कार्षापण कुतप कुसप ( कुणप ) कपाट शङ्ख गूथ यूथ ध्वज कवन्ध पद्म गृह सरक कंस दिवस यूष अन्धकार दण्ड कमण्डलु मण्ड भूत द्वीप द्यूत चक्र धर्म कर्मन् मोदक शतमान यान नख नखर चरण पुच्छ दाडिम हिम रजत सक्नु पिधान सार पात्र घृत सैन्धव औषध आढक चषक द्रोण खलीन पात्रीव पष्टिक वारवाण ( वारवारण ) मोथ कपित्थ [ शु- क ] शाल शील शुक्ल ( शुल्क ) शोधु कवच रेणु [ ऋण ] कपट शीकर मुसल सुवर्ण वर्णं पूर्व चमस क्षीर कर्ष आकाश अष्टापद मङ्गल निधन निर्यास जृम्भ वृत्त पुस्त बुस्त क्ष्वेडित श्रृङ्ग निगड [ खल ] मूलक मधु मूळ स्थूल शराव नाल वम विमान मुख मग्रीव शूल वज्र कटक कण्टक [ कर्पट ] शिखर कल्क [ वल्क ] नटमक [नाटमस्तक ] वलय कुसुभ तृण पङ्क कुण्डल किरीट [ कुमुद ] अर्बुद अङ्कुश तिमिर आश्रय भूषण इक्कस [ इप्वास ] मुकुल वसन्त तटाक [ तडाग ] पिटक विटङ्क विडङ्ग पिण्याक माष कोश फलक दिन दैवत पिनाक समर स्थाणु अनीक उपवास शाक कर्पास [ वि- शाळ ] चषाल [ चखाल ] खण्ड दर विटप [ रण बल मक ] मृणाल हस्त आई हल [ सूत्र ] ताण्डव गाण्डीव मण्डप पटह सौध योध पार्श्व शरीर फल [ छल ] पुर [पुरा] राष्ट्र अम्बर बिम्ब कुट्टिम मण्डल [ कुक्कुट ] कुडप ककुद खण्डल तोमर तोरण मञ्चक पञ्चक पुङ्ख मध्य [ वाल] छाल वल्मीक वर्ष वस्त्र वसु देह उद्यान उद्योग स्नेह स्तेन [ स्तन स्वर ] संगम निष्कक्षेम शूक क्षेत्र पवित्र यौवन कलह मालक [ पालक ] मू- षिक [ मण्डल वल्कल ] कुज [ कुञ्ज ] विहार लोहित विषाण भवन अरण्य पुलिन दृढ आसन ऐरावत शूर्पं तीर्थ लोमन [ लोमश ] तमाल लोह दण्डक शपथ भतिसर दारु धनुम् मान वर्चस्क कूर्च तण्डक मठ सहस्र ओदन मवाल शकट अपराह्न नीड शकल तण्डुल || इत्यर्धर्चादिः ।। १८ ।। १०६ पैलादिभ्यश्च | २ | ४|५९ ॥ पैल शाळा सात्यकि सात्यकामि राहवि रावणि औदश्चि औदवनि औदमेधि औव्यचि ( औदमणि) औदभुजि दैवस्थानि गणपाठः । पैद्गलौदायनि राहक्षति भौलिङ्गि राणि औदन्यि औद्गाहमानि औज्जिहानि औदशुद्धि तद्राजाच्चाणः ( तद्राज ) | आकृतिगणोऽयम् । इति पैलादिः ॥ १९ ॥ १०६ न तौलवलिभ्यः | २ | ४ | ६१ ॥ तौल्वलि धारणि पारणि रावणि दैलोपि दैवति वार्कलि नैवति (नैवकि ) दैवमित्रि ( दैवमति ) दैवयज्ञि चाफदृकि वैल्वकि वैकि ( बौङ्ग ) आनुहारति ( अनुराहति ) पौष्करसादि आनुरोहति आनुति मादोहनि नैमिश्रिी माडाहति बान्धकि वैशीति आसिनासि आहिंसि आसुरि नैमिषि आसिवन्ध- कि पौष्पि कारेणुपालि वैकर्णि वैरकि वैहति ॥ इति तौलवल्यादिः ॥ २० ॥ ११२ यस्कादिभ्यो गोत्रे | २ | ४ | ६३ ॥ यस्क लह्य द्रुह्य अयस्थूण [अयःस्थू- ण ] तृणकर्ण सदामत्त कम्बलहार बहिर्योग कर्णाटक पर्णाटक पिण्डीजङ्ग वकसक्थ [ बकसक्थ ] विश्रि कुद्रि अजबस्ति मित्रयु रक्षोमुख जङ्घारथ उत्कास कटुक मथक [ मन्थक ] पुष्करट [ पुष्करसद् ] विषपुट उपरिमेखल कोष्टुकमान [ क्रोष्टुमान] कोष्टु- पाद कोष्टुमाय शीर्षमाय खरप पदक वर्षुक भलन्दन भडिल भण्डिल भडित भण्डित एते यस्कादयः ॥ २१ ॥ ११२ न गोपवनादिभ्यः | २ | ४ | ६७ ॥ गोपवन शेयु [ शिशु ] विन्दु भाजन अश्वावतान श्यामक [ श्योमाक ] श्यामाक श्यापर्ण ॥ बिदाद्यन्तर्गणोऽयम् ( ४ । १ । १०४ ) इति गोपवनादिः ॥ २२ ॥ ११२ तिककितवादिभ्यो द्वन्द्वे | २ | ४ |६८॥ तिक कितवाः वङ्खरभण्डीरथाः उपकलमकाः पफकनरकाः बकनख गुदपरिणद्धा: उब्जककुभा: लङ्कशान्तमुखाः उत्तर- शलङ्कटा: कृष्णाजिनकृष्णसुन्दराः भ्रष्टककपिष्ठलाः अग्निवेशदशेरुकाः ॥ एते तिक- कितवादयः ॥ २३ ॥ ११२ उपकादिभ्योऽन्यतरस्यामद्वन्द्वे | २ | ४ | ६९ ॥ उपक लपक भ्रष्टक कपिष्ठल कृष्णाजिन कृष्णमुन्दर चूडारक आडारक गड्डुक उदङ्क सुधायुक अवन्धक पिङ्गलक पिष्ट सुपिष्ट [ सुपिष्ठ ] मयूरकर्ण खरीजङ्घ शलाथक पतञ्जल पदञ्जल कठेरणि. कुषीतक कशकृत्स्त्र [ काशकृत्स्न ] निदाघ कलशीकण्ठ दामकण्ठ कृष्णपिङ्गल कर्णक पर्णक जाटेरक बधिरक जन्तुक अनुलोम अनुपद मतिलोम अपजग्ध मतान अनभिहित कमक वराटक लेखाभ्र कमन्दक पिञ्जलक वर्णक मसूरकर्ण मदाघ कवन्तक कमन्तक कदामत दामकण्ठ || एते उपकादयः ॥ २४ ॥ तृतीयोऽध्यायः । ८१ भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः | ३ | १ | १२ | भृश शीघ्र चपल मन्द पण्डित उत्सुक सुमनम् दुर्मनस् अभिमनस् उन्मनस् रहस् रोहत् रेहत् संश्चत् तृपत् शश्वत् भ्रमद् वेहत् शुचिस् शुचिवर्चस् अण्डर वर्चस् ओजस् सुरजस् अरजस् ॥ एते भृशादयः ॥ १ ॥ तृतीयोऽध्यायः । ८२ लोहितादिडान्भ्यंः क्यष् | ३ | १ | १३ | लोहित चरित नील फेन मद्र हरित दास मन्द | लोहितादिराकृतिगणः ॥ २॥ ८२ सुखादिभ्यः कर्तृवेदनायाम् | ३ | १ | १८ || सुख दुःख तृप्त कृच्छ्र अत्र आत्र अलीक प्रतीप करुण कृपण सोढ ॥ इत्येतानि सुखादीनि ॥ ३ ॥ ८४ कण्डादिभ्यो यक् | ३ | १ | २७ ॥ कण्डूञ मन्तु हृणीङ् बल्गु असु [ मनस् ] मही लाटू लेट् इरम् इरज इञ् दुवम् उषस् वेट् मेधा कुषुभ [नमस् ]मगध तन्तस् पम्पस् [ पपस् ] मुख दुःख ( भिक्ष चरण चरम अवर ) सपर अरर [ अरर ] भिषज् भिष्णुज् [ अपर आर] इषुध वरण चुरण तुरण भुरण गद्गढ़ एला केला खेला [ वेळा शेला ] लिट् लोट् [ लेखा लेख ] रेखा द्रवस् तिरस् अगढ़ उरस् तरण [ तरिण ] पयस् संभूयस् सम्वर || आकृतिगणोऽयम् ॥ इति कण्डादिः ॥ ४ ॥ १०७ नेन्दिमहिपचादिभ्यो ल्युणिन्यचः | ३ | १ | १३४ ॥ १ नन्दिवाशिमदिदूषिसाधिवर्धिशोभिरोचिभ्यो ण्यन्तेभ्यः संज्ञायाम् | नन्दनः वाशनः मदनः दूषणः साधन: वर्धनः शोभन: रोचनः । सहितापेम: संज्ञायाम् । सहनः तपनः दमनः । जल्पनः रमण: दर्पण: संक्रन्दनः संकर्षणः संहर्षणः जनार्दनः यवनः मधुसूदनः विभीषणः लवणः चित्तविनाशनः कुलदमनः [ शत्रुदमनः] इति नन्द्यादिः॥५॥ २ ग्राही उत्साही उद्दासी उदासी स्थायी मन्त्री संमदीं | रक्षश्रुवपशां नौ । निरक्षी मिश्रावी निवापी निशायी | याचव्याहव्रजवदवसां प्रतिषिद्धानाम् । अयाची अव्याहारी असंव्याहारी अब्राजी अवादी अवासी । अचामचित्तकर्तृकाणाम् । अकारी अहारी अवि- नायी [ विशायी विषायी ] विशयी विषयी देशे । विशयी विषयी देशः । अभिभावी भूते । अपराधी उपरोधी परिभवी परिभावी ॥ इति प्रहादिः ॥ ६ ॥ ३ पच वच वप बद चल पत नदटू भषट् लवटू चरटू गरट् तरटू चोरट् गाहटू सूरट् देवट् [ दोषट् ] जर ( रज ) मर ( मद ) क्षम ( क्षप ) सेव मेष कोप ( कोष ) मेध नर्त व्रण दर्श सर्प [ दम्भ दर्पं ] जार भर श्वपच ॥ पचादिराकृतिगणः ॥ ७ ॥ ११० * कप्रकरणे मूलविभुजादिभ्य उपसंख्यानम् * ३ ॥ २ ॥ ५ ॥ मूलविभुज नखमुच काकगुह कुमुद महीघ्र कुभ्र गिध ॥ आकृतिगणोऽयम् || इति मूलविभुजादयः ॥ ८ ॥ ११० * पार्श्वादिषूपसंख्यानम् * ३ | २ | १५ ॥ पार्श्व उदर पृष्ठ उत्तान अवमूर्धन् || इति पार्श्वादिः ॥ ९ ॥ १५० भविष्यति गम्यादयः ३ | ३ | ३ ॥ गमी आगमी भावी प्रस्थायी मतिरोधी प्रतियोधी प्रतिबोधी प्रतियायी प्रतियोगी ॥ एते गम्यादयः || १० || १५६ * संपदादिभ्यः क्विप् * ३ । ३ । ९४ ॥ संपद् विपद् आपद् प्रतिपद् परिषद् ॥ एते संपदादयः ॥ ११ ॥ (८) गणपार्टः । १५७ विद्भिदादिभ्योऽङ ३ | ३ | १०४ ॥ भिदा विदारणे । छिदा द्वैधीकरणे | विदा | क्षिपा | गुहा गिर्योषध्योः । श्रद्धा मेधा गोधा | आरा शख्याम् | हारा । कारा वन्धने | क्षिया | तारा ज्योतिषि | धारा प्रपातने | रेखा चूडा पीडा वपा वसा मृजा कृपेः संप्रसारणं च । कृपा ॥ इति भिदादिः ॥ १२ ॥ १५० भीमादयोऽपादाने | ३ | ४ ॥ ७४ ॥ भीम भीष्म भयानक वहचर ( बहु- चरु ) प्रस्कन्दन प्रपतन ( प्रतपन ) समुद्र व स्त्र वृष्टि ( दृष्टि ) रक्षः संक्रसुक ( शत्रुसुक ) मूर्ख खलति ॥ आकृतिगणोऽयम् ॥ इति भीमादिः ॥ १३ ॥ चतुर्थोऽध्यायः । ४५ अजाद्यतष्टाप् | ४ | १ | ४ ॥ अजा एडका कोकिला चटका अश्वा मूषिका बाला होडा पाका बत्सा मन्दाविलाता पूर्वापिहाणा ( पूर्वापहणा ) अपरापहाणा 1 संभ- खाजिनशणपिण्डेभ्यः फलात् । सदचूकाण्डमान्तशतैकेभ्यः पुप्पात् । शूद्रा चामहत्पूर्वा नातिः । क्रुञ्चा उष्णिहा देवविशा । ज्येष्ठा कनिष्ठा मध्यमा पुंयोगेऽपि । मूढान्नञः । दंष्ट्रा || एतेऽजादयः ॥ १ ॥ २८ न षट्स्वस्त्रादिभ्यः | ४ | १ | १० || स्वसृ दुहितृननान्ह यातृ मातृ तिसृ चतसृ || इति स्वस्त्रादिः ॥ २ ॥ ५० नित्यं सपत्न्यादिषु | ४ | १ | ३५ ॥ समान एक वीर पिण्ड व ( शिरी ) भ्रातृ भद्र पुत्र । दासाच्छन्दसि ॥ इति समानादिः ॥ ३ ॥ ५० षिद्द्वौरादिभ्यश्च ४ | १ | ४१ ॥ गौर मत्स्य मनुष्य श्रृङ्ग पिङ्गल हृय गवय मुकय ऋष्य [ पुट तूण ] द्रुण द्रोण हरिण कोकण ( काकण ) पटर उणक [ आमल ] आमलक कुवल बिम्ब बदर फर्करक ( कर्कर ) तर्कार शकर पुष्कर शिखण्ड सलद शप्कण्ड सनन्द सुषम सुषव अलिन्द गहुल पाण्डश आटक आनन्द आश्वत्य सृपाट आखक ( आपच्चिक ) शप्कुल सूर्य ( सूर्म ) शूर्प सूच यूप ( पूप ) यूथ सूप मेथ बल्लक वातक सल्लक मालक मालत साल्वक वेतस वृक्ष ( वृस ) अतस [ उभय ] भृङ्ग मह मेह छेद पेश मैद वन् तक्षन् अनड्डही अनवाही | एपण: करणे | देह देहल काकादन गवादन तेजन रजन लवण औद्गाहमानि ( आगाहमानि ) गौतम (गोतम ) [ पारक ] अयस्थूण ( अयःस्थूण ) भौरिकि भौलिक भौलिङ्गि यान मेध आलम्बि आलजि आलव्धि आलक्षि केवाल आपक आरट नट टोट नोट मुलाट यातन [ पोतन ] पातन पाठन ( पानट ) आस्तरण अधिकरण अधिकार अग्रहायणी ( आग्रहायणी ) प्रत्यवरोहिणी [ सेचन ] 1. सुमङ्गलात्संज्ञायाम् | अण्डर सुन्दर मण्डल मन्थर मङ्गल पर पिण्ड [ ६ण्ड ] उर्द गुर्द शम सूद औड (आई ) हद ( हूद ) पाण्ड [ भाण्डल ] भाण्ड [ लोहाण्ड ] कदर कन्दर कढ़ल तरुण तळुन कल्माप वृहत् चतुर्थोऽध्यायः । (९) महत् [ सोम ] सौधर्म | रोहिणी नक्षत्रे | रेवती नक्षत्रे -1 (विकल ) निष्कल पुष्कल कटाच्छ्रोणिवचने । पिप्पल्यादयश्च । पिप्पली हरितकी ( हरीतकी ) कोशातकी शमी वरी शरी पृथिवी कोट्टु मातामह पितामह । इति गौरादिः ॥ ४ ॥ ५१ वह्लादिभ्यश्च | ४ | १ ॥ ४५ ॥ बहु पद्धति अञ्चति अङ्कति अंहति शकटि ( शकति ) । शक्ति: शस्त्रे | शारि वारि राति राधि [ शाधि ] आहि कपि यष्टि मुनि । इतः माण्यङ्गात् । कृदिकारादक्तिनः । सर्वतोऽक्तिन्नर्थादित्येके । चण्ड अराल कृपण कमल विकट विशाल विशङ्कट भरुज ध्वज | चन्द्रभागान्नद्याम् ( चन्द्रभागा नद्याम् ) कल्याण उदार पुराण अहन् कोड नख खुर शिखा वाल शफ गुद || आकृतिगणो- यऽम् ॥ तेन | भग गल राग इत्यादि ॥ इति बह्वादयः ॥ ५ ॥ । ५४ शार्ङ्गरवाद्यञो ङीन् । ४ | १ | ७३ ॥ शार्ङ्गरव कापटव गौग्गुलव ब्राह्मण वैद गौतम कामण्डलेय ब्राह्मणकृतेय [ आनिचेय ] आनिधेय आशोकेय वात्स्यायन मौजायन कैकस काप्य ( काव्य ) शैन्य एहि पर्येहि आश्मरथ्य औदपान अराल चण्डाल वतण्ड | भोगवद्गौरिमतोः संज्ञायां घादिषु [ ६ | ३ | ४३ ] नित्यं हूस्वार्थम् । नृनरयोर्वृद्धिश्च ॥ इति शार्ङ्गरवादिः ॥ ६ ॥ ११६ क्रौड्यादिभ्यश्च । ४ । १ । ८० ॥ क्रौडि लाडि व्याडि आपिशलि आप- क्षिति चौपयत चैटयत (वैटयत ) सैकयत वैल्वयत सौघातकि । सूत युवत्याम् । भोज क्षत्रिये । यौतकि कौटि भौरिकि भौलिक [ शाल्मलि ] शालास्थलि कापिष्ठलि गौकक्ष्य ॥ इति क्रौड्यादिः ॥ ७ ॥ १०९ अश्वपत्यादिभ्यश्च ४ । १ । ८४ ॥ अश्वपति [ ज्ञानपति ] शतपति धनपति गणपति [ स्थानपति यज्ञपति ] राष्ट्रपति कुलपति गृहपति [ पशुपति ] धान्य- पति धन्वति [ बन्धुपति धर्मपति ] सभापति प्राणपति क्षेत्रपति || इत्यश्व- पत्यादिः ॥ ८ ॥ १०५ उत्सादिभ्योऽञ् ४ | १ | ८६ ॥ उत्स उदपान विकर मिनद महानद महानस महामाण तरुण तळुन । बष्कयासे | पृथिवी [ धेनु ] पति जगती त्रिष्टुप् अनु- टुप् जनपद भरत उशीनर ग्रीष्म पीढुकुण । उदस्थान देशे। पृषदंश भल्लकीय रथन्तर मध्यंदिन वृहत् महत् सत्त्वत् कुरु पञ्चाल इन्द्रावसान उष्णहू ककुभ् सुवर्ण देव ग्रीष्मा- दच्छन्दसि ॥ इत्युत्सादिः ॥ ९ ॥ १०७ बाह्लादिभ्यश्च | ४ | १ | ९६ ॥ वाहु उपवाहु उपवाकु निवाकु शिवाकु वटाकु उपनिन्दु. [ उपविन्दु ] वृषली वृकला चूडा वलाका मूषिका कुशला मगला [ छगला ] ध्रुवका ( धुवका ) सुमित्रा दुर्मित्रा पुष्करसद् अनुहरत् देवशर्मन् अग्निशर्मन् ( भद्रशर्मन् सुशर्मन् ) कुनामन् [ सुनामन् ] पश्चन् सप्तन् अष्टन् । अमितौजसः सलो( १० ) गणपाठः । पश्च । सुधावत् उदञ्चु शिरस् माष शराविन् मरीची क्षेमवृद्धिन् शृङ्खलतोदिन खर- नादिन् नगरमादैन् प्राकारमर्दिन् लोमन् अजीगत कृष्ण युधिष्ठिर अर्जुन साम्ब गद् प्रद्युम्न राम [ उदङ्क ] उदकः संज्ञायाम् । संभूयोम्भसो: सलोपश्च ॥ आकृतिग णोऽयम् ॥ तेन | सात्यकि: जाङ्गि: ऐन्दशर्मि: आजधेनविः इत्यादि || इति बाह्वादयः ॥ १० ॥ १०८ गोत्रे कुञ्जदिभ्यःञ् ॥ ४ ॥ १ ॥९८॥कुञ्ज ब्रन शङ्ख भस्मन् गण लोमन् शठ शाक शुण्डा शुभ विपाश् स्कन्द स्कम्भ ॥ इति कुञ्जदिः ॥ ११ ॥ १०८ नडादिभ्यः फक् | ४ | १ | ९९ ॥ नड चर [ वर ] वक इतिक इतिश उपक [ एक ] लमक | शलङ्कु शलङ्कं च । सप्तल वाजप्य तिक | अग्रिशर्म- न्वृषगणे | माण नर सायक दास मित्र दीप पिचर पिङ्गल किङ्कर किङ्कल [ कातर ] कातल काश्यप [ कुश्यप ] काश्य काल्य [ काव्य ] अज अमुष्य [ अमुष्म. ] कृष्ण- रणौ ब्राह्मणवासिष्ठे । अमित्र लिगु चित्र कुमार | कोष्टु क्रोष्टं च । लोह दुर्ग स्तम्भ शिंशपा अग्र तृण शकट सुमनस् सुमत मिमत ऋचू जलंधर अध्वर युगंधर हंसक दण्डिन् हस्तिन् ( पिण्ड ) पञ्चाल चमसिन् सुकृत्य स्थिरक ब्राह्मण चटक बदर अश्वल खरप लङ्क इन्ध अत्र कामुक ब्रह्मदत्त उदुम्बर शोण अलोह दण्डप ॥ इति नडादिः ॥ १२ ॥ १०८ अनुष्यानन्तर्ये बिदादिभ्योञ् ॥ ४ | १ |१०४||विद उर्व कश्यT कुशिक भरद्वाज उपमन्यु किलात कन्दर्प [ किंदर्भ ] विश्वानर [ ऋष्टषेण ] ऋष्टिषेण ऋतभाग हर्यश्व मियक आपस्तम्ब कूचवार शरडल् शुनक [ शनकू ] धेनु गोपवन शिग्रु विन्दु ( भोगक ) भाजन [ शामिक ] अश्वावतान श्यामाक श्यामक्र [ श्यावलि ] श्यापर्ण हरित किंदास बह्यस्क अर्कजूष [ अर्कलूष ] बध्योग विष्णु वृद्ध प्रतिबोध [ रथीतर ] रथन्तर गविष्ठिर निषाद [ शवर अनस ] मठर [ मृडाकु ] सृपाकु मृदु पुनर्भु पुत्र दुहितु नान् । परस्त्री परशुं च ॥ इति बिदादिः ॥ १३ ॥ १०८ गर्गादिभ्यो यञ् ॥ ४ ॥ १ ॥ १०५ ॥ गर्ग वत्स | वाजासे । संकृति अन व्याघ्रपात् विदभृत् प्राचीनयोग ( अगस्ति ) पुलस्ति चमस रेभ अग्रिवेश शङ्ख शट. शक धूम एक अवट मनस् धनंजय वृक्ष विश्वावसु जरमाण लोहित शंसित बभ्रु वल्गु मण्डु शङ्ख लिगु गुहळु मन्तु मङ्क्षु अलिगु जिगीषु मनु तन्तु मनायी सूनु कथक कन्थक ऋक्ष वृक्ष ( वृक्ष ) [ तनु ] तरुक्ष तलुक्ष तण्ड वतण्ड कपिकत ( कपि कत ) कुरुकत अनडुह कण्व शकल गोकक्ष अगस्त्य कण्डिती यज्ञवल्क पर्णवल्क अभयनात विरोहित वृषगण रहूगण शाण्डिल वर्णक ( चणक ) चुलुक मुद्गल मुसल जमदग्नि पराशर जतूकर्ण. ( जांतूकर्ण ) महित मन्त्रित अश्मरथ शर्कराक्ष पूतिमाष स्थूरा चतुर्थोऽध्यायः । (११) अदरक ( अररक ) एलाक पिङ्गल कृष्ण गोलन्द उलूक तितिक्ष भिषन ( भिषज् ) [ भिष्णज ] भडित भण्डित दल्भ चेकित चिकित्सित देवहू इन्द्रहू एकलु पिप्पलू वृह- दग्नि [ सुलोहिन् ] सुलाभिन् उक्थ कुटीगु ॥ इति गर्गादिः ॥ १४ ॥ १०९ अश्वादिभ्यः फञ् ४ | १ | ११०॥ अश्व अश्मन् शङ्ख शूद्रक विद पुट रोहिण खर्जूर ( खजूर ) [ खञ्जार वस्त ] पिजूल भडिल भण्डिल भडित भण्डित [ प्रकृत रामोद ] क्षान्त [ काश तीक्ष्ण गोलाङ्क अर्क स्वर स्फुट चक्र अविष्ठ ] पविन्द पवित्र गोमिन् श्याम धूम धूम्र वाग्मिन् निश्वानर कुट । शप आत्रेये । जन जड खड ग्रीष्म अर्हकित विशेष विशाल गिरि चपल चुप दासक वैल्य ( बैल्व ) प्राच्य [ धर्म्य ] आनहु॒ह्य । पुंसि जाते । अर्जुन [ महत ] सुमनस् दुर्मनस् मन ( मनस् ) [ मान्त ] ध्वन | आत्रेय भरद्वाजे । भरद्वाज आत्रेये | उत्स आतव कितव [ वद धन्य पाद ] शिव खदिर ॥ इत्यश्वादिः ॥ १५ ॥ १०९ शिवादिभ्योऽण् ॥ ४ | १ | ११२॥ शिव मोष्ठ मोष्ठिक चण्ड जम्भ भूरि दण्ड कुठार ककुभ् ( ककुभा ) अनभिम्लान कोहित सुख संधि मुनि ककुत्स्थ कोड कोहड कहुय कहय रोध कपिञ्जल ( कुपिञ्जल ) खञ्जन वतण्ड तृणकर्ण क्षीरहूद जल- हूद परिल [ पथिक ] पिष्ट हैहय [ पार्षिका ] गोपिकां कपिलिका जटिलिका वधिरिका मञ्जीरक [ मजिरक ] वृष्णिक खञ्जर खञ्जल [ कर्मार ] रेख लेख आलेखन विश्व- वण रवण वर्तनाक्ष ग्रीवाक्ष [ विटप पिटक ] विटाक तृक्षाक नभाक ऊर्णनाभ जर त्कारु [ पृथा उत्क्षेप ] पुरोहितिका सुरोहितिका सुरोहिका आर्यश्वेत (अर्यश्वेत ) सुपिष्ट मसुरकर्ण मयूरकर्ण [ खजुरकर्ण ] कदूरक तक्षन् ऋष्टिषेण गङ्गा विपाश यस्क लह्य द्रुह्य अयस्थूण तृणकर्ण ( तृण कर्ण ) पर्ण भलन्दन विरूपाक्ष भूमि हला सपत्नी । ब्यचो नद्याः ॥ त्रिवेणी त्रिवणं च ॥ इति शिवादिः । आकृतिगणः ॥ १६ ॥ ११० शुभ्रादिभ्यश्च ॥ ४ | १ | १२३ ॥ शुभ्र विष्ट पुर ( विष्टपुर ) ब्रह्मकृत शतदार शळाथल शलाकाभ्रू लेखाभ्रू ( लेखाभ्र ) विकंसा ( विकास ) रोहिणी रुहिणी धर्मिणी दिश् शालूक अजवस्ति शकन्धि विमातृ विधाव शुक विश देवतर शकुनि शुक्र उग्र ज्ञातल ( शतल ) बन्धकी सृरु. डु वित्रि अतिथि गोदन्त कुशाम्ब मकष्टु शाता- हर पवटुरिक सुनामन् । लक्ष्मणश्यामयोर्वासिष्ठे । गोधा कुकलास अणीव भवाहण भरत ( भारत ) भरम मृकण्ड कर्पूर इतर अन्यतर आलीढ सुदन्त सुदक्ष सुवक्षस् सुदामन् कटु तुद अकशाय कुमारिका कुठारिका किशोरिका अम्बिका जिह्माशिन् परिधि वायुदत्त शकल शलाका खडूर कुबेरिका अशोका गन्धपिगला खडोन्मत्ता अनुदृष्टिन् ( अनुदृष्टि ) जरतिन् बलोवर्दिन् विन बीज जीव श्वनू अश्मन् अश्व अजिर ॥ इति शुभ्रादिः ॥ आकृतिगणः ॥ १७ ॥ (१२) गणपाठः । १११ कल्य़ाण्यादीनामिन च ॥४ | १ | १२६॥ कल्याणी सुभगा दुर्भगा बन्धकी अनुदृष्टि अनुसृति ( अनुसृष्टि ) जरती वलीवर्दी ज्येष्ठा कनिष्ठा मध्यमा परस्त्री || इति कल्याण्यादिः ॥ १८ ॥ ++ ११९ गृष्ट्यादिभ्यश्च ४ | १ | १३६ ॥ गृष्टि हृष्टि वलि हलि विधि कुद्रि अजवस्ति मित्रयु ॥ इति गृष्ट्यादिः ॥ १९ ॥ ११३ रेवत्यादिभ्यष्ठक् ४ | १ | १४६॥ रेवती अवपाली मणिपाली द्वारपाली वृंक वञ्चिन् वृकबन्धु वृकग्राह कर्णग्राह दण्डग्राह कुक्कुटाक्ष ( ककुदाक्ष ) चामरग्राह || इति रेवत्यादिः ॥ २० ॥ ११४ कुर्वादिभ्यो प्यः ४ | १ | १५१ ॥ कुरु गर्गर मङ्गुष अजमार रथकार वावदूक | सम्राजः क्षत्रिये । कवि मति ( विमति ) कापिञ्जलादि वाक् वामरथ पितृमत् इन्द्रजाली एजि वातकि दामोष्णीषि गणकारि कैशोरि कुट शालका ( शलाका ) मुर पुर एरका शुभ्र अभ्र दर्भ केशिनी | वेनाच्छन्दसि । शूर्पणाय श्यावनाय श्यांवरथ शावपुत्र सत्यंकार वडभीकार पथिकार मूढ शकन्धु शङ्कु शाक शालिन् शालीन कर्तृ हर्तृ इन पिण्डी | तक्षन् । वामरथस्य कण्वादिवत्स्वरवर्जम् ॥ इति कुर्वादिः॥ २१॥ ११४ तिकादिभ्यः फिञ् ४ | १ | १५४ ॥ तिक कितव संज्ञावालशिख ( संज्ञा वाला शिखा ) उरस् शाट्य सैन्धव यमुन्द रूप्य ग्राम्य नील अमित्र गोकक्ष कुरु देवरथ तैतिल औरस कौरव्य भौरिकि भौलिक चौपयत चैटयत शीकयत क्षेतयत वाजवत चन्द्रमस् शुभ गङ्गा वरेण्य सुपामन् आरब्ध बाह्यक स्वल्पक वृष लोमक वादन्य यज्ञ ॥ इति तिकादिः ॥ २२ ॥ ११४ वाकिनादीनां कुक्च ४ | १ | १५८ ॥ वाकिन गौधेर कार्कश काक लङ्का । चर्मिवर्मिणोर्नलोपश्च ॥ इति वाकिनादिः ॥ २३ ॥ ११५ कम्बोजाल्लक् ४ । १ । १७५ ।। कम्बोज चोल केरल शक यवन ॥ इति कम्बोजादिः ॥ २४ ॥ ११५ न प्राच्यं भर्गादियौधेयादिभ्यः ४ | १ | १७८ ॥ १ भर्ग करूश केकय कश्मीर साल्व सुस्थाल उरम् कौरव्य ॥ इति भर्गादिः २५ २ यौधेय शौकेय शौभ्रेय ज्यावाणेय धौर्तेय धार्तेय त्रिगर्त भरत उशीनर ॥ इति यौधेयादिः ॥ २६ ॥ ११९ भिक्षादिभ्योऽण् ४॥ २ ॥ ३८॥ भिक्षा गर्भिणी क्षेत्र करीष अङ्गार चर्मिन् धार्मेन् सहस्र युवति पदाति पद्धति अथर्वन् दक्षिणा भरत विषय श्रोत्र ॥ इति भिक्षादिः ॥ २७ ॥ १११ खण्डिकादिभ्यश्च ४ | २ |४५|| खण्डिका वडवा । क्षुद्रकमालवात् सेनाचतुर्थोऽध्यायः । ( १३ ) संज्ञायाम् । भिक्षुक शुक उलूक वन् अहन् युगवरत्रा हळवन्धा || इति खण्डि- कादिः ॥ २८ ॥ ११९ पाशादिभ्यो यः ४ ॥ २॥ ४९॥ पाश तृण धूम बात अङ्गार पाटल पोत गल पिटक पिटाक शकट हलं नट वन ॥ इति पाशादिः ॥ २९ ॥ १२० * खलादिभ्य इनिर्वक्तव्यः * ४ | २ ॥५१॥ खल डाक कुटुम्ब शाक कुण्डलिनी || इति खलादिराकृतिगणः ॥ ३० ॥ १२० राजन्यादिभ्यो वुञ् ४ | २ | ५३ ॥ राजन्य आनृत बाभ्रव्य शालङ्का- यन दैवयातव ( देवयात ) [ अन्रीड वरत्रा ] जालंधरायण [ राजायन ] तेलु आत्मकामेय अम्बरीषपुत्र वसाति बैल्ववन शैलूष उदुम्बर तीन बैल्वल आर्जुनायन संमिय दाक्षि ऊर्णनाभ ॥ इति राजन्यादिः ॥ आकृतिगणः ॥ ३१ ॥ १२० भौरिक्याद्यैषुकार्यादिभ्यो विधल्भक्तलौ ४ | २ | ५४ ॥ १ भौरिकि भौलिकि चौपयत चौटयत ( चैटयत ) काणेयं वाणिजक वाणिकान्य ( वालिकान्य ) सैकयत वैकयत ॥ इति भौरिक्यादिः ॥ ३२ ॥ २ ऐषुकारि सारस्यायन ( सारसायन ) चान्द्रायण द्वयाक्षायण व्याक्षायण औडायन जौलायन खाडायन दासमित्रि दासमित्रायण शौद्रायण दाक्षायण शापण्डायन ( शाय- ण्डायन ) तार्क्ष्यायण शौभ्रायण सौबीर [ सौवीरायण ] शपण्ड ( शयण्ड ) शौण्ड शयाण्डि ( शयाण्ड ) वैश्वमानव वैश्वध्येनव ( वैश्वधेनव ) नड तुण्डदेव विश्वदेव [ सापिण्डि ] ॥ इति ऐषुकार्यादिः ॥ ३३ ॥ । १२० ऋतूक्थादिसूत्रान्तादृक् ४ | २ | ६० ॥ उक्थ लोकायत न्याय न्यास पुनरुक्त निरुक्त निमित्त द्विपदा ज्योतिष अनुपद अनुकल्प यज्ञ धर्म चर्चा कमेतर श्लक्ष ( श्लक्ष्ण ) संहिता पदक्रम संघट ( संघट्ट ) वृत्ति परिषद् संग्रह गण [ गुण ] आयुर्देव ( आयुर्वेद ) ॥ इत्युक्थादिः ॥ ३४ ॥ १२१क्रमादिभ्यो वुन् ४ | २ | ६१ ॥ क्रम पद शिक्षा मीमांसा सामन् ॥ इति क्रमादिः ॥ ३५ ॥ १२१ वसन्तादिभ्यष्ठक् ४ | २ | ६३ || वसन्त ग्रीष्म वर्षा शरद शरत् हेमन्त शिशिर मथम गुण चरम अनुगुण अथर्वन् अथर्वण || इति वसन्तादिः ॥ ३६॥ १२२ संकलादिभ्यश्च २ । ४ । ७५ ॥ संकलपुष्कल उत्तम उडुप उद्वेप उत्पुट कुम्भ निधान सुदक्ष सुदत्त सुभूत सुपूत सुनेत्र सुमङ्गल सुपिङ्गल सूत सिकत पूतिका ( पूर्तिक ) पूलास कूलास पलाश निवेश गवेश ( गवेष ) गम्भीर इतर आन् अहन् लोमन् वेमन् चरण ( वरुण ) बहुल सद्योज अभिषिक्त गोभृत् राजभृत् भल्ल मल्ल माल ॥ इति संकलादिः ।। ३७ ।। १२२ सुवास्त्वादिभ्योऽण् ४ | २ | ७७ ॥ सुवास्तु (मुवस्तु) वर्णु भण्डु खण्डु (१४) गणपाठः । सेवालिन् कर्पूरिन् शिखण्डिन् गर्त कर्कश शफटीकर्ण कृष्णकर्ण [ कर्क ] कर्कन्धुमती गोह अहिसक्थ || इति सुवास्त्वादिः ॥ ३८ ॥ १२२ वुन्छणकठ जिलसोनरढण्यञ्फक्फिञिञ्ञ्यकक्ठकोडरीहेणकू- शार्श्वर्यैकुमुदकोशर्तृणप्रेक्षाश्म सेखि संका शैबलपेक्षे कर्णसुतंगमप्रगदि- न्वरोहकुमुदादिभ्यः ४ | २ | ८० ॥ १ अरीहण (अहीरण) द्रुषण द्रुहण भलग (भगल) उलन्द किरण सांपरायण कौष्ट्रायन औष्ट्रायण गर्तायन मैत्रायण भास्त्रायण वैमतायण ( वैमतायन ) गौमतायन सौमता- यन सौसायन धौमतायन सौमायण ऐन्द्रायण कौद्रायण ( कौन्द्रायण ) खाडायन शाण्डिल्यायन रायस्पोष विषय विपाश उद्दण्ड उदञ्चन ण्डवीरण वीरण काशकृत्स्न जाम्बवत शिंशपा रैवत ( रेवत ) विल्व सुयज्ञ शिरीष बधिर जम्बु खदिर सुशर्मन् ( सशर्मन् ) भलतृ भलन्दन खण्डु कलन यज्ञदत्त ॥ इत्यरीहणादिः ॥ ३९ ॥ २ कृशाश्व अरिष्ट अरिश्म वेश्मन् विशाल लोमश रोमश रोमक लोमक शबल कूट वर्चल सुवर्चल सुकर सूकर मातर ( प्रतर ) सदृश पुरंग पुराग मुख धूम अजिन विनत अवनत कुविद्यास ( कुविट्यास ) पराशर अरुस् अयम् मौद्गल्याकर ( मौद्गल्य- युक़र ) इति कृशाश्वादिः ॥ ४० ॥ ३ ऋश्य ( हृष्य ) न्यग्रोध शर निलीन [ निवास निवात ] निधान निवन्धन ( नि- वन्ध ) [ विवद्ध ] परिगूढ [ उपगूढ ] असनि सित मत वेश्मन् उत्तराश्मन् अश्मन् स्थूल बाहु खंदिर शर्करा अनड्डुह ( अनहुहू ) अरड परिवंश वेणु वीरण खण्ड दण्ड परिवृत्त कर्दम अंशु इत्यृश्यादिः ॥ ४१ ॥ ४ कुमुद शर्करा न्यग्रोध इक्कट संकट कङ्कट गर्त बीज परिवाप निर्यास शकट कच मधु शिरीष अश्व अश्वत्थ वल्वज यवास कूप विकङ्कट दशग्राम ॥ इति कुमुदादिः४२ ५ काश पाश अश्वत्थ पलाश पीयूक्षा चरण वास नड वन कर्दम कच्छूल कङ्कट गुह विस तृण कर्पूर बर्बर मधुर ग्रह कपित्थ जतु सीपाल |॥ इति काशादिः ॥४३॥ ६ तृण नड मूल वन पर्ण वर्ण वराण बिल पुल फल अर्जुन अर्ण सुवर्ण वल चरण बुस || इति तृणादिः ॥ ४४ ॥ ७ पेक्षा फलका ( हलका ) बन्धुका ध्रुवका क्षिपका न्यग्रोध इक्कट कङ्कट सङ्कट कट कूप बुक पुक पुट मह परिवाप यवषि धुवका गर्त कूपक हिरण्य ॥ इति प्रेक्षादिः ॥ ४५ ॥ ८ अश्मन् यूथ ऊष मीन नद दर्भ वृन्द गुद खण्ड नग शिखा कीट पाम कन्द कान्द कुल गह्व गुड कुण्डल पीन गुह || इत्यश्मादिः ॥ ४६ ॥ ९ सखि अग्निदत्त वायुदत्त सखिदत्त [ गोपिल ] भल्लपाल (भल्ल पाल) चक्र चक्रवाक छंगल अशोक करवीर वासव वीर पूर वज्र कुशीरक शीहर ( सीहर ) सरक सरस चतुर्थोऽध्यायः । (१५) समर समल सुरस रोह तमाल कदल सप्तल ॥ इति सख्यादिः ॥ ४७ ॥ १० सङ्काश कपिल कश्मीर [समीर ] सूरसेन सरक सूर । सुपथिन्पन्ध च | यूप (यूथ) अंश अङ्ग नासा पलित अनुनाश अश्मन् कूट मलिन दश कुम्भ शीर्ष चिरन्त ( विरत ) . समल सीर पञ्जर मन्थ नल रोमन् लोमन् पुलिन सुपरि कटिप सकर्णक वृष्टि तीर्थ अगस्ति विकर नासिका ॥ इति सङ्काशादिः ॥ ४८ ॥ ११ वल चुल नल दल वट लकुल उरल पुख ( पुल ) मूल उलडुल ( उल डुल ) वन कुल || इति बलादिः ॥ ४९ ॥ १२ पक्ष तुक्ष तुष कुण्ड अण्ड कम्बलिका बलिक चित्र अस्ति । पथः पन्थच । कुम्भ सीरक सरक सकल सरस समल अतिश्वन् रोमन् लोमन् हस्तिन् मकर लोमक शीर्ष निवात पाक सहक ( सिंहक ) अकुश सुवर्णक हंसक हिंसक कुत्स बिल खिल यमल हस्त कला सकर्णक ॥ इति पक्षादिः ॥ ५० ॥ १३ कर्ण वसिष्ठ अर्क अर्कलूष द्रुपद आनडुह्य पाञ्चजन्य स्फिग ( स्फिज् ) कुम्भी कुन्ती जित्वन् जीवन्त कुलिश आण्डीवत् ( आण्डीवत ) जव जैत्र आकन ( आन- क ) ॥ इति कर्णादिः ॥ ५१ ॥ १४ सुतंगम मुनिचित विमचित महाचित्त महापुत्र स्वन श्वेत गडिक ( खडिक ) शुक विम वीजवापिन् ( बीज वापिन् ) अर्जुन श्वन् अजिर जीव खण्डित कर्ण वि ग्रह || इति सुतंगमादिः ॥ ५२ ॥ १५ मगदिन् मगदिन् मददिन कविल खण्डित गदित चूडार मडार मन्दार को- विदार ॥ इति प्रगद्यादिः ॥ ५३ ॥ १६ वराह पलाशा ( पलाश ) शेरीष ( शिरीष ) पिनद्ध निवद्ध वलाह स्थल वि दग्ध [ विजग्ध ] विभग्न [ निमग्न ] बाहु खदिर शर्करा || इति वराहादिः ||५४॥ १७ कुमुद गोमथ रथकार दशग्राम अश्वत्थ शाल्मलि [ शिरीष ] मुनिस्थल कु- ण्डल कूट मधुकर्ण घासकुन्द शुचिकर्ण ॥ इति कुमुदादिः ।। ५५ ।। १२४ वरणादिभ्यश्च ४ | २ | ८२ ॥ वरणा शृङ्गी शाल्मलि शुण्डी शयाण्डी पर्णी ताम्रपर्णी गोद आलिङ्ग्यायन जालपदी ( जानपदी ) जम्बू पुष्कर चम्पा पम्पा बल्गु उज्जयिनी गया मथुरा तक्षशिला उरसा गोमती वलभी ॥ इति वरणादिः || ५६|| १२५ मध्वादिभ्यश्च ४ | २ | ८६ || मधु विस स्थाणु वेणु कर्कन्धु शमी क- रीर हिम किशरा शर्याण मरुत् वार्दाली शर इष्टका आसुति शक्ति आसन्दी शकल शलाका आमिषी इक्षु रोमन् रुष्टि रुष्य तक्षशिला खड वट वेट || इति मध्वादिः ५७ १२५ उत्करादिभ्यश्छः ४ | २२९०॥ उत्कर संफल शफर पिप्पल पिप्पलीमूल अश्मन् सुवर्ण खलानिन तिक कितब अणक त्रैवण पिचुक अश्वत्थ काश क्षुद्र भस्ना (१६) गंणपाठः । शाळ जन्या अजिर चर्मन् उत्कोश क्षान्त खदिर शूर्पणाय श्यावनाय नैवाकव तृण वृक्ष शाक पलाश विजिगीषा अनेक आतप फल संपर अर्क गर्त अनि वैराणक इडा अरण्य निशान्त पर्ण नीचायक शंकर अवरोहित क्षार विशाल वेत्र अरोहण खण्ड वातागार मन्त्रणार्ह इन्द्रवृक्ष नितान्तवृक्ष आर्द्रवृक्ष ॥ इत्युत्करादिः ॥ ५८ ॥ १२५ नडादीनां कुक्च ४ | २ | ९१ ॥ नड प्लक्ष बिल्व वेणु वेत्र वेतस इक्षु काष्ठ कपोत तृण । क्रुञ्चा हूस्वत्वं च | तक्षन्नलोपश्च ॥ इति नडादिः ॥ ५९ ॥ १२६ कल्यादिभ्यो ढकञ् ४ | २ | ९५ ॥ कत्त्रि उम्भि पुष्कर पुष्कल मोदन कुम्भी कुण्डिन नगरी माहिष्मती वर्मती उख्या ग्राम | कुड्याया यलोपश्च ॥ इति कल्यादिः ॥ ६० ॥ १२६ नद्यादिभ्यो ढक् ॥४॥ २॥ ९७॥ नदी मही वाराणसी श्रावस्ती कौशाम्बी वनकौशाम्बी काशपरी काशफारी ( काशफरी ) खादिरी पूर्वनगरी पाठा माया शाल्व- दार्वा सेतकी । वडवाया वृषे ॥ इति नद्यादिः ॥ ६१ ।। १२७ प्रस्थोत्तरपदपलद्यादिकोपधादण ४|२|११०॥ पलदी परिषद् रोमक बाहीक कलकीट बहुकीट जालकीट कमलकीट कमलकीकर कर्मभिदा गौष्ठी नैकतो परिखा शूरसेन गोमती पटच्चर उदपान यकृल्लोम ॥ इति पलद्यादिः || ६२ ॥ काश्यादिभ्यष्ठञिठौ ४ | २ | ११५ ॥ काशि चेदि ( वेदि ) सांया - ति संवाह अच्युत मोदमान शकुलाद हस्तिकर्पू कुनामन् हिरण्य करण गोवासन भा - रङ्गी अरिंदम अरित्र देवदत्त दशग्राम शौवावतान युवराज उपराज देवराज मोदन सिन्धुमित्र दासमित्र सुधामित्र सोममित्र छागमित्र साधमित्र ( सघमित्र ) । आप- दादिपूर्वपदात्काळान्तात् । आपद् ऊर्ध्व तत् ॥ इति काश्यादिः || ६३ || - १२७ धूमादिभ्यश्च ४ | २ | १२७ ॥ धूम षडण्ड शशादन आर्जुनाव माह- कस्थली आनकस्थली माहिषस्थली मानस्थली अट्टस्थली मद्रकस्थळी समुद्रस्थली दा- ण्डायनस्थली राजस्थळी विदेह राजगृह सात्रासाह शष्प मित्रवर्ध ( मित्रवर्ध ) मज्जा- ली मद्रकूल आजीकूल इथहव ( इयाहाव ) व्यहव ( व्याहाव ) संस्फाय बर्बर व- ज्यं गर्त आनर्त माठर पाथेय घोष पल्ली आराज्ञी धार्तराज्ञी भावय तीर्थ । कूलात्सौ- वीरेषु । समुद्रान्नावि मनुष्ये च | कुक्षि अन्तरीप द्वीप अरुण उज्जयनी पट्टार दक्षि- णापथ साकेत ॥ इति धूमादिः ॥ ६४ ॥ १२९ कच्छादिभ्यश्च ४ | २ | ३३ ॥ कच्छ सिन्धु वर्ण गन्धार मधुमत् क- म्बोज कश्मीर साल्व कुरु अनुषण्ड द्वीप अनूप अजवाह विजापक कलूतर रङ्गकु ॥ इति कच्छादिः ॥ ६५ ॥ १२९ गहादिभ्यश्च ॥ ४ | २ | १३८ ॥ गह अन्तस्य सम विषम मध्य | मध्यं F 'चतुर्थोऽध्यायः । (१७) दिनं चरणे । उत्तम अङ्ग वङ्ग मगध पूर्वपक्ष अपरपक्ष अधमशाख उत्तमशाख एक- शाख समानशाख समानग्राम एकग्राम एकवृक्ष एकपलाश इष्वग्र इष्वनीक अव स्यन्दन कामप्रस्थ खाडायन काठेरणि लावेरणि सौमित्रि शैशिरि आसुत् दैवशमिश्रौति आहिंसि आमित्रि व्याडि वैनि आध्यश्वि आनृशंसि शौगि आनिशर्मिं भौजि बाराटकि वाल्मिकि ( बाल्मीकि ) क्षैमवृद्धि आश्वत्यि औद्गाहमानि ऐकविन्दवि दुन्ताग्र• हंस.. तत्त्वग्र ( तन्त्वग्र ) उत्तर अन्तर ( अनन्तर ) मुखपार्श्वतसोर्लोपः जनपरयोः कुक्च । देवस्य च । इति गहादिः ॥ वेणुकादिभ्यश्छण् ॥ आकृतिगणः ॥ ६६ ।। १३० संधिवेलाघृतुनक्षत्र॑भ्योऽण् ४ | ३ | १६॥ संघिवेळा संध्या यमावास्या त्रयोदशी चतुर्दशी पञ्चदशी पौर्णमासी मतिपत् । संवत्सरात्फलपर्वणोः ॥ इति संधिवेलादिः ॥ ६७ ॥ १३३ दिगादिभ्यो यत् ४ | ३ | ५४ ॥ दिशु वर्ग पूग गण पक्ष धाय्य मित्र मेघा अन्तर पथिन् रहम् अलीक उखा साक्षिन् देश आदि अन्त मुख जघन मेघ यूथ | उदकात्संज्ञायाम् । ज्ञाय (न्याय ) वंश वेश काल आकाश || इति दिगादिः ||६|| १३३ * परिमुखादिभ्यश्च * ४ | ३ | ५९ || परिमुख परिहनु पर्योष्ठ पर्युलूखल परिसीर उपसीर उपस्थूण उपकलाप अनुपथ अनुपद अनुगङ्ग अनुतिल अनुसीत अनुसाय अनुसीर अनुभाष अनुयव अनुयूप अनुवंश प्रतिशाख ॥ इति परिमु- खादिः ॥ ६९ ॥ १३३* अध्यात्मादिभ्यश्च * ४ | ३ | ६० अध्यात्म अधिदेव अधिभूत इह- लोक परलोक || इत्यध्यात्मादिः आकृ णः ॥ ७० ॥ . १३४ अशृगयनादिभ्यः ४ | ३ |७३|| ऋगयन पदव्याख्यान छन्दोमान छन्दो- भाषा छन्दोविचिति न्याय पुनरुक्त निरुक्त व्याकरण निगम वास्तुविद्या क्षत्रविद्या अगविद्या विद्या उत्पात उत्पाद उद्याव संवत्सर मुहूर्त उपनिषद् निमित्त शिक्षा भि- क्षा ॥ इति ऋगयनादिः ॥ ७१ ॥ १३५ शुण्डिकादिभ्योऽण् ४ | ३ | ७६ ॥ शुण्डिक कूकण कृपण स्थण्डिल उदपान उपळ तीर्थ भूमि तृण पर्ण ॥ इति शुण्डिकादिः ॥ ७२ ॥ ? १३५ शण्डिकादिभ्यो व्यः ४ | ३ | ९२ ॥ शण्डिक सर्वसेन सर्वकेश शक शट रक शङ्ख बोध ॥ इति शण्डिकादिः ॥ ७३ ॥ १३६ सिन्धुतक्षैशिलादिभ्योऽणञौ ॥ ४ | ३ | ९३ ॥ १ सिन्धु वर्णु मधुमत् कम्बोज साल्व कश्मीर गन्धार किष्किन्धा उरसा दरद (दरदू ) गन्दिका ॥ इति सिन्ध्वादिः ॥ ७४ ॥ ३ (१८) गणपाठः | २ तक्षशिला वत्सोद्धरण कैमेंदुर ग्रामणी छगल क्रोष्टुकर्ण सिंहकर्णचित निर काण्डधार पर्वत अवसान वर्वर कंस || इति तक्षशिलादिः ।। ७५ ।। १३७ शौनकादिभ्यश्छन्दसि ४ |३|१०६ ॥ शौनक वाज॑सनेय शार्ङ्गरव शापेय शाप्पेय खाडायन स्तम्भस्कन्ध देवदर्शन रज्जुभार रज्जुकण्ठ कटशाट कषाय तल दण्ड पुरुषांसक अश्वपेन ॥ इति शौनकादिः ॥ ७६ ॥ १३७ कुलालादिभ्यो वुञ् ४. | ३ |११८ ॥ कुलाल वरुड चण्डाल निषाद कर्मार सेना सिरिन्ध्र ( सिरिध ) सैरिन्ध्र देवराज पर्षत् ( परिषद् ) वधू मधु रुरु रुद्र अनडुह ब्रह्मन् कुम्भकार श्वपाक ॥ इति कुलालादिः ॥ ७७ ॥ १३८ रैवतिकादिभ्यश्छः ४ | ३ | १३१॥ रैवतिक स्वापिशि क्षैमवृद्धि गौरग्रीव ( गौरग्रीवि ) औदमेधि औदवापि वैजवापि ॥ इति रैवतिकादिः ॥ ७८ ॥ १३८ बिल्वादिभ्योऽण् ४ | ३ |१३६|| बिल्व वीहि काण्ड मुद्ग मसूर गोधूम इक्षु बेणु गवेधुका कर्पासी पाटली कर्कन्धु कुटीर ॥ इति बिल्वादिः ॥ ७९ ॥ १३८ पलाशादिभ्यो वा४ | ३ | १४१॥ पलाश खदिर शिंशपा स्पन्दन पूलाक करीर शिरीष यवास विकङ्कत || इति पलाशादिः ।। ८० ।। १३९ नित्यं वृद्धशरादिभ्यः ४ | ३ |१४४|| शरदर्भ मृदू ( मृQ ) कुटी तृण सोम वल्वज ॥ इति शरादिः ॥ ८१ ॥ १३९ तालादिभ्योऽण् ४ | ३|१५२ || तालानुपि । वार्हिण इन्द्रालिश इन्द्रादृश इन्द्रायुध चय श्यामाक पीयूक्षा || इति तालादिः ॥ ८२ ॥ १३९ प्राणिरजतादिभ्योऽञ् ४ | ३ | १५४ ॥रजत सीस लोह उदुम्बर नीप दारु रोहतक विभीतक पीतदारु तीवदारु त्रिकण्टक कण्टकार || इति रजतादिः॥ ८३ १३९ प्लक्षादिभ्योऽण् ४ | ३ | १६४||प्लक्ष न्यग्रोध अश्वत्थ इङ्गुदी शिनु रुरु . कक्षतु बृहती ॥ इति प्लक्षादिः ॥ ८४ ॥ १४० हरीतक्यादिभ्यश्च ४ | ३ | १६७ ॥ हरीतकी कोशातकी नखरञ्जनी शष्कण्डी दाडी दोडी श्वेतपाकी अर्जुनपाकी द्राक्षा काला ध्वाक्षा गभीका कण्टकारिक। पिप्पली चिम्पा ( चिश्चा ) शेफालिका || इति हरीतक्यादिः ॥ ८५ ।। १४० माशब्दादिभ्य उपसंख्यानम् ४ । ४ । १ ॥ माशब्दः नित्यशब्दः |कार्यशब्दः ॥ इति माशब्दादिः ॥ ८६ ॥ १४०* आहौ प्रभूतादिभ्यः * ४ १४ । १ ॥ प्रभूत पर्याप्त || इति प्रभू- तादिः ॥ ८७ ।। १४० * पृच्छतौ सुनातादिभ्यः ऋ४|४|१॥ सुस्नात सुखरात्रि सुखशयन ॥ इति सुनातादिः ॥ ८८ ।। चतुर्थोऽध्यायः । ( १९ ) १४० * गच्छतौ परदारादिभ्यः ४ | ४ | १ || परदार गुरुतल्प || इति परदारादिः ॥ ८९ ॥ १४१ पर्पादिभ्यः ष्ठन् ४ । ४ । १० ॥ पर्प अश्व अश्वत्थ रथ जाल न्यास व्याल | पादः पञ्च ॥ इति पर्पादिः ।। ९० ।। १४१ वेतनादिभ्यो जीवति ४ | ४ | १२ ॥ वेतन वाहन अर्धवाह धनुर्दण्ड जावेश उपवेश प्रेषण उपाबस्ति सुख शय्या शक्ति उपनिषद् उपदेश स्फिज् ( स्फिज ) पाद उपस्थ उपस्थान उपहस्त || इति वेतनादिः ॥ ९१ ॥ १४१ हरत्युत्संगादिभ्यः ४ | ४ | १५ ॥ उत्संग उडुप उत्पुत उत्पन्न उत्पुट पिटक पिटाक || इत्युत्संगादिः ॥ ९२ || भस्खा भरट भरण शीर्षभार शीर्षेभार १४१ भस्वादिभ्यष्ठन् ४ | ४ | १६ ॥ अंसभार असेभार ॥ इति भादिः ॥ ९३ ।। निर्वृत्तेऽक्षयूनादिभ्यः ४ । ४ । १९ ।। अक्षद्यूत [ जानूपहृत ] जङ्घामहत जङ्घामहत पादस्वेदन कण्टकमर्दन गतानुगत गतागत यातोपयात अनुगत ॥ इत्यक्ष- द्यूतादिः ॥ ९४ ॥ १४३ अण्महिण्यादिभ्यः ४ | ४ | ४८ ॥ महिषी प्रजापति प्रजावती मलेपिका विलेपिका अनुलेपिका पुरोहित मणिपाली अनुवारक [ अनुचारक ] होतृ यजमान ॥ इति महिण्यादिः ॥ ९५ ॥ १४३ किसरादिभ्यष्ठत् ४ | ४ | ५३ ॥ किसर नरद नलद स्थागल तगर गुग्गुलु उशीर हरिद्रा हरिनु पर्गों (पर्णी ) इति किसरादिः ॥ ९६ ॥ १४३ छत्रादिभ्यो णः४ | ४|६२ || छत्र शिक्षा मरोह स्था बुभुक्षा चुरा तितिक्षा उपस्थान कृषि कर्मन् विश्वधा तपम् सत्य अनृत विशिखा विशिका भक्षा उदस्थान पुरोडा विक्षा चुक्षा मन्द्र ॥ इति छत्रादिः ॥ ९७ ।। १४५ प्रतिजनादिभ्यः खञ् ४ । ४ । ९९ ॥ मतिजन इदंयुग संयुग समयुग परयुग परकुल परस्यकुल अमुण्यकुल सर्वजन विश्वजन महाजन पञ्चजन ॥ इति प्र तिजनादिः ॥ १८ ॥ १४५ कथादिभ्यष्टक ४ | ४ | १०२ || कथा विकथा विश्वकथा संकथा वितण्डा कुष्टविद् ( कुष्ठविद् ) जनवाद जनेवाद जनोवाद वृत्ति संग्रह गुण गण आयुर्वेद इति कथादिः ।। ९९ ।। १४५ गुडादिभ्यष्ठञ् ४ | ४ | १०३ || गुड कुल्माष सक्तु अपूप मांसौदन इक्षु वेणु संग्राम संघात संक्राम संवाय प्रवास निवास उपवास ॥ इति गुडादिः ॥१००॥ ( २० ) गणपाठः । पञ्चमोऽध्यायः । १४६ उगवादिभ्यो यत् ५ | १ | २ | गो हविस अक्षर विष बर्हिस् अष्टका स्खदा युग मेधा स्नुच् | नाभि नभं च । शुनः संप्रसारणं वा च दीर्घत्वं तत्संनियोगेन चान्तो- दात्तत्वम् । ऊधसोऽनङ् च । कूप खढ़ दर खर असुर अध्वन् ( अध्वन ) क्षर वेद बीज दीस ( दीप्त ) इति गवादिः ।। १ ।। १४६ विभाषा हविरपूपादिभ्य: ५|१|४|| अपूप तण्डुल अभ्युष ( अभ्यूष ) अभ्योष अवोष अभ्येष पृथुक ओदन सूप पूप किण्व प्रदीप मुसल कटक कर्णबेष्टक इर्गल अर्गल । अन्नविकारेभ्यश्च | यूप स्थूणा दीप अश्व पत्र ॥ इत्यपूपादिः ॥ २ ॥ १४७ असमासे निष्कादिभ्यः ५ | १ | २० || निष्क पण पाद माष वाहा द्रोण षष्टि | इति निष्कादिः ॥ ३ ॥ . १४९ गोठ्यचोऽसंख्यापरिमाणाश्वार्यत् ५ | १ | ३९ ॥ अश्व अदमन् गण ऊर्णा ( उर्म ) उमा भङ्गा क्षण (गङ्गा ) वर्षा वसु ॥ इत्यश्वादिः ॥ ४ ॥ १५० तद्धरति वहत्यावहति भाराद्वंशादिभ्यः ५ | १|५०|| वंश कुटज बल्वज मूल स्थूणा स्थूण अक्ष अश्मन् अव इलक्ष्ण इक्षु खड्डा ॥ इति वंशादिः ||५|| १५१ छेदादिभ्यो नित्यम् ५ | १ | ६४ || छेद भेद द्रोहदोहनति ( नर्त ) कर्ष तीर्थ संप्रयोग विप्रयोग प्रयोग विप्रकर्ष प्रेषण संपन्न विमश्न विकर्ष प्रकर्ष । विराग विरङ्गं च ॥ इति छेदादिः ॥ ६ ॥ १५१ दण्डादिभ्योयत् ५ | १ | ६६ ॥ दण्ड मुसल मधुपर्क कशा अर्थ मेव मेधा सुवर्ण उदक वध युग गुहा भाग इभ भङ्ग ॥ इति दण्डादिः ॥ ७ ॥ १५३ * महानाम्म्यादिभ्यः षष्ट्यन्तेभ्य उपसंख्यानम् ५ । १ । ९४॥ महानानी आदित्यव्रत गोदान ॥ इति महानाम्न्यादिः ॥ ८ ॥ १५३ * अवान्तरदीक्षादिभ्यो डिनिर्वक्तव्यः * ५ | १ | ९४ || अवान्तर दीक्षा तिलव्रत देवव्रत ॥ इत्यवान्तरदीक्षादिः ॥ ९ ॥ १५३ व्युष्टादिभ्योऽण् ५ | १ | ९७ ॥ व्युष्ट नित्य निष्क्रमण प्रवेशन उपसंक्रमण तीर्थ आस्तरण सयाम संघात अग्निपद पीलुमूल (पीलु मूल ) प्रवास उपवास ॥ इति व्युष्टादिः ॥ १० ॥ १५३ तस्मै प्रभवति संतापादिभ्यः ५ | १ | १०१ ।। संताप संनाह संग्राम संयोग संपराय संवेशन संपेष निष्पेष सर्ग निसर्ग विसर्ग उपसर्ग प्रवास उपवास संवात संवेष संवास संमोदन सक्तु । मांसौदनाद्विगृहीतादपि ॥ इति संतापादिः ॥ ११ ॥ १५३ * तदप्रकरणे उपवस्त्रादिग्य उपसंख्यानम् * ५।१।१०५।। उपवत्र माशिव चूडा श्रद्धा ॥ इत्युपवस्त्रादिः ॥ १२ ॥ . पञ्चमोऽध्यायः । १५४ अनुप्रवचनादिभ्यश्छः ५ | १ | १११|| अनुप्रवचन उत्थापन उपस्थापन संवेशन मवेशन अनुप्रवेशन अनुवासन अनुवचन अनुवाचन अन्वारोहण प्रारम्भण आरम्भण आरोहण ॥ इत्यनुप्रवचनादिः ॥ १३ ॥ १५४ * स्वर्गादिभ्यो यद्वक्तव्यः* ५ | १ | १११ ॥ स्वर्ग यशस् आयुस् काम धन ॥ इति स्वर्गादिः ॥ १४ ॥ १५४ * पुण्याहवाचनादिभ्यो लुग्वक्तव्यः * ५ | १|१११||पुण्याहवाचन स्वस्तिवाचन शान्तिवाचन ॥ इति पुण्याहवाचनादिः ॥ १५ ॥ १५५ पृथ्वादिभ्य इमनिज्वा | ५ | १|११२ ॥ पृथु मृदु महत् पटु तनु लघु बहु साधु आशु उरु गुरु बहुल खण्ड दण्ड चण्ड अकिंचन बाल होड पाक वत्स मन्द स्वादु हूस्व दीर्घ मिथ वृष ऋजु क्षित्र क्षुद्र अणु ॥ इति पृथ्वादिः ॥ १६ ॥ १५५ वर्णदृढादिभ्यः ष्यञ्च ५ | १ | २२३ ||दृढ वृढ परिवृढ मृढ कृश बक शुक्र चुक आम्र कष्ट लवण ताम्र शीत उष्ण जड बधिर पण्डित मधुर मूर्ख मूक स्थिर । वेर्यातळातमतिर्मनःशारदानाम् । समो मतितमनसोः । जवन ॥ इति दृढादिः ॥ १७॥ १५५ गुणवचनब्राह्मणादिभ्यः कर्मणि च ५। १ | १२४ ॥ ब्राह्मण वाढव भाणव । अर्हतो नुम्च । चोर धूर्त आराधय विराधय अपराधय उपराधय एकभाव द्विभाव त्रिभाव अन्यभाव अक्षेत्रज्ञ संवादिन् संवेशिन् संभाषिन् बहुभाषिन् शीर्षघा- तिन् विघातिन् समस्य विषमस्थ परमस्थ मध्यमस्थ अनीश्वर कुशल चपल निपुण पिशुन कुतूहल क्षेत्रज्ञ निश्श्र वालिश अलस दुःपुरुष कापुरुष राजन् गणपति अधिपति गडुल दायाद विशस्ति विषम विपात निपात । सर्ववेदादिभ्यः स्वार्थे । चतुर्वेदस्यो- भयपदवृद्धिश्च । शौटीर ॥ आकृतिगणोऽयम् ॥ इति ब्राह्मणादिः ॥ १८ ॥ १५५* चतुर्वेदादिभ्य उभयपदवृद्धिश्च ५ | १ | १२४ || चतुर्वेद चतु- वर्ण चतुराश्रम सर्वविद्य त्रिलोक त्रिस्वर षड्गुण सेना अनन्तर संनिधि समीप उपमा सुख तदर्थ इतिह मणिक ॥ इति चतुर्वेदादिः ॥ १९ ॥ १५६ पत्यन्तपुरोहितादिभ्यो यक् ५ | १ | १२८ ॥ पुरोहित । राजासे । ग्रामिक पिण्डिक सुहित बालमन्द ( बाल मन्द ) खण्डिक दण्डिक बर्मिक कर्मिक धर्मिक शीलिक सूतिक मूलिक तिलक अञ्जलिक ( अन्तलिक ) रूपिक ऋषिक पुत्रिक अविक छत्रिक पर्षिक पथिक चर्मिक प्रतिक सारथि आस्तिक सूचिक संरक्ष सूचक (संरक्षसूचक) नास्तिक अजानिक शाकर नागर चूडिक ॥ इति पुरोहितादिः ॥ २० ॥ १५६ प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ् ५ | १ | १२९ ॥ उद्गातृ उन्नेतृ प्रतिहर्तृ प्रशास्तृ होतृ पोट हर्ट रथगणक पत्तिगणक सुष्टु दुष्टु अध्वर्यु वधू | सुभग मन्त्र ॥ इत्युद्गात्रादिः ॥ २१ ॥ ( २२ ) गणपाठः । १५६ हायनान्तयुवादिभ्योऽण् ५ | १|१३०|| युवन् स्थविर होतृ यजमान | पुरुषासे । भ्रातृ कुतुक श्रमण ( श्रवण ) कटुक कमण्डलु कुस्खी सुखी दुःखी मुहृदय दुर्हदय सुहृद दुर्हदू सुभ्रातृ दुर्भातृ वृषल परिव्राजक सब्रह्मचारिन् अनृशंस । हृदयासे कुशल चपल निपुण पिशुन कुतूहल क्षेत्रज्ञ | श्रोत्रियस्य यलोपश्च|| इति युवादिः ||२२|| १५६ द्वन्द्वमनोज्ञादिभ्यश्च ५ | १ | १३३ || मनोज्ञ प्रियरूप अभिरूप कल्याण मेधाविन् आढ्य कुलपुत्र छान्दस छात्र श्रोत्रिय चोर धूर्त विश्वदेव युवन् कुपुत्र ग्रामपुत्र ग्राम कुलाल ग्रामड ( ग्रामपण्ड ) ग्रामकुमार सुकुमार बहुल आश्वपुत्र अमुष्यपुत्र आमुष्यकुल सारपत्र शतपुत्र ॥ इति मनोज्ञादिः ॥ २३ ॥ १५८ तस्य पाकमूले पील्वादिर्केर्णादिभ्यः कुणब्जाहचौ| २ | २४|| १ पीलु कर्कन्धू ( कर्कन्धु ) शमी करीर वल ( कुवल ) बदर अश्वत्थ खदिर || इति पील्वादिः ॥ २४ ॥ २ कर्ण अक्षि नख मुख केश पाद गुल्फ भ्रू शृङ्ग दन्त ओष्ठ पृष्ठ ॥ इति कर्णादिः२५ || १५९ तदस्य संजातं तारकादिभ्य इतच् ५ |२|३६ || तारका पुष्प कर्णक मञ्जरी ऋजीष क्षण सूच सूत्र निष्क्रमण पुरीप उच्चार प्रचार विचार कुडूमल कण्टक मुसल मुकुल कुसुम कुतूहल स्तवक ( स्तवक ) किसलय पल्लव खण्डवेग निद्रा मुद्रा बुभुक्षा घेनुष्या पिपासा श्रद्धा अभ्र पुलक अङ्गारक वर्णक द्रोह दोह सुख दुःख उत्कण्ठा भर व्याधि वर्मन् व्रण गौरव शास्त्र तरङ्ग तिलक चन्द्रक अन्धकार गर्व कुमुर ( मुकुर ) हर्ष उत्कर्ष रण कुवलय गर्ध क्षुधू सीमन्त ज्वर गर रोग रोमाञ्च पण्डा कोरक कल्लोल स्थपुट फल कञ्चुक शृङ्गार अकुर शैवल बकुल श्वभ्र अराल कलङ्क कर्दम कन्दल मूर्च्छा अङ्गार हस्तक प्रतिविम्व विघ्नतन्त्र प्रत्यय दीक्षा गर्ज | गर्भादमाणिनि ॥ इति तारकादिः आकृतिगणः ॥ २६ ॥ कज्जल 4 १६० विमुक्तादिभ्योऽण् ५ | २|६१ ॥ विमुक्त देवासुर रक्षोसुर उपसद सुवर्ण परिसारक सदसत् वसु मरुत् पत्नीवत् वसुमत् महीयत्त्व सत्त्वत् बर्हवद् दशार्ण दशा वयस् हविर्धान पतत्रिन् महिनी अस्यहत्य सोमापूषन् इडा अनाविष्णू उर्वशी वृत्रहन् || इति विमुक्तादिः ॥ २७ ॥ १६१गोषदादिभ्योवुन्५|२|६२ ॥ गोषद इषेत्वा मातरिश्वन् देवस्यत्वा देवीरापः कृष्णोस्याखरेष्ठः देवींधिया ( देवींधियम् ) रक्षोहण युञ्जन अञ्ञ्जन मभूत प्रतूर्त कृशानु ( कृशाकु ) ॥ इति गोषदादिः ॥ २८ ॥ १६१आकर्षादिभ्यः कन् ५। २ |६४॥आकर्षं ( आकष ) त्सरु पिशाच पिचण्ड अशनि अश्मन् निचय जय चय विजय आचय नय पाद दीप हृद हाद ह्लाद गद्गद शकुनि ॥ इत्याकर्षादिः ॥ २९ ॥ . > पञ्चमोऽध्यायः । ( २३ ) १६२ इष्टादिभ्यश्च || ५ | २ | ८८ ॥ इष्ट पूर्त उपासादित निगदित परिगदित परिवादित निकथित निषादित निपठित संकलित परिकलित संरक्षित परिरक्षित अर्चित गणित अवकीर्ण आयुक्त गृहीत आम्नात श्रुत अधीत अवधान आसेवित अवधारित अवकल्पित निराकृत उपकृत उपाकृत अनुयुक्त अनुगणित अनुपठित व्याकुलित ॥ इतीष्टादिः ॥ ३० ॥ १६२ रसादिभ्यश्च ॥ ५ ॥ २ | ९५ ॥ रस रूप वर्ण गन्ध स्पर्श शब्द स्नेह भाव । गुणात् एकाचः ॥ इति रसादिः ॥ ३१ ॥ १६३ सिध्मादिभ्यश्च ।५।२ | ९७ ॥ सिध्म गडु मणि नाभि बीज वीणा कृष्ण निष्पाव पांसु पार्श्व पर्जू हनु सक्तु मास ( मांस) । पाणिघमन्योर्दीर्घश्च । वातदन्तबल- ललाटानामूङ् च । जटाघटाकटाकाळा: क्षेपे । पर्ण उदक प्रज्ञा सक्थि कर्ण स्नेह शीत श्याम पिङ्ग पित्त पुष्क पृथु मृदु मञ्जु मण्ड पत्र चटु कपि गण्डु ग्रन्थि श्री कुश धार वर्ष्मन् पक्ष्मन् श्लेष्मन् पेश निष्पाद कुण्ड | क्षुद्रजन्तूपतापयोश्च ॥ इति सिध्मादिः॥३२॥ १६३ लोमांदिपामोदिपिच्छादिभ्यः शनेलचः ५। २ | १०० ।। १ लोमन् रोमन् बभ्रु हरि गिरि कर्क कपि मुनि तरु || इति लोमादिः ॥ ३३ ॥ १ पामन् वामन् वेमन् हेमन् श्लेष्मन् कडु ( क ) वलि सामन् ऊष्मन् कृमि । अ- ङ्गात्कल्याणे । शाकीपलालीदद्रूणां ह्रस्वत्वं च । विष्वगित्युत्तरपदलोपश्चाकृतसंधेः । लक्ष्म्या अञ्च ॥ इति पामादिः ॥ ३४ ॥ ३ पिच्छा उरस् धुवक ध्रुवक । जटाघटाकालाः क्षेपे । वर्ण उदक पङ्क मज्ञा || इति पिच्छांदिः ॥ ३५ ॥ १६४ * ज्योत्स्नादिभ्य उपसंख्यानम् ५ | २ | १०३ || न्योत्स्ना तमिस्रा कुण्डल कुतप विसर्प विपादिका ॥ इति ज्योत्स्नादिः ॥ ३६ ।। १६५ व्रीह्यादिभ्यश्च ५ | २ | ११६ || ब्रीहि माया शाला शिखा माला मेखला केका अष्टका पताका चर्मन् कर्मन् वर्मन् दंष्ट्रा संज्ञा बडवा कुमारी नौ वीणा बलाका यवखदनौ कुमारी । शीर्षान्नञः ॥ इति व्रीह्यादिः ॥ ३७॥ १६५ तुन्दादिभ्य इलच्च ५ | २ | ११७ || तुन्द उदर पिचण्ड यव व्रीहि । स्वाङ्गाद्विवृद्धौ ॥ इति तुन्दादिः ॥ ३८ ॥ १६६ अर्शआदिभ्योऽच् ५ | २ | १२७|| अर्शसु उरस् तुन्द चतुर पलित जटा घटा घाटा अभ्र अष कर्दम अम्ल लवण | स्वाङ्गाद्धीनात् । वर्णात् । इत्यर्शआदिः ॥ आकृतिगणः ॥ ३९ ॥ १६६ सुखादिभ्यंश्च ५ | २ | १३१ ॥ सुख दुःख तृप्त कृच्छ्र अत्र ( आश्र ) आस्त्र अलीक कठण सोढ प्रतीप शील हल | माला क्षेपे । कृपण प्रणाय ( प्रणय ) दल कक्ष इति सुखादिः ॥ ४० ॥ (२४) गंणपाठः । १६६ पुष्करादिभ्यो देशे | ५ | २ | १३५ ॥ पुष्कर पद्म उत्पल तमाल कुमुद नड कपित्थ बिस मृणाल कर्दम शालूक विगर्ह करीप शिरीष यवास प्रवाह हिरण्य कैरव कल्लोल तट तरङ्ग पङ्कज सरोज राजीव नालीक सरोरुह पुटक अरविन्द अम्भोज अ- ब्ज कमल पयस् ॥ इति पुष्करादिः ॥ ४१ ॥ १६६ बलादिभ्यो मनुबन्यतरस्याम् ५ | २ | १३६ || वल उत्साह उद्भास उदास उद्दास शिखा कुल चूडा सुल कूल आयाम व्यायाम उपयाम आरोह अवरोह परिणाह युद्ध ॥ इति बलादिः ॥ ४२ ॥ १६७ * हशिग्रहणाद्भवदादियोग एव ५ | ३ | १४ || भवान् दीर्घायुः देवानांमिय आयुष्मान् ॥ इति भवदादिः || ४३ || १७३ देवपथादिभ्यश्च ५ | ३ | १००॥ देवपथ हंसपथ वारिपथ रथपथ स्थळपथ करिपथ अजपथ राजपथ शतपथ शङ्कुपथ सिन्धुपथ सिद्धगति उष्ट्रग्रीव वामरन्जु हस्त इन्द दण्ड पुष्प मत्स्य || इति देवपथादिः || आकृतिगणः ॥ ४४ ॥ १७३ शाखादिभ्यो यः ५ | ३ | १०३ ॥ शाखा मुख जघन शृङ्ग मेष अभ्र चरण स्कन्ध स्कद ( स्कन्द ) उरसू शिरस, अग्र शाण ॥ इति शाखादिः ॥ ४५ ॥ १७३ शर्करादिभ्योऽण्५|२|१०७|| शर्करा कपालिका कपिष्ठिका (कनिष्ठिका) पुण्डरीक शतपत्र गोलोमन् लोमन गोपुच्छ नराची नकुल सिकता ॥ इति शर्करादिः ॥ ४६ ॥ १७३ अङ्गुल्यादिभ्यष्ठक ५ | ३ |१०८॥ अगुली भरुज बभ्रु वल्गु मण्डर मण्डल शकुली हरि कपि मुनि रुह खल उदश्विद् गोणी उरस् कुलिश || इत्यङ्गु- ल्यादिः ॥ ४७ ॥ १७४ दामन्यादित्रिगर्तषष्ठाच्छः ५ | ३ | ११६ ॥ दामनि औलपि बैजवापि औदकि औदकि अच्युतन्ति ( आच्युतन्ति ) अच्युतदन्ति (आच्युतदन्ति ) शाकुन्तकि आकिदन्ति औडवि काकदन्तकि शात्रुतपि सर्वासेनि विन्दु वैन्दवि तुलभ मौञ्जायन काकन्दि सावित्रीपुत्र || इति दामन्यादिः ॥ ४८ ॥ १७४ परैर्वादियौधेयौदिभ्योऽणञौ ५ | ३ | ११७ ॥ १ पर्शु असुर रक्षस् वाक वयस् वसु मरुत् सत्त्वत् दशार्ह पिशाच अशनि कर्षापण इति पर्वादिः ॥ ४९ ॥ २ यौधेय कौशय शौकेय शौभ्रेय धार्तेय घार्तेय ज्यावाणेय त्रिगर्त भरत उशीनर || इति यौधेयादिः ॥ ५० ॥ - १७४ स्थूलांदिभ्यः प्रकार वचने कन् ५ | ४ | ३ || स्थूल अनु अणु माषेषु ( भाष इषु ) कृष्ण तिलेषु । यव व्रीहिषु । इक्षु तिल । पाद्यकालावदातसुरायाम् । गोमुत्र ● पञ्चमोऽध्यायः । ( २५ ) आच्छादने । सुरा अहौ जीर्णशालिषु । पत्रमूल समस्तो व्यस्तश्च । कुमारीपुत्र कुमा- रीश्वशुरमणि ॥ इति स्थूलादिः ॥ ५१ ॥ १७६ यावादिभ्यः कन् ५ ॥ ४॥ २९ ॥ याव मणि अस्थि तालु जानु सान्द्र पीत स्तम्ब | ऋतावुष्णशीते । पशौ लूनविपाते । अणु निपुणे | पुत्र कृत्रिमे | स्नात वेदसमा- सौ | शून्य रिक्ते | दान कुत्सिते | तनु सूत्रे ईयसश्च । ज्ञात अज्ञात । कुमारीकीडनका- नि च ( कुमारक्रीडनकानि च ) ॥ इति यावादिः ॥ ५२ ॥ १७६ विनयादिभ्यष्ठक् ५ | ४ | ३४ ॥ विनय समय | उपायोहूस्वत्वं च । संपति संगति कथंचित् अकस्मात् समाचार उपचार समाय । ( समयाचार ) व्यवहार संप्रदान समुत्कर्ष समूह विशेष अत्यय || इति विनयादिः ॥ ५३ ॥ १७७ प्रज्ञादिभ्यश्च ५ | ४ | ३८ ॥ मज्ञ वणिज् उशिज् उणिज् प्रत्यक्ष विद्वस् वेदन् षोडन् विद्या मनस् । श्रोत्र शरीरे | जुह्वत् | कृष्ण मृगे | चिकीर्षत् । चोर शत्रु योध चक्षुम् वसु एनस् मरुत् क्रुञ्च सत्वत् दशार्ह वयस् व्याकृत असुर रक्षस् पिशाच अशनि कर्षापण देवता बन्धु ॥ इति प्रज्ञादिः ॥ ५४॥ १७७ आद्यादिभ्य उपसंख्यानम् * ५ । ४ । ४४॥ आदि मध्य अन्त पृष्ठ पार्श्व ॥ इत्याद्यादिः आकृतिगणः ॥ ५५ ॥ ६८ अव्ययीभावे शरत्प्रभृतिभ्यः ५ | ४|१०७ || शरद् विपाश् अनम् मनस् उपानहू अनहुहू दिव् हिमवत् हिरुक् बिदू सद् दिशू दृश् विश् चतुर् त्यद् तद् यद् कियत् । जराया जरश्च । प्रतिपरसमनुभ्योऽक्ष्णः | पथिन् ॥ इति शरदादिः ५६ || ८७ द्विदण्डयादिभ्यश्च ५६|४|१२८|| द्विदण्डि द्विमुसलि उभाञ्जलि उभयाञ्जलि उभादन्ति उभयादन्ति उभाहस्ति उभयाहस्ति उभाकर्णि उभयाकर्णि उभापाणि उभयापाणि उभाबाहु उभयाबाहु एकपदि मोष्ठपदि आच्यपदि ( आठ्यपदि ) सपदि निकुच्यकर्णि संहतपुच्छि अन्तेवासि ॥ इति द्विदण्ड्यादिः ||५७॥ ८७ पादस्य लोपोऽहस्त्यादिभ्यः ५ | ४|१३८ || हस्तिन् कुद्दाल अश्व कशिक कुरुत कटोल कटोलक गण्डोल गण्डोलक कण्डोल कण्डोलक अज कपोत जाल गण्ड महेला दासी गणिका कुसूल ॥ इति हस्त्यादिः ॥ ५८ ॥ ८७ कुम्भपदीषु च ५ | ४|१३९॥ कुम्भपदी एकपदी जालपद शूलपदी मुनिपदी गुणपदी शतपदी सूत्रपदी गोधापदी कलशीपदी विपदी तृणपदी द्विपदी त्रिपदी षट्पदी दासीपदी शितिपदी विष्णुपदी सुपदी निष्पदी आईपदी कुणिपदी कृष्णपदी शुचिपढ़ी द्रोणीपदी (द्रोणपदी) द्रुपदी सूकरपदी शकृत्पदी अष्टापदी स्थूणापढ़ी अपदी सूचीपदी || इति कुम्भपद्यादिः ॥ ५९ ॥ ८८ उरःमभृतिभ्यः कप्५|४|१५१॥ उरस् सर्पिस् उपानहू पुमान् अनड्वान् पयः नौः लक्ष्मीः दृषि मधु शाली शालिः | अर्थान्नञः || इत्युरः प्रभृतयः ||६०॥ ४ (२६ ) गणपाठः । षष्ठोऽध्यायः । ७ * शकन्ध्वादिषु पररूपं वाच्यम् * ६ | १ | ९४ ॥ शकन्धुः कर्कन्धुः कुलटा । सीमन्तः केशवेशे । हलीषा मनीषा लाङ्गलीषा पतञ्जलिः सारङ्गः पशुपक्षिणोः॥ इति शकन्ध्वादिः ॥ १ ॥ १०४ पारस्करप्रभृतीनि च संज्ञायाम् | ६ | १ | १५७ ॥ पारस्करो देशः । कारस्करो वृक्षः । रथस्था नदी । किष्कुः प्रमाणम् । किष्किंधा गुहा । तद्बृहतोः करप- त्योश्चोरदेवतयोः सुट् तोपश्च । मात्तुम्पतौ गवि कर्तरि ॥ इति पारस्करादिः ॥ २ ॥ १८६ उच्छादीनां च | ६ | १ | १६० ॥ उञ्छ म्लेच्छ नञ्ज नल्प ( जल्प ) जप वध | युग काळविशेषे रथाद्युपकरणे च । गरो दृष्ये । वेदवेगवेष्टबन्धाः करणे । स्तुथुद्रुवश्छन्दसि । वर्तनि स्तोत्रे | श्व दरः । साम्वतापौ भावगर्हायाम् | उत्तमशश्वत्तमौ सर्वत्र । भक्षमन्थभोगमन्थाः ॥ इत्युञ्छादिः ॥ ३ ॥ १८७ वृषादीनां च ६ | १ | २०३ ॥ वृषः जनः ज्वरः ग्रहः हयः गयः नयः तायः तयः चयः अमः वेदः सूद: अंशः गुहा | शमरणौ संज्ञायाम् | संमतौ भावकर्मणोः। मन्त्रः शान्तिः कामः यामः आरा धारा कारा वहः कल्पः पादः ॥ इति वृषादिः ॥ आकृतिगणः ॥ अविहितलक्षणमायुदात्तत्वं वृषादिषु ज्ञेयम् ॥ ४ ॥ १९५ विस्पष्टादीनि गुणवचनेषु | ६ | २ | २४ ॥विस्पष्ट विचित्र विचित्त व्यक्त संपन्न पटु पण्डित कुशल चपल निपुण ॥ इति विस्पष्टादिः ॥ ५ ॥ १९६ कार्तकोजपादयश्च ६ । २ । ३७ ॥ कार्तकौनपौ सावर्णिमाण्डकेयौ ( सावर्णिमाण्डुकेयौ ) अवन्त्यश्मकाः पैलश्यापर्णेयाः कपिश्यापर्णेयाः शैतिकाङ्क्षपा- वालेयाः कटुकबाधूलेयाः शाकलशुनका: शाकलशणकाः शणकबाभ्रवाः आर्चाभिमौ- द्गलाः कुन्तिसुराष्ट्राः चिन्तिसुराष्ट्राः तण्डवतण्डाः अविमत्तकामविद्धाः वाभ्रुवशालङ्का- यनाः बाभ्रवदानच्युताः कठकालापा: कठकौथुमा: कौथुमलोकाक्षाः स्त्रीकुमारम् मौदपै - प्पलादा: वत्सनरन्तः सौश्रुतपार्थिवाः जरामृत्यू यान्यानुवाक्ये ॥ इति कार्तकौज- पादिः ॥ ६ ॥ १९७ कुरुगार्हपतरिक्तगुर्वसूत जरत्यश्लीलहरूपा पारेवडवा तैतिल- कडू: पण्यकम्बलो दासीभाराणां च ६ | २ | ४२॥ दासीभारः देवहूतिः देव- भीतिः देवलाति: वसुनीतिः ( वसूनितिः ) ओषधि: चन्द्रमाः ॥ इति दासीभारादिः आकृतिगणः ॥ ७ ॥ २०० युक्तारोह्यादयश्च ६ । २ । ८१ ॥ युक्तारोही आगतरोही आगतयोधी आगतवञ्ची आगतनन्दी आगतमहारी आगतममत्स्यः क्षीरहोता भगिनीभर्ता ग्रामगोधुक् षष्ठोऽध्यायः । (२७). अवत्रिरात्रः गर्गत्रिरात्रः व्युष्टित्रिरात्रः गणपादः एकशितिपाद् । पात्रेसमितादयश्च ॥ 'इति युक्तारोह्यादिः ॥ आकृतिगणः ॥ ८ ॥ २०० घोषादिषु च ६ | २ | ८५ ।। घोष घट (कट ) वल्लभ हूद बदरी पिङ्गल ( पिगली ) पिशङ्ग माला रक्षा शाला ( वृटू ) कूट कूट शाल्मली अश्वत्थ तृण शिल्पी मुनि मेक्षाकू ( मेक्षा ) || इति घोषादिः ॥ ९ ॥ २०० छात्र्यादयः शालायाम् | ६ | २ | ८६ ॥ छात्रि पेलि भाण्डि व्याडि आखण्डि आटि गोमि ॥ इति छात्र्यादिः ॥ १० ॥ प्रस्थेऽवृद्धमकर्यादीनाम् | ६ |२|८७ ॥ कर्क ( क ) मनी मकरी कर्कन्धु शमी करीरि ( करीर ) कन्दुक कुबल ( कवल ) बदरी ॥ इति कर्यादिः ॥ ११ ॥ २०० मालादीनां च १६ | २ | ८८ ॥ माला शाला शोणा ( शोण ) द्राक्षा स्राक्षा शामा काञ्ची एक काम दिवोदास वध्यश्व ॥ इति मालादिः ॥ आकृति- गणः ॥ १२ ॥ २०३ ऋत्वादयश्च ६ | २ | ११८ ॥ ऋतु दृशीक प्रतीक मतूर्ति हव्य भव्य भग || इति ऋत्वादिः ॥ १३ ॥ २०३ आदिश्चिहणादीनाम् ६ | २|१२५|| चिहण मदुर मद्रुमर बैतुल पटत्क बैडालिकर्णक बैडालिकर्णि कुक्कुट चिकण चित्कण ॥ इति चिहणादिः ॥ १४ ॥ २०४ वर्ग्यादयश्च ६ | २ | १३१ ॥ दिगादिषु वर्गादयस्त एव कृतयदन्ता वर्ग्यादयः ॥ १५ ॥ २०४ चूर्णांदीन्यप्राणिषष्ठयाः ६ | २ | १३४ || चूर्ण करिष करीष शाकिन शाकट द्राक्षा तूस्त कुन्दम दलप चमसी चक्कन चौल ॥ इति चूर्णादिः ॥ १६ ॥ २०५ उभे वनस्पत्यादिषु युगपत् ६ | २ | १४० ॥ वनस्पतिः वृहस्पतिः शचीपतिः तनूनपात् नराशंस: शुनःशेप: शण्डामको तृष्णावरूत्री लम्बाविश्ववयसौ मर्मृत्युः ॥ इति वनस्पत्यादिः ॥ १७ ॥ २०५ संज्ञायामनाचितादीनाम् ६ | २|१४६॥आचित पर्याचित आस्थापित परिगृहीत निरुक्त प्रतिपन्न अपश्लिष्ट मश्लिष्ट उपहित उपस्थित संहितागाव ॥ इत्या- चितादिः ॥ १८ ॥ २०५ प्रवृद्धादीनां च ६ | २ |१४७॥मवृद्धं यानम् । प्रवृद्धो वृषलः | मयुता- सूष्णवः । आकर्षे अवहितः । अवहितो भोगेषु खारूः | कविशस्तः ॥ इति प्रवृद्धा- दिः ॥ आकृतिगणोऽयम् ॥ तेन । प्रवृद्धं यानम् । अमवृद्धो वृषकृतो रथ इत्यादिः ॥ १९ ॥ २०.७ कृत्योकेष्णुच्चार्वादयश्च ६ | २ | १६० || चार साधु यौधिक ( यौषकि ) अनङ्गमेजय वदान्य अकस्मात् । वर्तमानवर्धमानत्वरमाणधियमाणक्रियमाणरोचमान( २८ ) गणपाटः | शोभमानाः संज्ञायाम् । विकारसदृशे व्यस्तसमस्ते | गृहपति गृहपतिक । राजाहाश्छन्द- सि ॥ इति चार्वादिः || २० || २०८ न गुणादयोऽवयवाः ६|२|१७६॥ गुण अक्षर अध्याय सूक्त छन्दोमान ॥ इति गुणादिः । आकृतिगणः ॥ २१ ॥ २०९ निरुदकादीनि च ६ | २ | १८४ || निरुदक निरुपल निर्मक्षिक निर्मशक निष्कालक निष्कालिक निष्पेष दुस्तरीप निस्तरीप निस्तरीक निरजिन उद्धिन उपानि - न । परेर्हस्तपादकेशकर्षाः ॥ इति निरुदकादिः ॥ आकृतिगणः ॥ २२ ॥ २०९ प्रतेरंश्वादयस्तत्पुरुषे ६ | २ | १९३ ॥ अंशु जन राजन् उष्ट्र खेटक अजिर आर्द्रा श्रवण कृत्तिका अर्धपुर | इत्यंश्वादिः ॥ २३ ॥ २०९ उदाद्वयजजिनमगौरादयः ६|२|१९४॥ गौर तैष तैल लेट लोट जिह्वा कृष्ण कन्या गुध कल्प पाद ॥ इति गौरादिः ॥ २४ ॥ २१० * त्रिचक्रादीनां छन्दस्युपसंख्यानम् * ६ [२/१९९॥त्रिचक त्रिवृत् त्रिवङ्कर || इति त्रिचक्रादिः ॥ आकृतिगणः ॥ २५ ॥ ८२ स्त्रियाः पुंवद्भाषितपुंस्कादनूसमानाधिकरणे स्त्रियामपूरणी- प्रियादिषु ६ ।३ |३४ || प्रिया मनोज्ञा कल्याणी सुभगा दुर्भगा भक्तिः सचिवा स्वसा कान्ता क्षान्ता समा चपला दुहिता वामा अबला तनया ॥ इति प्रियादिः ॥ २६ ॥ ८३तसिलादिष्वाकृत्वसुच:३|३|३५|| तसिलू त्रलू तरपू तमपू चरटू जातीयर कल्पप् देशीयर् रूपप् पाशप् थलू थालू दाहिलू तिलू थ्यन् ॥ इति तमिलादयः॥२७॥ ८४ * कुक्कुटचादीनामण्डादिषु ६ | ३ | ४२ || कुक्कुटी मुंगी काकी अण्ड पद शाव भ्रुकुंस भृकुटी ॥ इति कुक्कुट्यादिरण्डादिश्च ॥ २८ | २९ ॥ १०१ पृषोदरादीनि यथोपदिष्टम् ६।३।१०९॥ पृषोदर पृषोत्थान बलाहक जीमूत श्मशान उलूखल पिशाच बृसी मयूर ॥ इति पृषोदरादिः ॥ आकृति- गणः ॥ ३० ॥ १०२ वनगियों: संज्ञायां कोटरकिंशुलुकादीनाम् ६ । ३ । ११७ ॥ १ कोटर मिश्रक सिधक पुरग सारिक ( शारिक ) इति कोटरादिः ॥ ३१ ॥ २ किंशुलुक शाल्व नड अञ्जन भञ्जन लोहित कुक्कुट || इति किंशुलुकादिः ||३२|| १०२ मतो बहुचोऽनजिरादीनाम् ६ ३ | ११९ || अजिर खदिर पुलिन हंसक ( हंस ) कारण्ड ( कारण्डव ) चक्रवाक ॥ इत्यजिरादिः ॥ ३३ ॥ 2 १०२ शरादीनां च६|३|१२० ||शर वंश धूम अहि कपि मणि मुनि शुचि हनु ॥ इति शरादिः ॥ ३४ ॥ १०२ * अपील्वादीनामिति वक्तव्यम् ६ | ३ | १२१|| पीलु दारु रुचि चारु गम् कम् ॥ इति पल्विादिः ॥ ३५ ॥ " ·· १२५ बिल्वकादिभ्यश्छंस्य लुक् ६ । ४ । १५३ ॥ छविधानार्था ये नडादयस्ते यदा छवन्नियोगे कृतकुगागमास्ते : बिल्वकादयः ॥ ३६॥ अष्टमोऽध्यायः । ( २९ ) सप्तमोऽध्यायः । १७७ स्नात्व्यादयश्च ७ | १ | ४९॥ स्नात्वी पीत्वी || इति स्त्राव्यादिः || आकृतिगणः ॥ १ ॥ १३० द्वारादीनां च ७ | ३ | ४ ॥ द्वार स्वर स्वाध्याय व्यल्कश स्वस्ति स्वर स्फ्यकृत् स्वादु मृदु श्वस् श्वन् स्व ॥ इति द्वारादिः ॥ २ ॥ १४० स्वागतादीनां च ७ । ३ । ७ ॥ स्वागत स्वध्वर स्वङ्ग व्यङ्ग व्य व्यवहार स्वपति ॥ इति स्वागतादिः ॥ ३ । १३३ अनुशतिकादीनां च ७ | ३ | २० ॥ अनुशतिक अनुहोड अनुसंवरण ( अनुसंचरण ) अनुसंवत्सर अङ्गारवेणु असिहत्य अस्यहत्य अस्यहेति वध्योग पुष्क- रसद् अनुहरत् कुरुकत कुरुपञ्चाल उदकशुद्ध इहलोक परलोक सर्वलोक सर्वपुरुष सर्वभूमि प्रयोग परस्त्रि | राजपुरुषायत्रि | मूत्रनड || इत्यनुशतिकादिः || आकृतिगणोऽयम् ॥ तेन अभिगम अधिभूत अधिदेव चतुर्विद्या | इत्यादि ॥ ४ ॥ ४७ * क्षिपकादीनां चोपसंख्यानम् ७ | ३ | ४५ ॥ * क्षिपका धुवका चरका सेतका करका चटका अवका हलका अलका कन्यका ध्रुवका एडका ॥ इति क्षिपकादिः ॥ आकृतिगणः ॥ ५ ॥ १०४ न्यङक्वादीनां च ७ | ३ | ५३ || न्यङ्कु मद्ध भृगु दूरेपाक फलेपाक क्षणेपाक दूरेपाका फलेपाका दूरेपाकु फलेपाकु तक्र ( तत्र ) वक्र ( चक्र ) व्यतिषङ्ग अनुषङ्ग अवसर्ग उपसर्ग वपाक मांसपाक ( मासपाक ) मूलपाक कपोतपाक उलूक- पाक । संज्ञायां मेघनिदाघावपाषा: | न्यग्रोध विरुत ॥ इति न्यक्कादिः ॥ ६॥ ६१ * कणादीनां चेति वक्तव्यम् ७ ॥ ४ ॥ ३ ॥ कण रण भण श्रण लुप हेठ हायि वाणि लोटि ( लोटि ) लोपि ॥ इति कणादिः ॥ ७ ॥ अष्टमोऽध्यायः । २१० तिङो गोत्रादीनि कुत्सनाभीक्ष्ण्ययोः ८ | १ | २७ ॥ गोत्र ब्रुव प्रवचन महसन प्रकथन प्रत्ययन मपञ्च माय न्याय प्रचक्षण विचक्षण अवचक्षण स्वाध्याय भूयिष्ठ वानाम ॥ इति गोत्रादिः ॥ १ २१३ पूजनात्पूजितमनुदात्तं काष्ठादिभ्यः ८ | १ | ६७ ॥ काष्ठ दारुण अमतापुत्र वेश अनाज्ञात अनुज्ञात अपुत्र अयुत अद्भुत अनुक्त भृश घोर सुख परम सु अति ॥ इति काष्ठादिः ॥ २ ॥ १६३ मादुपधायाश्च मंतोर्वोऽयवादिभ्यः ८ | २ ॥ ९ ॥ यव दल्भि ऊर्मि ( उर्मिं ) भूमि कृमि क्रुञ्चा वशा द्राक्षा प्राक्षा धनि व्रजि ध्वनि निजि सिजि सञ्जि हरित् ककुत् मरुत् गरुत् इक्षु द्रु मधु ॥ इति यवादिः ॥ आकृतिगणः ॥ ३ ॥ ( ३० ) गणपाठः । १४ * अंहरादीनां पत्यादिषूपसंख्यानम् ८ । २ । ७० ॥ १ अहरू गीर् धूर || इत्यहरादिः ॥ ४ ॥ २ पति गण पुत्र ॥ इति पत्यादिः ॥ ५ ॥ १२ कस्कादिषु च ८ । ३ ॥४८॥ कस्कः कौतस्कुतः भ्रातुष्पुत्रः शुनस्कर्णः स- द्यस्कालः सद्यस्कीः साद्यस्कः कांस्कान् सर्पिष्कुण्डिका धनुष्कपालम् वहिप्पलम् ( वर्हि- प्पलम् ) यजुष्पात्रम् अयस्कान्तः तमस्काण्डः अयस्काण्ड: मेदस्पिण्डः भास्करः अह- स्करः ॥ इति कस्कादिः ॥ आकृतिगणः ॥ ६ ॥ १०० सुषामादिषु च ८ | ३ | ९८ ॥ सुषामा निःषामा दुःषामा सुषेधः निषेधः निःषेधः दुःषेधः सुषंधिः निःपंधिः दुःषंधिः सुष्टु दुष्टु | गौरिपक्थः संज्ञायाम् । प्र- तिष्णिका जलाषाहम् ( जलाषाडम् ) नौषेचनम् दुन्दुभिषेवणम् ( दुन्दुभिषेचणम् ) | एति संज्ञायामगात् । नक्षत्राद्वा | हरिषेण: रोहिणीषेणः ॥ इति सुषामादिः ॥ आकृतिगणः ॥ ७ ॥ १३३ न रपरसृपिसृजिस्पृहसवनादीनाम् |८ |३|११०॥ सबने सवने । सूते सूते । सोमे सोमे । सवनमुखे सवनमुखे | किंसं किसम ( किंस: किंसः ) । अनुसवनमनुसवनम् । गोसनिं गोसनिम् | अश्वसनिमश्वसनिम् || पाठान्तरम् ॥ सव- नेसवने । सवनमुखे सवनमुखे । अनुसवनमनुसवनम् | संज्ञायां वृहस्पतिसवः । शकु- निसवनम् | सोमे सोमे । सुते सुते । संवत्सरे संवत्सरे । विसं विसम् । किसं किसम् । मुसलं मुसलम् । गोसनिम् अश्वसनिम् ॥ इति सवनादिः ॥ ८ ॥ १०३ * इरिकादिभ्यः प्रतिषेधो वक्तव्यः * ८ । ५।६ ॥ इरिका मिरिका तिमिरा || इतीरिकादिः । आकृतिगणः ॥ ९ ॥ १०३ गिरिनद्यादीनां च ॥ ८ ॥ ४ ॥१०॥ गिरिनदी गिरिनख गिरिनद्ध | आकृ० | गिरिनितम्ब चक्रनदी चक्रनितम्ब तूर्यमान म़ाषोन आर्गयन ॥ इति गिरिनद्यादिः ॥ १० ॥ ७८ क्षुम्नादिषु च८ | ४ | ३९॥ क्षुभ्र नृनमन नन्दिन् नन्दन नगर । एतान्युत्त- रपदानि संज्ञायां प्रयोजयन्ति । हरिनन्दी हरिनन्दनः गिरिनगरम् । नृतिर्यङि प्रयो- जयन्ति । नरीनृत्यते । नर्तन गहन नन्दन निवेश निवास अग्नि अनूप । एतान्युत्तर- पदानि प्रयोजयन्ति । परिनर्तनम् परिगहनम् परिनन्दनम् शरनिवेशः शरनिवासःशरात्रिः दर्भानूपः । आचार्यांदणत्वं च ॥ आकृतिगणोऽयम् ॥ पाठान्तरम् ॥ भुना तृप्नु नुनमन नरनगर नन्दन | यनृती | गिरिनदी गृहगमन निवेश निवास अनि अनूप आचार्यभोगीन चतुर्हायन । इरिकादीनि वनोत्तरपदानि संज्ञायाम् । इरिका तिमिर समीर कुबेर हरि कर्मार ॥ इति क्षुम्नादिः ॥ ११ ॥ इति श्रीपाणिनिमुनिप्रणीतो गणपाठः समाप्तः ।। (२) धातुपाठः । टीकृ १०५ तिकृ १०६ तीकृ १०७ रषि १०८ लघि गत्यर्थाः ॥ तृतीयों दन्त्यादिरि त्येके । लवि भोजननिवृत्तावपि ॥ १०९ अघि ११० मषि गत्याक्षेपे । मषि कैतवे च ॥ १११ राघृ११२ लाघु ११३द्राट सामर्थ्य ॥ ११४ धाट इत्यपि केचित् । द्राट आयामे च । ॥ ११५ श्लाघु कत्थने ॥ शीक्रादय उदात्ता अनुदात्तेत आत्मनेभाषाः ॥ ११६ फक्क नीचेर्गतौ । ११७ तक हसने ११८ तकि कृच्छ्रजीवने । ११९ बुक भषणे । १२० कख हसने । १२१ ओख १२२ राख १२३ लाख १२४ द्वाख १२५ श्रावृ शोषणालमर्थयोः । १२६ शाख १२७ श्लाख व्याप्तौ । १२८ उख १२९ उखि १३० वख १३१ बखि १३२ मख १३३ मखि १३४ णख १३५ णखि १३६रख १३७रखि १३८ लख १३९ लखि १४० इख १४१ इखि १४२ ईखि १४३ वल्ग १४४ रगि १४५ लगि १४६ अगि १४७ वगि १४८ मगि १४९ तगि १५० त्वगि १५१ अगि १५२ श्लगि १५३ इगि १५४ रिगि १५५ लिगि गत्यर्थाः ॥ रिख त्रख त्रिखि शिखि इत्यपि केचित् । त्वगि कम्पने च ॥ १५६ युगि १५७ जुगि १५८ बुगि वर्जने । १५९ घघ हसने । १६० मघि मण्डने । १६१ शिषि आघ्राणे ॥ फक्कादय उदात्ता उदात्तेतः परस्मैभाषाः ॥ १६२ वर्च दीप्तौ | १६३ षच सेचने सेवने च । १६४ लोचू दर्शने । १६५ शच व्यक्तायां वाचि । १६६ श्वच १६७ श्रचि गतौ । १६८ कच बन्धने । १६९ कचि १७० काचि दीप्तिवन्धनयोः । १७२ मच १७२ मुचि कल्कने ॥ कथनइत्यन्ये ॥ १७३ मचि धारणोच्छ्रायपूजनेषु १७४ पचि व्यक्तीकरणे । १७५ हुच प्रसादे | १७६ ऋज गतिस्थानार्जनोपार्जनेषु । १७७ ऋनि १७८ भृजी भर्जने । १७९ एजू १८० भ्रेज़ १८१ भ्राजू दीप्तौ । १८२ ईज गतिकुत्सनयोः ॥ वर्चादय उदात्ता अनुदात्तेत आत्मनेभाषाः ॥ १८३ शुच शोके । १०४ कुच शब्दे तारे । १८५ कुञ्च १८६ क्रुञ्च कौटिल्याल्पीभावयोः | १८७ लञ्च अपनयने । १८८ अञ्चु गतिपूजनयोः । १८९ वञ्चु १९० चञ्चु १९१ तञ्चु १९२ त्वञ्चु १९३ मृञ्चु १९४म्छुञ्चु १९५ म्रुचु १९६ म्छुचु गत्यर्थः । १९७ ग्रुचु १९८ छुचु १९९ कुजु २०० खुजुःस्तेय- करणे । २०१ ग्लुञ्चु २०२ षस्ज गतौ । २०३ गुजिं अव्यक्ते शब्दे । २०४ अर्च पूजायाम्। २०५ म्लेछ अव्यक्ते शब्दे । २०६ लछ २०७ लाछि लक्षणे ।२०८ वाछि इच्छायाम् । २०९ आछि आयामे । २१० हीछ लज्जायाम् | २११हुर्छा कौटिल्ये १२१२ मुर्छा मोहस- मुच्छ्राययोः | २१३ स्फुर्छा विस्तृतौ ।२१४ युच्छ ममादे |२१५ उछि उच्छे । २१६३- छी विवासे । २१७ भ्रम २१८ जि २१९ धृज २२० धृजि २२१ ध्वज २२२ ध्व जि गतौ । २२३ कूज अव्यक्ते शब्दे । २२४ अर्ज २२५ पर्ज अर्जने । २२६ गर्ज शब्दे । २२७ तर्ज भर्त्सने | २२८ कर्ज व्यथने | २२९ खर्ज पूजने च । २३० अ- न गतिक्षेपणयोः । २३१ तेज पालने | २३२ खंज मन्थे । २३३ खजि गतिवैकल्ये । २३४ एज़ कम्पने | २३५ टुओस्फुर्जा वज्रनिर्घोषे । २३६ क्षि क्षये । २३७ क्षीज ' 4 भ्वादिगणः । (३) अव्यक्ते शब्दे । २३८ लज २३९ लजि भने । २४० लाज २४१ लाजि भर्त्सने चं | २४२ जन २४३ जनि युद्धे । २४४ तुज हिंसायाम् | २४५ तुनि पालने | २४६ गज २४७ गजि २४८ गृज २४९ गृजि २५० मुंज २५१ मुनि शब्दार्थाः । २५२ गंज मदे चं | २५३ वज २५४ व्रज गतौ ॥ शुचादय उदात्ता उदात्तेतः ( क्षि वर्जे ) परस्मैभाषाः ॥ २५५ अट्ट अतिक्रमहिंसयोः । २५६ वेष्ट वेष्टने । २५७ चेष्ट चेष्टायाम् । २५८ गोष्ट २५९ लोष्ट संघाते | २६० घट्ट चलने | २६१ स्फुट वि कसने | २६२ अठि गतौ । २६३ वठि एकचर्यायाम् | २६४ मठि २६५ कठि शोके । २६६ मुठि पालने | २६७ हेठ विबांधायाम् | २६८ एंठ च । २६९ हिडि गत्यनांद- रयोः | २७० हुडि संघाते | २७१ कुडि दाहे । २७२ वडि विभाजने | २७३मडि च । २७४ भडि परिभाषणे । २७५ पिडि संघाते | २७६ मुडि मार्जने । २७७तुद्धिं तोडने २७८ हुडि वरणे || हरणे इत्येके || २७९ चडि कोपे | २८० शडि रुजायां संघाते च । २८१ तडि ताडने | २८२ पडि गतौ | २८३ कडि मदे। २८४ खडि मन्थे। २८५ हेढ२८६होड़ अनादरे |२८७ वाढ आढाव्ये १२८८ द्राढ २८९ धाढ विशरणे । २९० शाड़ श्लाषायाम् || अट्टादय उदात्ता अनुदात्तेत आत्मनेभाषा: ॥ २९१ शौटृ गर्ने । २९२ यौटृ बन्धे । २९३ म्लेट्ट २९४ म्रेडू उन्मादे । २९५ कटे वर्षावरणयोः ॥ चटे इत्येके ॥ २९६ अट २९७ पट गतौ । २९८ रट परि- भाषणे । २९९ लट बाल्ये । ३०० शट रुजाविशरणगत्यवसादनेषु । ३०१ वट वेष्टने । ३०२ किट ३०३ खिट त्रासे । ३०४ शिट ३०५ षिट अनादरे | ३०६ जट ३०७ झट संघाते । ३०८ भट भृतौ । ३०९ तट उच्छ्राये | ३१०खट काङ्क्षायाम् । ३११ पट नृतौ । ३१२ पिट शब्दसंघातयोः | ३१३ हट दीप्तौ |३१४ घंट अवयवे | ३१५ लुट विलोडने || डान्तोऽयमित्येके || ३१६ चिट परमेष्ये । ३१७ बिट शब्दे | ३१८ . विट आक्रोशे || हिट इत्येके ॥ ३१९ इट ३२० किट ३२१ कटी गतौ । ३२२ मडि' भूषायाम् । ३२३ कुडि वैकल्ये । ३२४ मुठ मर्दने । ३२५ चुडि अल्पोभावे । ३२६ मुडि खण्डने || पुडि चेत्येके || ३२७ रुटि ३२८ लुटि स्तेये || रुठि कुठि इत्येके । रुडि लुडि इत्यपरे ॥ ३२९ स्फुटिर् विशरणे ॥ स्फुटि इत्यपि केचित् ॥ ३३० पठ व्यक्तायां वाचि | ३३१वठ स्थौल्ये | ३३२ मठ मदनिवासयोः॥ ३३३ कठ कृच्छ्रजीवने । ३३४ रट परिभाषणे । रठ इत्येके || ३३५ हठ प्रतिशठत्वयोः । बलात्कारे इत्यन्ये ॥ ३३६ रुठ ३३७ लुठ ३३८ उठ उपधाते ॥ ऊठ इत्येके || ३३९ पिठ हिंसासंक्केशन- योः । ३४० शठ कैतवे च । ३४१ शुठ प्रतिघाते | गुठि इति स्वामी ॥ ३४२कुठि च । ३४३ लुठि आलस्ये प्रतिघाते च । ३४४ गुठि शोषणे । ३४५ रुठि ३४६ लुठि गतौ । ३४७ चुटु भावकरणे । ३४८अड्डु अभियोगे । ३४९ कड्ड कार्कश्ये ॥ चुड्डादयस्त्रयो दो- पधाः ।। ३५० क्रीङ्क्ष विहारे । ३५१ तुड़ तोडने ॥ तूड इत्येके || ३५२ हुड्ढ ३५३हूड्ड (४) धातुपाठः । ३५४होड़ गतौ ।३५५ रौढ अनादरे |३५६ रोड ३५७लोड्ढ उन्मादे । ३५८ अड उद्य- मे । ३५९ लड विलासे || लल इत्येके | ३६० कढ मदे || काड इत्येके || ३६१ गहि बदनैकदेशे || शौट्रादय उदात्ता उदात्तेतः परस्मैभाषाः॥ ३६२ तिट ३६३तेषु ३६४ ष्टिट ३६५ ष्टेट क्षरणार्थाः ॥ तेट कम्पने च ॥ ३६६ग्लेषु दैन्ये | ३६७ टुत्रेट क म्पने | ३६८ केपृ ३६९ प ३७० ग्लं च | ३७२ मेट ३७२ रेपृ ३७३ लेट गतौ । ३७४त्रपूष् लज्जायाम् ३७५ कपि चलने । ३७६ रवि ३७७ लवि ३७८ अवि शब्दे । ३७९ छवि अवस्रंसने च । ३८० कवृ वर्णे | ३८१ की अधा ३८२ क्षीवृ मदे | ३८३ शीभृ कत्थने | ३८४ चिभृ च । ३८५ रेभृ शब्दे ॥ अभिरभी क्वचित्पव्येते || ३८६ ष्टभि ३८७ स्कभि प्रतिबन्धे । ३८८ नभि३८९जुभि गात्रविनामे | ३९० शल्भ कत्थने । ३९१ वल्भ भोजने । ३९२ गल्भ धाष्टयें |३९३ श्रम्भु प्रमादे ॥ दन्त्यादिश्च ॥ ३९४ ष्टुभु स्तम्भे ॥ तिप्यादय उदात्ता अनुदात्तेत आत्मनेभाषा: तिपिस्त्व- नुदात्तः ॥ ३९५ गुप् रक्षणे । ३९६ धूप संतापे । ३९७ जप ३९८ जल्प व्यक्तायां वाचि । ३९९ ॥ जप मानसे च । ४०० चप सान्त्वने । ४०१ पप समवाये । ४०२ रप ४०३ लप व्यक्तायां वाचि । ४०४ चुप मन्दायां गतौ । ४०५ तुप ४०६ तुम्प ४०७ त्रुप ४०८ नुम्प ४०९ तुफ ४१० तुम्फ ४११ त्रुफ ४१२ त्रुम्फ हिंसार्थाः । ४१३ पर्ष ४१४ रफ ४१५ रफि ४१६ अर्ब ४१७ पर्व ४१८ लर्व ४१९ वर्ष ४२० मर्च ४२१ कर्व ४२२ खर्व ४२३ गर्व ४२४ शर्व ४२५ पर्व ४२६ चर्व गतौ । ४६७ कुबि आच्छादने । ४२८ लुबि ४२९ तुवि अर्दने । ४३० चुवि वक्त्रसंयोगे । ४.३१ पृभु ४३२ पृम्भु हिंसाथ ॥ पिभु षिम्भु इत्येके | ४३३ शुभ ४३४ शुम्भ भाषणे ॥ भासने इत्येके । हिंसायामित्यन्ये ॥ गुपादय उदात्ता उदात्तेतः पर- स्मैभाषाः ॥ ४३५ घिणि ४३६ घुणि ४३७ घृणि ग्रहणे । ४३८ घुण ४३९ घूर्ण भ्रमणे | ४४० पण व्यवहारे स्तुतौ च | ४४१ पन च । ४४२ भाम क्रोधे । ४४३ क्षमूप् सहने । ४४४ कमु कान्तौ ॥ घिण्यादय उदात्ता अनुदात्तेत आत्मने- भाषा: ॥ ४४५ अण ४४६ रण ४४७ वण ४४८ भण ४४९ मण ४५० कण ४५१ कण ४५२ व्रण ४५३ भ्रण ४५४ ध्वण शब्दार्था: ॥ धण इत्यपि केचित् ॥ ४५५ ओट अपनयने । ४५६ शौण वर्णगत्योः ४५७ श्रोण संघाते । ४५८ श्लोण च । ४५९ पैण गतिमेरणश्लेषणेषु । ४६० धण शब्दे ॥ रण इत्यपि केचित् ॥ ४६१ कनी दीप्तिकान्तिगतिषु । ४६२ टन ४६३ वन शब्दे । ४६४ वन ४६५ षण संभक्तौ । ४६६ अम गत्यादिषु । ४६७ द्रम ४६८ हम्म ४६९ मीम गतौ । ४७० चमु ४७१ छमु ४७२ जमु ४७३ झमु अदने । ४७४ कमु पादविक्षेपे | अणादय उदात्ता उदा- तेतः परस्मैभाषाः॥ ४७५ अय ४७६ वय ४७७ पय ४७८ मय ४७९ नय ४८० तय ४८१ णय गतौ । ४८२ दय दानगतिरक्षणहिंसादानेषु । ४८३ रय गतौ । ४८४ भ्वादिगणः । ऊयी तन्तुसंताने । ४८५ पूयी विशरणे दुर्गन्धे च । ४८६ क्रूथी शब्दे उन्दे च । ४८७ क्ष्मायी विधूनने । ४८८ स्फायो ४८९ ओप्यायी वृद्धौ । ४९० तायृ संतानपालनयोः । ४९१ शल चलनसंवरणयोः । ४९२ वल ४९३ वल्ल संवरणे संचरणे च । ४९४ मल ४१५ मल्ल धारणे । ४९६ भल ४९७ भल्ल परिभाषणहिंसादानेषु । ४९८ कल शब्द- संख्यानयोः । ४९९ कल्ल अव्यक्ते शब्दे ॥ अशब्दे इति स्वामी ॥ ५०० तेवृ ५०१ देव देवने । ५०२ षेवृ ५०३ गेवृ ५०४ ग्लेव ५०५ पेवृ ५०६ मेव ५०७ म्लेव से- बने ।। शेवृ खेवृ क्लेवृ इत्येके ॥ ५०८ रेव प्लबगतौ ॥ अयादय उदात्ता अनुदा त्तेत आत्मनेभाषाः ॥ ५०९ मव्य बन्धने | ५१० सूर्य ५११ ईर्ध्य ५१२ ईर्ष्य ईष्यार्थाः । ५१३ हय गतौ | ५१४ शुच्य अभिषवे || चुच्य इत्येके ॥ ५१५ हर्य गति- कान्त्योः | ५१६ अल भूषणपर्याप्तिवारणेषु || अयं स्वरितदित्येके || ५१७ ञिफला विशरणे । ५१८ मील ५१९ मील ५२० स्मील ५२१ क्ष्मील निमेषणे । ५२२ पील प्रतिष्टम्भे | ५२३ नील वर्णे | ५२४ शील समाधौ । ५२५ कील बन्धने ॥ ५२६ कूल आवरणे | ५२७ शूल रुजायां संघोषे च | ५२८ तूल निष्कर्षे | ५२९ पूलं संघाते । ५३० मूल प्रतिष्ठायाम् ५३१ फल निष्पत्तौ । ५३२ चुल्ल भावकरणे । ५३३ फुल्ल विकसने | ५३४ चिल्ल शैथिल्ये भावकरणे च | ५३५ तिल गतौ ॥ तिल्ल इत्येके ॥ ५३६ वेऌ ५३७ चेल ५३८ केल ५३९ खेल ५४० क्ष्वेल ५४१ वेल्ल चलने । ५४२ पेल ५४३ फेल ५४४ शेल गतौ ॥ षेल इत्येके ॥ ५४५ स्खल संचलने ॥ ५४६ खल संचये । ५४७ गल अदने । ५४८ षल गतौ । ५४९ दल विशरणे । ५५० श्वल ५५१ वल्ल आशुगमने । ५५२ खोल ५५३ खोर्ऋ गतिमतिघाते । ५५४ धोर्ऋ गति- चातुर्ये । ५५५ त्सर छद्मगतौ । ५५६ क्मर हूर्च्छने । ५५७ अभ्र ५५८ वभ्र ५५९ मभ्र ५६० चर गत्यर्थाः । चरतिर्भक्षणेऽपि ॥५६१ ष्ठिवु निरसने | ५६२ जिजये | ५६३ जीव माणधारणे । ५६४ पीव ५६५ मीब ५६६ तीव५६७ णीव स्थौल्ये | ५६८ क्षिवु ५६९ क्षेषु निरसने । ५७० उव ५७१ तुर्वी ५७२ थुर्वी ५७३ दुव ५७४ धुर्वी हिंसार्थाः । ५७५ गुर्वी उद्यमने । ५७६ मुर्वी बन्धने । ५७७ पुर्व ५७८ पर्व ५७९ मर्व पूरणे | ५८० चर्व अदने | ५८१ भर्व हिंसायाम् । ५८२ कर्व ५८३ खर्व ५८४ गर्व दर्पे । ५८५ अर्ब ५८६ शर्व ५८७ षर्व हिंसायाम् । ५८८ इवि व्याप्तौ । ५८९ पिबि ५९० मिवि ५९१ णिवि सेचने || सेवने इत्येके || ५९२ हिवि ५९३ दिवि ५९४ घिवि ५९५ जिवि मीणनार्थाः । ५९६ रिवि ५९७ रवि ५९८ धवि गत्यर्थाः । ५९९ कृवि हिंसाकरणयोश्च | ६०० मव बन्धने | ६०१ अव रक्षणगतिकान्तिप्रीति- तृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यबाप्त्यालिङ्गनहिंसादानभागवृद्धिषु मव्यादय उदात्ता उदात्तेनः परस्मैभाषाः । जिस्त्वनुदात्तः ॥ ६०२ धावु गतिशुद्धयोः । उदात्तः स्वारेतेदुभयतोभाषः ॥ ६०३ धुक्ष ६०४ धिक्ष संदीप ॥ धातुपाठः । नक्लेशनजीवनेषु । ६०५ वृक्ष वरणे | ६०६ शिक्ष विद्योपादाने । ६०७ भिक्ष भिक्षा- यामलाभे लाभे च । ६०८ क्लेश अव्यक्तायां वाचि ॥ बाघंने इति दुर्गः ॥ ६०९ दक्ष वृद्धौ शीघ्रार्थे च | ६१० दीक्ष मौण्डयेज्योपनयन नियमव्रतादेशेषु । ६११ ईक्ष दर्शने । ६१२ ईष गतिहिंसादर्शनेषु । ६१३ भाष व्यक्तायां वाचि । ६१४ वर्ष स्नेहने. ६१५ गेष्ट अन्विच्छायाम् ॥ ग्लेषू इत्येके || ६१६ पेट प्रयत्ने । ६१७ जेट ६१८ णेषु ६१९ एट ६२० मेष्ठ गतौ । ६२१ रेषु ६२२ द्वेषु ६२३ हे अव्यक्ते शब्दे । ६२४ कासृ शब्दकुत्सायाम् । ६२५ भास दीप्तौ । ६२६ णास ६२७ रास शब्दे । ६२८णस कौटिल्ये । ६२९ भ्यस भये | ६३० आङः शसि इच्छायाम् । ६३१ ग्रसु ६३२ ग्लसु अदने । ६३३ ईह चेष्टायाम् । ६३४ वहि ६३५ महि वृद्धौ । ६३६ अहि गतौ । ६३७ गर्ह ६३८ गल्ह कुत्सायाम् । ६३९ वर्ह ६४० बल्ह प्राधान्ये । ६४१ वर्ह ६४२ वल्ह परिभाषणहिंसाच्छादनेषु । ६४३ प्लिह गतौ । ६४४ वेह्र ६४५ जेह ६४६ बाह्र प्रयत्ने ॥ जेह गतावपि ॥ ६४७ दाह निद्राक्षये ॥ निक्षेपे इत्येके || ६४८ काढा दीप्तौ । ६४९ ऊह वितर्के । ६५० गाहू विलोडने । ६५९ गृहू गर्हणे । ६५२ ग्लह च | ६५३ घुषि कान्तिकरणे ॥ घष इति केचित् ॥ धुक्षादय उदात्ता अनुदात्तेत आत्मने- भाषाः ॥ ६५४ घुषिर् अविशब्दने । ६५५ अक्षू व्याप्तौ । ६५६ तक्षू ६५७ त्वक्षू तनूकरणे | ६५८ उक्ष सेचने । ६५९ रक्ष पालने | ६६० णिक्ष चुम्बने | ६६ १तृक्ष ६६२ ष्टृक्ष ६६३ णक्ष गतौ । ६६४ वक्ष रोषे || संघाते इत्येके ॥ ६६५मृक्ष संघाते ॥ ब्रक्षं इत्येके ॥ ६६६ तक्ष त्वचने । ६६७ सूर्क्ष आदरे ॥ ६६८ काक्षि ६६९ वाक्षि ६७० माक्षि काङ्क्षायाम् । ६७१ दाक्षि ६७२ घ्राक्षि ६७३ ध्वाक्षि घोरवाशिते च । ६७४चूष पाने । ६७५ तूष तुटौ | ६७६ पूष वृद्धौ | ६७७ मूष स्तेये । ६७८ लूष ६७९ रूष भूषायाम् ६८० शूष प्रसवे | ६८१ यूष हिंसायाम् ६८२ जूष च |६८३ भूष अलंकारे। ६८४ ऊष रुजायाम् । ६८५ ईष उच्छे | ६८६ कप ६८७ खष ६८८ शिष६८९ जप ६९० झष ६९९ शष ६९२ वर्ष ६९३ मष ६९४ रुष ६९५ रिष हिंसार्थाः ६९६भ- ष भर्त्सने । ६९७ उष दाहे । ६९८ जिषु ६९९ विषु ७०० मिषु सेचने ।. ७०१ पुष पुष्टौ । ७०२ श्रिषु ७०३ श्लिषु ७०४ प्रुषु ७०५ ऋषु दाहे । ७०६ पृषु ७०७ वृषु ७०८ मृषु सेचने ॥ मृषु सहने च । इतरौ हिंसासंक्शनयोश्च ॥ ७०९ घृषु संघर्षे । ७१० हृषु अलीके | ७११ तुस ७१२ हूस ७१३ लस ७१४ रस शब्दे । ७१५ लस श्लेषणक्रीडनयोः । ७१६ घस्ल अदने । ७१७ जर्ज ७१८ चर्च ७१९ झर्झ परिभाष- हिंसातर्जनेषु । ७२० पिसृ ७२१ पेसृ गतौ । ७२२ हसे हसने । ७२३ णिश समाधौ । ७२४ मिश ७२५ मश शब्दे रोषकृते च । ७२६ शव गतौ ७२७ । शश द्रुतगतौ । ७२८ शसु हिंसायाम् । ७२९ शंसु स्तुतौ ॥ दुर्गतावित्येके ॥ ७३० चह परिकल्कने ७३१ मह पूजायाम् । ७३२ रह त्यागे । ७३३ रहि गतौ । ७३४ दृह ७३५ दृहि. भ्वादिगणः । (७) ७३६ वृह ७३७ बृहि वृद्धौ ॥ वृहि शब्दे च बृहिर् चेत्येके || ७३८ तुहिर् ७३९ बुहिर् ७४० उहिर् भने । ७४१ अर्ह पूजायाम् ॥ घुषिरादय उदात्ता उदात्तेतः परस्मैभाषाः । घसिस्त्वनुदात्तः ॥ ७४२ द्युत दीप्तौ । ७४३ श्विता वर्णे । ७४४ त्रिमिदा स्नेहने ७४५ ञिष्विदा स्नेहनमोचनयोः ॥ मोहनयोरित्येके | ञिविदा चेत्ये- के । ७४६ ॥ रुच दीप्तावभिमीतौ च । ७४७ घुट परिवर्तने । ७४८ रुट ७४९ लुट ७५० लुठ प्रतिघाते |७५१शुभ दीप्तौ । ७५२ क्षुभ संचलने । ७५३ णभ७५४तुभ हिंसा- याम् । आद्योऽभावेऽपि । ७५५ स्रंसु ७५६ वंसु ७५७ भ्रंसु अवस्रंसने || ध्वंसु गतौ च । भ्रूशू इत्यपि केचित् ॥ ७५८ सम्भु विश्वासे । ७५९ वृतु वर्तने । ७६० वृधु वृ- छौ । ७६१ शृधु शब्दकुत्सायाम् |७६२ स्यन्दू मस्रवणे । ७६३ कृपू सामर्थ्य ॥ द्युता- दय उदात्ता अनुदात्तेत आत्मनेभाषाः । वृत् ॥ ७६४ घट चेष्टायाम् । ७६५ व्यथ भयसंचलनयोः । ७६६ पथ प्रख्याने । ७६७ मस विस्तारे । ७६८ सद मर्दने । ७६९ स्खद स्खदने । ७७० क्षजि गतिदानयोः । ७७१ दक्षयोः । ७७२ कृप कृपायां गतौ च । ७७३ कदि ७७४ ऋदि ७७५ क्कदि वैक्कव्ये ॥ वैकल्ये इत्येके । त्रयोऽप्यनिदित इति नन्दी | इदित इति स्वामी | कवि कदि इदितौ कद क्कद इति चानिदितौ इति मैत्रेयः ॥ ७७६ ञित्वरा संभ्रमे ॥ घटादयः षितः । उदात्ता अनु- दात्तेत आत्मनेभाषाः ॥ ७७७ ज्वर रोगे । ७७८ गड सेचने । ७७९ हेड वेष्टने ७८० वट७८१ भट परिभाषणे | ७८२ णट नृत्तौ ॥ गतावित्यन्ये || ७८३ टक प्रति- घाते । ७८४ चक तृप्तौ । ७८५ कखे हसने । ७८६ रगे शङ्कायाम् । ७८७ लगे स- ङ्गे । ७८८ न्हगे ७८९ हगे ७९० षगे ७९१ टगे संवरणे । ७९२ को नोच्यते । ७९३ अक ७९४ अग कुटिलायां गतौ । ७९५ कण ७९६ रण गतौ । ७९७ चण ७९८ शण ७९९ श्रण दाने च ॥ शण गतावित्यन्ये ॥ ८०० अथ ८०१ श्लथ ८०२ ऋथ ८०३ क्लथ हिंसार्था: । ८०४ चन च । ८०५ वनु च नोच्यते । ८०६ न्वल दीप्तौ । ८०७ ह्वळ ८०८ हाल चलने । ८०९ स्मृ आध्याने | ८१० दृ भये ८११ नृ नये । ८१२ श्रा पाके । मारणतोषणनिशामनेषु ८१३ ज्ञा | कम्पने ८१४ चलिः | ८१५ छदिर् ऊर्जने । जिह्वोन्मथने ८१६ लडिः | ८२७ मदी हर्षग्लेपनयोः | ८१८ ध्वन शब्दे | ८१९ दलि ८२० वलि८२१ स्खलि८२२ रणि ८२३ ध्वनि८२४ त्रपि ८२५ क्षपयश्चेति भोजः । ८२६ स्वन अवतंसने ॥ घटाइयो मितः ॥ ८२७ जनी ८२८ जूष ८२९ क्रसु ८३० रञ्जो ८३१ ऽमंन्ताश्च | ८३२ ज्वल८३३६०८३४ह्मल ८३५ नमामनुपसर्गाद्वा | ८३६ ग्ला ८३७ स्ना ८३८ वनु ८३९ वर्मा च न । ८४० कमि ८४१ अमेि ८४२ चमाम् । ८४३ शमो दर्शने । ८४४ यमोऽपरिवेषणे । ८४५ स्खदिर् अवपरिभ्यां च | ८४६ फण गतौ ॥ घटादयः फणान्ता मितः । वृत् । ज्वरादय उदात्ता उदात्तेतः परस्मैभाषाः ॥ ८४७ राजू दीप्तौ उदात्तः स्वरितेदुभयतीभाषः ॥ ८४८ दु(८) धातुपाठः । भ्राजू ८४९ टुभ्रागृ ८५० टुभ्छागृ दीप्तौ ॥ उदात्ता अनुदात्तेत आत्मनेभाषा: ॥ ८५१ स्यमु ८५२ स्वन ८५३ ध्वन शब्दे । ८५४ षम ८५५ ष्टम अवैकल्ये ॥ वृत् ॥८५६ ज्वल दीप्तौ । ८५७ चल कम्पने | ८५८ जल घातने । ८५९ टल ८६० टूवल वैक्कव्ये | ८६१ स्थल स्थाने । ८६२ हल विलेखने | ८६३ गल गन्धे || बन्धने इत्ये- के ॥ ८६४ पल गतौ । ८६५ वल प्राणने धान्यावरोधने च | ८६६ पुल महत्त्वे । ८६७ कुल संस्त्याने बन्धुषु च | ८६८ शल ८६९ हुल ८७० पत्ल गतौ । ८७१ क- थे निष्पाके | ८७२ पथे गतौ । ८७३ मथे विलोडने । ८७४ टुवम रहिरणे | ८७५ भ्रमु चलने । ८७६ क्षर संचलने | स्यामादय उदात्ता उदात्तेतः परस्मैभाषाः ॥ ८७७ षह मर्षणे ॥ उदात्तोऽनुदात्तेदात्मनेभाषः ॥ ८७८ रमु क्रीडायाम् ॥ अनुदात्त उदात्तेदात्मनेभाषः ॥ ८७९ षद्ल विशरणगत्यवसादनेषु । ८८० श दूल शातने | ८८१ क्रुश आह्वाने रोदने च ॥ षदादयस्त्रयोऽनुदात्ता उदात्तेनः परस्मैभाषा: ॥ ८८२ कुच संपर्चनकौटिल्य प्रतिष्टम्भविलेखनेषु । ८८३ बुध अवग- मने | ८८४ रुह बीजजन्मनि प्रादुर्भावे च । ८८५ कस गतौ ॥ वृत् | कुचादय उदात्ता उदात्ततः परस्मैभाषाः॥ रुहिस्त्वनुदात्तः॥८८६ हिक्क अव्यक्ते शब्दे । ८८७ अञ्चु गतौ याचने च ॥ अचु इत्येके । अचि इत्यपरे ॥ ८८८ टुयाचू याञ्चा- याम् | ८८९ रेट्ट परिभाषणे । ८९० चते ८९१ चदे यावने । ८९२ मोट पर्याप्तौं । ८९३ मिट्ट मेह ८९४ मेघाहिंसनयोः ॥ थान्ताविमाविति स्वामी । धान्ताविति न्यासः ॥ ८९५ मेधृ संगमे च । ८९६ णिह ८९७ णे कुत्सासंनिकर्षयोः । ८९८ धु ८९९ मृधु उन्ने । ९०० बुधिर बोधने । ९०१ उबुन्दिर निशामने । ९०२ वेट गतिज्ञानचिन्ता निशामनवादित्रग्रहणेषु ॥ नान्तोऽप्ययम् ॥९०३ खनु अवदारणे । ९०४ चीवृ आदानसंवरणयोः । ९०५ चाय पूजानिशामनयोः | ९०६ व्यय गतौ । ९०७ दाट ढ़ाने । ९०८ भेष भये ॥ गतावित्येके ॥ ९०९ श्रेषु ९१० भ्लेषू गतौ । ९११ अस गतिदीप्यादानेषु ॥ अष इत्येके || ९१२ स्पश बाधनस्पर्शनयोः । ९१३ लष कान्तौ ९१४ चष भक्षणे ९१५ झष आदानसंवरणयोः | ९१६ छष हिंसायाम् । ९१७ भ्रक्ष ९१८ भ्लक्ष अदने । ९१९ दास दाने । ९२० माह माने । ९२१ गुहू संवरणे || हिक्कादय उदात्ताः स्वरितेत उभयतोभाषाः ॥ ९२२ श्रिञ् सेवायाम् ॥ उदात्त उभयतोभाषः ॥ ९२३ भृञ् भरणे । ९२४ हृञ् हरणे । ९२५ धृञ् धारणे । ९२६ णीञ् मापणे ॥ भृञादयश्चत्वारोऽनुदात्ता उभयतीभाषाः ॥ ९२७ धेटू पाने | ९२८ ग्लै ९२९ म्लै हर्षक्षये । ९३० यै न्यकरणे । ९३१ स्वप्रे । ९३२ घै तृप्तौ । ९३३ ध्यै चिन्तायाम् । ९३४ रे शब्दे । ९३५ स्त्यै ९३६ ट्यै शब्दसंवातयोः | ९३७ खै खदने । ९३८ क्षै ९३९ जै ९४० षै क्षये । ९४१ के ९४२ गे शब्दे । ९४३ शै ९४४ श्रै पाके ।९४५ ५९४६ ओवै शोषणे । ९४७८२४८ ष्णै वेष्टने॥ भ्वादिगणः | शोभायां चेत्येके ॥ ९४९ दैपू शोधने । ९५० पा पाने । ९५१ घ्रा गन्धोपाड़ाने । ९५२ ध्मा शब्दाग्निसंयोगयोः । ९५३ ष्ठा गतिनिवृत्तौ । ९५४ । न्ना अभ्यासे । ९५५ दाणू दाने । ९५६ वृ कौटिल्ये | ९५७ स्वृ शब्दोपतापयोः ९५८ स्मृ चिन्तायाम् । ९५९ हृ संव- रणे / ९६० सृ गतौ /९६१ ऋ गतिमापणयोः । ९६२ गृ९६३ धृ सेचने । ९६४ ६व हू- च्र्छने । ९६५ स्रु गतौ । ९६६ षु मसवैश्वर्ययोः | ९६७ श्रु श्रवणे | ९६८ ध्रु स्थैर्ये । ९६९ ढु ९७० ह्रु गतौ | ९७१ जि ९७२ ज्रि अभिभवे ॥ धयत्यादयोऽनुदात्ताः परस्मैभाषाः ।। ९७३ ष्मिङू ईषद्सने । ९७४ गुडू अव्यक्ते शव्दे । ९७५ गाडू गतौ । ९७६ कुङ् ९७७ घुङ् ९७८ उङ् ९७९ डुङ् शब्दे || उ कुङ् खङ् गुङ् घुङ् ढुङ् इत्यन्ये ॥ ९८० च्युङ् ९८१ ज्युङ्ग ९८२ मुङ् ९८३ लङ् गतौ ॥ क्लुङ् इत्येके ॥ ९८४ रुङ् गतिरेषणयोः १९८५ धृङ् अवध्वंसने । ९८६ मे मणिदाने | ९८७ दे रक्षणे १९८८ श्यैङ् गतौ । ९८९ प्यैङ् वृद्धौ । ९९० त्रैङ् पालने ॥ मिङा- दयोऽनुदात्ता आत्मनेभाषाः।।९९१पूङ्क पवने । ९९२मुङ् बन्धने।९९३डीङ् बिहाय- सागतौ ॥ पूङादयस्त्रयउदात्ता आत्मनेभाषा:।।९९४ प्लवनतरणयोः॥ उदात्तः परस्मैभाषः ॥९९५ गुप गोपने | ९९६ तिज निशाने । ९९७मान पूजायाम् । ९९८ वध बन्धने || गुपादयश्चत्वार उदात्ता अनुदात्तेत आत्मनेभाषाः ॥ ९९९ रभ राभस्ये | १००० डुलभष प्राप्तौ । १००१ स्वञ्ज परिष्वङ्गे । १००२ हद पुरीषोत्सगें ॥ रमादयश्चत्वार उदात्ता अनुदात्तेतआत्मनेभाषाः॥१००३त्रिष्विदा अव्यक्ते शब्दे || उदात्त उदात्तेत् परस्मैभाषः ॥ १००४ स्कन्दिर गतिशोषणयोः। १००५ यभ मैथुने | १००६ णम महत्वे शब्दे च १०० गम्ल १००८ सप्ल गतौ । २००९ यम उपरमे । १०१० तप संतापे । १०११ त्यज हानौ । १०१२ षञ्ज सङ्गे । १०१३दृशिर् मेक्षणे । १०१४ दंश दर्शने । १०१५ कृष विलेखने । १०१६ दह भस्मीकरणे । १०१७ मिह सेचने ॥ स्कन्दादयोऽनुदात्ता उदात्तेतः परस्मै भाषाः ॥ १०१८ कित निवासे रोगापनयने च ॥ उदात्तेत् परस्मैभाषः ॥ १०१९ दान खण्डने । १०२० शान तेजने ॥ उदात्तौ स्वरितेतावुभयतीभाषौ ॥ १०२१ हुपचष् पाके । १०२२ षच समवाये | १०२३ ॥ भज सेवायाम् | १०२४ रञ्ज रागे । १०२५ शप आक्रोशे । १०२६ त्विष दीप्तौ । १०२७ यज देवपूजासंगतिकरणदानेषु । १०२८ द्रुवप् बोजसंताने छेदनेऽपि । १०२९ वह प्रापणे ॥ पचादयोऽनुदात्ताः स्वरितेत उभयत भाषाः । षचिस्तूदात्तः ॥ १०३० वस निवासे | अनुदात्त उदात्तेत् परस्मैभाषः ॥ १०३१ वेञ् तन्तुसन्ताने || १०३२ व्येञ् संवरणे । १०३३ ह्वेञ् स्पर्धायां शब्दे च ॥ वैञादयस्त्रयोऽनुदात्ता उभयतोभाषाः १०३४वद् व्यक्तायां वाचि । १०३५टुओश्वि गतिवृद्धयोः ॥ वृत् । अयं वदतिश्चादात्तौ परस्मैभाषौ ॥ ॥ इति शब्विकरणा भ्वादयः ॥ १ ॥ (१०) धातुंपाठः । १ अद भक्षणे । २ हन हिंसागत्योः | अनुदात्ताबुदात्ततो परस्मैपढ़िनौ ॥ ३ द्विष अमीतौ। ४ । दुह मपूरणे । ५ दिह उपचये । ६ लिह आस्वाद || द्विषादयोऽ-- नुदात्ता: स्वरितेत उभयतोभाषाः ॥ ७ चक्षिङ् व्यक्तायां वाचि दर्शनेपि ॥ अनुदात्तोऽनुदात्तेदात्मनेपदी ॥ ८ ईर गतौ कम्पने च । ९ ईढ स्तुतौ ।१० ईश ऐश्वर्ये । ११ आस उपवेशने | १२ आङःशासु इच्छायाम् | १३ वस आच्छादने । १४ कसि गतिशासनयोः । कस इत्येके | कश इत्यपि ॥ १५ णिसि चुम्बने । १६ णिजि शुद्धौ । १७ शिनि अव्यये शब्दे । १८ पिजि वर्णे | संपर्चने इत्येके । उभयत्रेत्यन्ये । अवयवे इत्येके। अव्यक्ते शब्दे इतीतरे । पूजि इत्येके ॥ १९ वृक्षी वर्जने ॥ वृनि इत्यन्ये || २० पूची संपर्चने || ईरादय उदात्ता अनुदात्तेत आत्मनेभाषाः ॥ २१ षूङ् माणिगर्भविमोचने ।२२ शी स्वप्ने || उदात्तावात्मनेभाषौ ॥ २३ यु मिश्रणेऽ- मिश्रणाच २४ रु शब्दे । २५णु स्तुतौ | २६ क्षु शब्दे | २७ क्ष्णु तेज | २८ ष्णु मस्र- वणे || युप्रभृतय उदात्ता उदात्तेतः परस्मैभाषा: ॥ २९ ऊर्णुञ् आच्छादने ॥ उदात्त उभयतोभाषः ॥ ३० द्यु अभिगमने | ३१ पु मसवैश्वर्ययोः | ३२ कुश- ब्दे | ३३ ष्टुञ् स्तुतौ ॥ह्युप्रभृतयोऽनुदात्ताः परस्मँभाषाः । स्तौतिस्तूभयतो- भाषः ॥ ३४ ब्रूञ् व्यक्तायां वाचि ॥ उदात्त उभयतोभाषः ॥ ३९ इण् गतौ । ३६ इङ् अध्ययने । ३७ इकू स्मरणे | ३८ वी गतिव्याप्तिमजनकान्त्य सनखादनेषु । ३९ या मापणे । ४० वा गतिगन्धनयोः । ४१ भा दीप्तौ । ४२ ष्णा शौचे । ४३ श्रा पाके । ४४ द्रा कुत्सायां गतौ |४५ प्सा भक्षणे । ४६ पा रक्षणे । ४७ रा दाने । ४८ ला आदाने || द्वावपि दाने इति चन्द्रः ॥ ४९ ॥ दापू लवने । ५० ख्या मकथने । ५१ मा पूरणे । ५२ मा माने | ५३ वच परिभाषणे ॥ इण्प्रभृतयोऽनुदात्ताः पर- स्मैभाषा: | इङ् त्वात्मनेपदी ॥ ५४ विद ज्ञाने । ५५ अस् भुवि । ५६ मृजूशु- द्धौ । ५७ रुदिर् अश्रुविमोचने || विदादय उदात्ता उदात्तेतः परस्मैभाषाः॥ ५८ त्रिष्वप् शये ॥ उदात्तः परस्मैभाषः ॥ ५९ श्वस माणने । ६० अन च । ६१ नक्ष भक्षहसनयोः ॥ वृत् ॥ ६२ जागृ निद्राक्षये | ६३ दरिद्रा दुर्गतौ । ६४ चकासृ दीप्तौ । ६५ शासु अनुशिष्टौ ॥ इवसादय उदात्ता उदात्तेतः परस्मैभाषाः ||६६ दोधीङ् दीप्तिदेवनयोः । ६७ वेवीङ् वेतिना तुल्ये || उदात्तावात्मनेभाषौ ॥ ६८ घस ६९ सरित स्वमे । ७० वश कान्तौ ॥ षसादय उदात्ता उदात्तेतः परस्मै- भाषाः ॥ ७१ चर्करीतं च | ७२ हुडू अपनयने || अनुदात्ता आत्मनेभाषाः ।। ॥ इति लुग्विंकरणा अदादयः ॥ १ हु दानादनयोः । आदाने चेत्येके । २ ञिभी भये | ३ द्दी लज्जायाम् ॥ जुही- त्यादयोऽनुदात्ताः परस्मैभाषाः ॥ ४ पृ पालनपूरणयोः | पृ इत्येके । उदात्तः · दिवादिगणः । परस्मैभाषः ॥ ५ डुभृञ् धारणपोषणयोः ॥ अनुदात्त उभयतोभाषः ॥ ६ माङ् माने शब्दे च । ७ ओहाङ्ग गतौ ॥ अनुदात्तावात्मनेपदिनौ ॥ ८ ओहाक् त्यागे || अनुदात्तः परस्मैपदी ॥ ९ हुदाञ् दाने ।१० हुधा धारणपोषणयोः। - ने इत्यप्येके || अनुदात्तावुभयतीभाषौ ॥ ११ णिजिर् शौचपोषणयोः । १२ विजिर् पृथग्भावे । १३ विष्ल व्याप्तौ ॥ णिजिरादयोऽनुदात्ताः स्वरितेत उभय- तोभाषाः ॥ १४ घृ क्षरणदीप्त्योः | १५ ह्रूं मसह्यंकरणे | १६ ऋ १७ सृ गतौ ॥ घृप्रभृतयोऽनुदात्ताः परस्मैभाषा: ॥ १८ भस भर्त्सनदीप्त्योः || उदात्त उदात्ते- तू परस्मैपदी ॥ १९ कि ज्ञाने || अनुदात्तः परस्मैपदी ॥ २० तुर त्वरणे | २१ धिष शंब्दे| २२ धन धान्ये | २३जन जनने || तुरादय उदात्ता उदात्ततः परस्मै- भाषा: ॥ २४ गा स्तुतौ ॥ अनुदात्तः परस्मैभाषः । घृप्रभृतय एकादशच्छ- न्दसि । इयर्तिर्भाषायामपि ॥ ॥ इति श्लुविकरणा जुहोत्यादयः ॥ १ दिनु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वमकान्तिगतिषु । २ षिवुत- न्तुसंताने । ३ स्त्रिषु गतिशोषणयोः । ४ ठिवु निरसने ॥ ॥ ५ ष्णुसु अदने ॥ आदाने इत्येके । अदर्शने इत्यपरे ॥ ६ ष्णूसु निरसने | ७ क्रुसु हरणदीप्त्योः । ८ व्युष दाहे । ९ लष च । १० नृती गात्रविक्षेपे । ११ त्रसी उद्वेगे | १२ कुथ पूतीभावे । १३ पुथ हिंसायाम् । १४ गुथ परिवेष्टने । १५ क्षिप मेरणे । १६ पुष्प विकसने । १७ तिम १८ ष्टिम १९ ष्टीम आर्द्राभावे । २० ब्रीड चोदने लज्जायां च | २१ इष गतौ । २२ षह २३ षुह चक्यर्थे। २४ जुष् २५ झूषू बयोहानौ ॥ दिवादय उदात्ता उदात्तेत. परस्मैभाषाः । क्षिपिस्त्वनुदात्तः ॥ २६ ष माणिसवे | २७ दूङ् परितापे उदात्तावात्मनेभाषौ ॥ २८ दीङ् क्षये | २९ डीङ् विहायसा गतौ । ३० धीङ् आ- धारे । ३१ मीडू हिंसायाम् । ३२ री श्रवणे | ३३ ली श्लेषणे | ३४ ब्रीडू वृणो- त्यर्थे । वृत् | स्वादय आदितः ॥ ३५ पीकू पाने । ३६ मा माने । ३७ ई गतौ । ३८ प्रीङ् मीततॊ॥दीङादय आत्मनेपदिनोऽनुदात्ताः । डीङ् तदात्तः॥ ३९ शो तनूकरणे । ४० छो छेदने । ४१ षो अन्तकर्मणि ॥ ४२ दो अवखण्डने || इय- तिप्रभृतयोऽनुदात्ताः परस्मैभाषाः ||४३ जनी प्रादुर्भावे ॥४४ दीपी दीप्तौ॥४५ पूरी आप्यायने । ४६ तूरी गतित्वरणहिंसनयोः । ४७ धूरी ४८ गूरी हिंसागत्योः । ४९ घूरी ५० जूरी हिंसावयोहान्योः ॥ ५१ शूर हिंसास्तम्भनयोः । ५२ चूरी दाहे । ५३ तप ऐश्वर्ये वा । ५४ वृतु बरणे । ५५ किश उपतापे । ५.६काश दीप्तौ ।५७ वाट शब्दे ॥ जन्यादय उदात्ता अनुदात्तेत आत्मनेभाषाः। तपिस्त्वनुदात्तः ॥ ५८ मृष तितिक्षायाम् ।.५९ शुचिर् पूतीभावे । उदात्तौ स्वरितेतावुभयतोभाषौ ॥ ६० गह बन्धने । ६१ रञ्ज रागे । ६२ ॥ शप आक्रोशे || णहादयस्त्रयोऽनुदात्ताः ६ ( १२ ) 'धातुपाठः । स्वरितेत उभयतोभाषा: || ६३ पद गतौ || ६४ खिद् दैन्ये |६५विद सत्तायाम्। ६६ बुध अवगमने | ६७ युध संमहारे । ६८ अनोरुध कामे । ६९ अण माणने ॥अन इत्येके ॥ ७० मन ज्ञाने । ७१ युज समाधौ |७२ सृज विसर्गे । ७३ लिन् अल्पीभावे । पदादयोऽनुदात्ता अनुदात्तेत आत्मनेभाषा: ||७४ राधोऽकर्मकाद्वृद्धावेव ॥७५ व्यध ताडने । ७६ पुष पुष्टौ । ७७ शुष शोषणे । ७८ तुष मीतौ । ७९ दुप वैकृत्ये । ८० श्लिष आलिङ्गने । ८१ शक विभाषितो मर्षणे | ८२ विदा गात्रमक्षरणे |८३ कुध क्रोधे । ८४ क्षुध बुभुक्षायाम् | ८५ शुभ शौचे | ८६ षिधु संराद्ध || राधादयोऽतु- दात्ता उदात्तेतः परस्मैभाषा: ८७ रव हिंसासराध्योः १८८ णश अदर्शने | ८९ तृप मीणने । ९० हप हर्षमोहनयोः | ९९ गुह जिघांसायाम् |९२ मुह वैचित्ये | ९३ ष्णुह उद्गिरणे | ९४ ष्णिह मीतौ ॥ वृत्रधादय उदात्ता उदात्तेतः परस्मै- भाषाः ॥ ९५ शमु उपशमे । ९६ तमु काङ्क्षायाम् । ९७ दमु उपशमे | ९८ श्रमु तपसि खेदे च । ९९भ्रम अनवस्थाने |१०० क्षमू सहने । १०१ क्कमु ग्लानौ । २०२ मदी हर्षे ॥ वृत् ॥ १०३ असु क्षेपणे । १०४ यसु प्रयत्ने ।१०५ जसु मोक्षणे । १०६ तसु उपक्षये । १०७ दसु च । १०८ वसु स्तम्भे । १०९ व्युष विभागे। व्युस इत्य- न्ये । युस इत्यपरे ॥ ११० प्लष दाहे । १११ विस प्रेरणे | ११२ कुस संश्लेषणे | ११३ बुस उत्सर्गे । ११४ मुस खण्डने । ११५ मसी परिणामे ॥ समी इत्येके ॥ ११६ ळु- ठ विलोडने | ११७ उच समवाये ११८ भृशु ११९ भ्रंशु अधःपतने | १२० वृश व रणे | १२१ कृश तनूकरणे |१२२ ञितृष पिपासायाम् । १२३हृष तुष्टौ। १२४रुष १२५ रिष हिंसायाम् ।१२६ डिप क्षेपे । १२७ कुप क्रोधे । १२८ गुप व्याकुळत्वे| १२९ युषु १३० रुपु १३१ छुपु विमोहने । १३२ लुभ गायें | १३३ क्षुभ संचलने | १३४ णभ १३५ तुभ हिंसायाम् ॥ क्षुभिनभितुभयो द्युतादौ त्र्यादौ च पठ्यन्ते ॥ १३६ किदु भा - द्रौभावे।१३७ ञिमिदा स्नेहने । १३८ ञिक्ष्विदा स्नेहनमोचनयोः । १३९ ऋधु वृद्धौ । १४० गृधु अभिकाङ्क्षायाम् ॥ वृत् । असुप्रभृतय उदात्ता उदात्तेतः परस्मैभाषाः ।। इति श्यन्विकरणा दिवादयः ॥ ४ ॥ १ षूञ् अभिषवे । २ षिञ् बन्धने | ३ शिञ् निशाने । ४. डुमिञ् प्रक्षेपणे १.५ चिञ् चयने |६ स्तृञ् आच्छादने । ७ कृञ् हिंसायाम् |८ वृञ् वरणे १९ धुञ् कम्पने ॥ धूञ् इत्येके || स्वादयोऽनुदात्ता उभयतो भाषा: ॥ वृञ् उदात्तः ॥ १० टुटु उ- पतापे । ११ हि गतौ वृद्धौ च । १२ पृ मीतौ | १३ || स्पृ मीतिपालनयोः ॥ मीतिचल- नयोः इत्यन्ये । स्मृ इत्येके ॥ १४ आपल व्याप्तौ । १५ शक्ल शक्तौ । १६. राघ १७ साध संसिद्धौ || दुनोतिप्रभृतयोऽनुदात्ताः परस्मैभाषा: ॥ १८ अशू व्याप्तौ सं- घाते च । १९ ष्टिष आस्कन्द्रने ॥ अशिस्तिषी उदात्तावनुदात्तेतावात्मनेभाषौ ।। ' तुदादिगणः । (१३) २० तिक २१ तिग गतौ च । २२ षघ हिंसायाम् | २३ ञिधृषा मागल्भ्ये |२४ दम्भु दम्भने । २५ ऋषु वृद्धौ । २६ तृप मीणने इत्येके ॥ छन्दसि॥ २७ अहं व्याप्तौ । २८ दघ घातने पालने च । २९ चमु भक्षणे | ३० र ३१ क्षि ३२ चिरि ३३ जिरि ३४ दाश ३५ दृ हिंसायाम् || क्षिर् भाषायाम् इत्येके | ऋक्षीत्यजादिरेके | रेफवानित्यन्ये । वृत् | तिकादय उदात्ता उदात्तेतः परस्मैभाषाः ॥ । ॥ इति श्रुविकरणाः स्वादयः ॥ ५ ॥ १ तुद व्यथने | २ णुद प्रेरणे | ३ दिश अतिसर्जने | ४ भ्रस्ज पाके।५ क्षिप प्रेरणे । ६ कृष विलेखने ॥ तुदादयोऽनुदात्ताः स्वरितेत उभयतोभाषाः ॥ ७ ऋषी गतौ ॥ उदात्त उदात्तेत्परस्मैपदी ॥ ८ जुषी भीतिसेवनयोः । ९ ओविजी भयचलनयोः | १० ओलजी ११ ओलस्जी ब्रीडने || जुषादय उदात्ता अनुदात्तेत आत्मनेभाषाः ।। १२ ओब्रुश्चू छेदने । १३ व्यच व्याजीकरणे । १४ उछि उञ्छे । १५ उछी विवासे । १६ ऋछ गतीन्द्रियप्रलयमूर्तिभावेषु । १७ मिछ उत्क्लेशे । १८ जर्ज १९ चर्च २० झर्झ परिभाषणभर्त्सनयोः | २१ त्वच संवरणे | २२ ऋच स्तुतौ । २३ उव्ज आर्जवे | २४ उज्झ उत्सर्गे । २५ लुभ विमोहने | २६ रिफ कत्थनयुद्ध- निन्दाहिंसादानेषु ॥ रिह इत्येके ॥ २७ तृप २८ तृम्फ तृप्तौ ॥ द्वावपि फान्तावित्येके ॥ २९ तुप ३० तुम्प ३२ तुफ ३२तुम्फ हिंसायाम् | ३३ दृ५३४ हम्फ उत्क्लेशे ॥ प्रथमोऽपि द्वितीयान्त इत्येके || ३५ ॠफ ३६ ऋम्फ हिंसायाम् । ३७ गुफ ३८ गुम्फ ग्रन्थे । ३९ उभ ४० उम्भ पूरणे । ४१ शुभ ४२ शुम्भ शोभायें | ४३ हृभी ग्रन्थे । ४४ वृती हिंसाग्रन्थनयोः । ४५ बिध विधाने |४६ जुड गतौ ॥ जुन इत्येके ॥ ४७ मृड सुखने । ४८ वृड च । ४९ पृण मीणने ५० वृण च । ५१ मृण हिंसायाम् | ५२ तुण कौटि- ल्ये | ५३ पुण कर्मणि शुभे । ५४ मुण प्रतिज्ञाने । ५५ कुण शब्दोपकरणयोः । ५६ शुन गतौ । ५७ गुण हिंसागतिकौटिल्येषु । ५८ घुण ५९ घूर्ण भ्रमणे । ६०पुर ऐश्वर्य दीप्त्योः । ६१ कुर शब्दे । ६२ खर छेदने । ६३ मुर संवेष्टने । ६४ क्षुर विलेखने । ६५ घुर भीमार्थशब्दयोः । ६६ पुर अग्रगमने । ६७ वृहू उद्यमने ॥ वृहु इत्यंन्ये ॥ ६८ वृहू ६९ स्तृहू ७० तुंहू हिंसार्था: /७१ इष इच्छायाम् । ७२ मिष स्पर्धायाम् । ७३ किल वैत्यकीडनयोः । ७४ तिल स्नेहे । ७५ चिल वसने । ७६ चल विल- सने । ७७ इल स्वमक्षेपणयोः । ७८ विल संवरणे । ७९ बिल भेदने । ८० णिल गहने । ८१ हिल भावकरणे | ८२ शिल ८३ षिल उच्छे । ८४ मिल श्लेषणे । ८५ लिख अक्षरविन्यासे | ८६ कुट कौटिल्ये | ८७ पुट संश्लेषणे | ८८ कुच संको- चने । ८९ गुज शब्दे । ९० गुड रक्षायाम् । ९९ डिप क्षेपे । ९२ छुर छेदने । ९३ स्फुट विकसने । ९४ मुट आक्षेपमर्दनयोः ॥ ९५ त्रुट छेदने । ९६ तुट कलहकर्मणि । ९७ चुट ९८ छुट छेदने ।९९ जुट वन्धने |१०० कुडं मदे | १०१ छुट संश्लेषणे | १०२ (१४) धातुपाठः । कूड घनत्वे | १०३ कुड वाल्ये । १०४ पुड उत्सर्गे । १०५ घुट प्रतिघाते | १०६ तुड तोडने । १०७ थुड १०८ स्थुड संवरणे ॥ खुड छुड इत्येके || १०९ स्फुर ११० फुल संचलने || स्फुर स्फुरणे | स्फुल संचलने इत्येके । स्फर इत्यन्ये ॥ १११ स्फुड ११२ चुड ११३ ब्रुड संवरणे ॥ १३ क्रुड भृड ११४ निमज्जने इत्येके |॥ ब्रश्वादय उदात्ता उदात्ततः परस्मैभाषा: ॥ ११५ गुरी उद्यमने ॥ उदात्तोऽनुदात्ते- दात्मनेपदी || ११६ णू स्तवने । ११७धू विधूनने ॥ उदात्तौ परस्मैभाषौ ॥ ११८ गु पुरीषोत्सर्गे । ११९ ध्रु·गतिस्थैर्ययोः ॥ ध्रुव इत्येके ॥ अनुदात्तौ परस्मैपदिनौ ॥ १२० कुङ् शब्दे । उदात्त आत्मनेपदी || दीर्घान्त इति कैयादयः । हस्वान्त इति न्यासः ॥ वृत् ॥ १२१ पृङ् व्यायामे । १२२ मृङ् माणत्यागे ॥ अनुदात्तावात्मने- भाषौ ॥ १२३ रि १२४ पि गतौ । १२५ धि धारणे |१२६ क्षि निवासगत्योः ॥ रिय- त्यादयोऽनुदात्ताः परस्मैभाषाः ॥ २२७ षू मेरणे | १२८ कृ विक्षेपे । १२९ गृ निगरणे ॥ उदात्ताः परस्मैभाषा: ॥ १३० दृङ् आदरे । १३१ धृङ् अवस्थाने ॥ अनुदात्तावात्मनेभाषौ १३२॥ मच्छ ज्ञीप्सायाम् ॥ वृत् ॥ १३३ सृज विसर्गे | १३४ टुमस्जो शुद्धौ । १३५ रुजो भङ्गे । १३६ भुजो कौटिल्ये | १३७ छुप स्पर्शे। १३८ रुश १३९ रिश हिंसायाम् १४० लिश गतौ । १४१ ॥ स्पृश संस्पर्शने | १४२ विच्छ गतौ । १४३ विश मवेशने | मृशं आमर्शने । १४५ णुद मेरणे । १४६ षद्ल विशरणगत्यवसादनेषु | १४७ शदूल शातने | पृच्छत्यादयोनुदात्ता उदात्तेतः परस्मैभाषाः । विच्छस्तुदात्तः ||१४८ मिल संगमने ॥ उदात्तः स्वरितेदुभय- तोभाषः ॥ १४९ ॥ मुच्ल मोक्षणे | १५० लुप्ल छेदने । १५१ विदूल लाभे । १५२ लिप उपदेहे । १५३ पिच क्षरणे ॥ मुचादयोऽनुदात्ताः स्वरितेत उभय तोभाषाः । विन्दतिस्तदात्तः ॥ १५४ कृती छेदने | उदात्त उदात्तत्परस्मैपदी ॥ १५५ खिद परिघाते | अनुदात्त उदात्तत्परस्मैपदी ॥ १५६ पिश अवयवे ॥ उदात्त उदात्तत्परस्मैपदी । वृत् ॥ इति शविकरणास्तुदादयः ॥ ६ ॥ १ रुधिर् आवरणे । २ भिदिर विदारणे | ३ छिदिर द्वैधीकरणे । ४ रिचर् विरेच- ने । ५ विचिर् पृथग्भावे । ६ क्षुदिर् संपेषणे | ७ युजिर् योगे ॥ रुधादयोऽनुदात्ताः स्वरितेत उभयतोभाषाः ||८उद्धृदिर दीप्तिदेवनयोः । ९ उतृदिर हिंसानादरयोः ॥ उदात्तौ स्वरितेतावुभयतोभाषौ ॥ १० कृती वेष्टने । उदात्त उदात्तेत्परस्मै- पदी ॥ ११ ञिइन्धी दीप्तौ ॥ उदात्तोनुदात्तेदात्मनेपदी ॥ १२ खिद दैन्ये ॥१३ विद विचारणे ॥ अनुदात्तावनुदात्तेतावात्मनेपदिनौ ॥ १४ शिष्ऌ विशेषणे । १५ पिषूल संचूर्णने । १६ भञ्जो आमर्दने । १७ भुंज पालनाभ्यवहारयोः ॥ शिषाद- योऽनुदात्ता उदात्तेतः परस्मैभाषाः ॥ १८ तृह १९ हिसि हिंसायाम् | २०उन्दी चुरादिगणः । ( १५ ) क्वेदने । २१ अजू व्यक्तिम्रक्षणकान्तिगतिषु | २२ तञ्चु संकोचने । २३ ओविजी भ- यचलनयोः | २४ वृजी वर्जने । २५ पृची संपर्क | गृहादय उदात्ता उदात्तेतः परस्मैपादनः ॥ वृत् ॥ इति श्रम्विकरणा रुधादयः ॥ ७ ॥ १ तनु विस्तारे | २ षणु दाने | ३ क्षणु हिंसायाम् । क्षिणु च । ५ ऋणु गतौ । ६ तृणु अदने । ७ घृणु दीप्तौ॥ तनादय उदात्ताः स्वरितेत उभयतीभाषाः ॥८ बनु याचने । ९ मनु अवबोधने ॥ उदात्तावनुदात्तेतावात्मनेभाषौ ॥१० डुकृञ् करणे ॥ अनुदात्त उभयतोभाषः ॥ इति उविकरणास्तनादयः ॥ ८ ॥ १ डुकीञ् द्रव्यविनिमये । २ श्रीञ् तर्पण कान्तौ च ३ श्रीञ् पाके । ४ मीञ् हिंसायाम् । ५ षिञ् बन्धने |६ स्कुञ् आमवणे | ७ युञ् बन्धने || क्यादयोऽनुदा- त्ता उभयतीभाषाः ॥ ८ क्रुञ् शब्दे । ९ दृञ् हिंसायाम् | १० पूञ् पवने । ११ लूञ् छेदने । १२ स्तृञ् आच्छादने । १३ कृञ् हिंसायाम् । १४ वृञ् वरणे | १५ धूञ् कम्पने || क्नुप्रभृतय उदात्ता उभयतीभाषाः ॥ १६ शॄ हिंसायाम्१७ पृ पा- लनपूरणयोः । १८ वृ वरणे । भरणे इत्येके ॥ १९ भृ भर्त्सने । २० मृ हिंसायाम् | २१ मा ढ विदारणे|२२जृ वयोहानौ|| झू इत्येके || धृ इत्यन्ये ॥ २३न नये |२४कृ हिंसायाम् |२५ ॠ गतौ २६ | गृ शब्दे ॥ शृणातिप्रभृतय उदात्ता उदात्तेतः परस्मैपदिनः ॥ २७ ज्या वयोहानौ । २८ री गतिरेषणयोः । २९ ली श्लेषणे |३० ब्ली वरणे | ३१ प्ली गतैौ ॥ वृत् ॥ ३२ वी वरणे | ३३ श्री भये ॥ भरे इत्येके |३४ क्षीषू हिंसायाम्। ३५ज्ञा अवबो- धने । ३६ बन्ध बन्धने ॥ ज्यादयोऽनुदात्ता उदात्तेतः परस्मैभाषाः । ३७ वृङ् संभक्ती ॥ उदात्त आत्मनेपदी ॥ ३८ अन्य विमोचनप्रतिहर्षयोः | ३९ मन्थ विलोडने । ४० श्रन्थ ४१ ग्रन्थ संदर्भे | ४२ कुन्थ संश्लेषणे । संक्लेशे इत्येके | कुथ इ- ति दुर्गः ॥ ४३ मृद क्षोदे।४४ मृड च ॥ अयं सुखेऽपि ॥ ४५ गुघ रोषे । ४६ कुष नि- ष्कर्षे । ४७ क्षुभ संचलने । ४८ णभ ४९ तुभ हिंसायाम् | ५० किशू विवाधने । ५१ अश भोजने । ५२ उभ्रस उञ्छे । ५३ इष आभीक्ष्ण्ये | ५४ विष विप्रयोगे । ५५ पुष ५६ लष स्नेहनसेवनपूरणेषु । ५७ पुष पुष्टौ । ५८ मुष स्तेये । ५९ खच भूतप्रादुर्भावे ॥ वान्तोऽयमित्येके ॥ ६० हेट च ॥ श्रन्थादय उदात्ता उदात्तेतो विषिवर्ज परस्मैभाषाः ॥ ६१ ॥ ग्रह उपादाने || उदात्तः ॥ स्वरितेदुभयतोभाषः ।। इति श्राविकरणाः स्यादयः ९ ॥ १ चुर स्तेये । २ चिति स्मृत्याम् | ३ यत्रि संकोचे । ४ स्फुडि परिहासे ॥ स्फुटि इत्यपि ॥ ५ लक्ष दर्शनाङ्कनयोः । ६ कुद्रि अनृतभाषणे । ७ लड उपसेवायाम् | ८ " A ( १६ ) धातुपाठः । मिदि स्नेहने । ९ ओलाडे उत्क्षेपणे ॥ ओकारो धात्ववयव इत्येके । न इत्यपरे : उदि इत्यन्ये ॥ १० जल अपवारणे || लज इत्येके || १२ पीड अवगाहने । १२ नट अ वस्यन्दने । १३ श्रथ प्रयत्ने ॥ प्रस्थाने इत्येके || १४वध संयमे ॥ वन्ध इति चा- न्द्राः ॥ १५ पृ पूरणे । १६ ऊर्ज वलमाणनयोः | १७ पक्ष परिग्रहे । १८ वर्ण १९ चू- र्ण प्रेरणे ॥ वर्ण वर्णने इत्येके ॥ २० मथ मख्याने | २१ पृथ प्रक्षेपे ॥ पथ इत्येके ॥ २२ षम्ब संबन्धने | २३ शम्ब च | साम्ब इत्येके ॥ २४ भक्ष अदने । २५ कुट्ट द्वे- दनभर्त्सनयोः ॥ पूरणे इत्येके ॥ २६ पुट्ट २७ चुट्ट अल्पीभावे | २८ २९ पुट्ट अनादरे | ३० लुण्ठ स्तेये | ३१ शट ३२ इवट असंस्कारगत्योः ॥ श्वठि इत्येके॥३३ तुनि ३४ पिनि हिंसावलादाननिकेतनेषु || तुज पिज इति केचित् । लजि लुजि इत्ये- के ॥ ३५ पिस गतौ । ३६ षान्त्व सामप्रयोगे | ३७ इवल्क ३८ वल्क परिभाषणे । ३९ णिह स्नेहने ॥ स्फिट इत्येके || ४० मिट अनादरे || भिङ् इत्येके ४१ श्लिष श्लेषणे । ४२ पथि गतौ । ४३ पिच्छ कुट्टने |४४ छदि संवरणे | ४५ श्रण दाने । ४६ तड आघाते । ४७ खड ४८ खडि ४९ कडि भेदने । ५० कुडि रक्षणे | ५१ गुडिवे- टने ॥ रक्षणे इत्येके । कुठि इत्यन्ये | गुठि इत्यपरे ॥ ५२ खुडि खण्डने । ५३ वाट विभाजने || वडि इति केचित् ॥ ५४ मडि भूषायां हर्षे च । ५५ भहि कल्याणे । ५६ छर्द वमने । ५७ पुस्त ५८ बुस्त आदरानादरयोः । ५९ चुद संचोदने । ६० नक ६१ धक नाशने | ६२ चक ६३ चुक व्यथने । ६४ क्षल शौचकर्मणि । ६५ तल प्रतिष्ठाया- म् । ६६ तुल उन्माने । ६७ दुल उत्क्षेपे । ६८ पुल महत्त्वे । ६९ चुल समुच्छ्राये । ७० मूल रोहणे । ७१ कल ७२ विल क्षेपे । ७३ बिल भेदने | ७४ तिल स्नेहने । ७५ चल भृतौ ॥ ७६ पाल रक्षणे । ७७ लूष हिंसायाम् | ७८ शुल्ब माने । ७९ जू- र्प च | ८० चुट छेदने | ८१ मुठ संचूर्णने । ८२ पडि ८३ पसि नाशने । ८४ बज मा र्गसंस्कारगत्योः | ८५ शुल्क अतिस्पर्शने | ८६ चपि गत्याम् । ८७ क्षपि क्षान्त्याम् । ८८ छजि कृच्छ्रजीवने | ८९ वर्त गत्याम् । ९० श्वन च । ९१ ज्ञप ज्ञानज्ञापनमारण तोषणनिशाननिशामनेषु || मिचेत्येके || ९२ यम च परिवेषणे । ९३ चह परिकल्क- ने || चप इत्येके || ९४ रह त्यागे च । ९५ वल माणने । ९६ चिञ् चयने ॥ नान्ये मितोऽहेतौ । ९७ घट्ट चलने । ९८ मुस्त संघाते । ९९ खट्ट संवरणे । १०० षट्ट १०१ स्फिट्ट १०२ चुबि हिंसायाम् |१०३ पूल संवाते ॥ पूर्ण इत्येके | पूर्ण इत्यन्ये ॥ १०४ पुंस अभिवर्धने । १०५ टकि बन्धने । १०६ धूस कान्तिकरणे | मूर्धन्यान्त इत्येके । तालव्यान्त इत्यन्ये ॥ १०७ काटे वर्णे | १०८ चूर्ण संकोचने । १०९ पूज पूजायाम् । ११० अर्क स्तवने ॥ तपने इत्येके || १११ शुठ आठस्ये | ११२ शुठि शोषणे । ११३ जुड प्रेरणे | ११४ गन ११५ मांज शब्दार्थो । ११६ मर्च च । ११७ घृ मस्रवणे ॥ स्त्रावणे इत्येके । ११८ पचि विस्तारवचने । ११९ तिज निशाने । १२० कत संशब्दचुरादिगणः । ( १७ ) ने । १२१ वर्षं ‘छेदनपूरणयोः । १२२ कुवि आच्छादने । कुभि इत्येकें ॥ १२३ लुबि १२४ तुवि अदर्शने ॥ अर्दने इत्येके || १२५ ह्वप व्यक्तायां वाचि ॥ कृप इत्येके ॥ १२६ चुाटे छेदने । १२७ इल प्रेरणे । १२८ म्रक्ष म्लेच्छने । १२९ म्लेच्छ अव्यक्ता- यां वाचि । १३० ब्रूस १३१ वर्ह हिंसायाम् || केचिदिह गर्ज गर्द शब्दे । गर्ध अभिका- क्षायाम् इति पठन्ति ॥ १३२ गुर्द पूर्वनिकेतने | १३३ नसि रक्षणे ॥ मोक्षणे इति केचित् ॥ १३४ ईड स्तुतौ । १३५ जसु हिंसायाम् | १३६ पिढि संवाते | १३७ रुष रोषे । रुटू इत्येके ॥ १३८ डिप क्षेपे । १३९ टुप समुच्छ्र। ये || आकुस्मादात्मने- पदिनः || १४० चित संचेतने | १४१ दशि दंशने | १४२ दसि दर्शनदंशनयोः ॥ द- स इत्यप्येके ॥ १४३ डप १४४ डिप संघाते । १४५ तत्रि कुटुम्बधारणे | १४६ मत्रि गुप्तपरिभाषणे | १४७ स्पश ग्रहणसंश्लेषणयोः | १४८ तर्ज १४९ भर्त्स तर्जने | १५० वस्त १५१ गन्ध अर्दने। १५२ विष्क हिंसायाम् || हिष्क इत्येके | १५३ निष्क परिमाणे । १५४ लल ईप्सायाम् | १५५ कण संकोचे । १५६ तूण पूरणे । १५७ भ्रूण आशाविशङ्कयोः । १५८ शट श्लावायाम् । १५९ यक्ष पूजायाम् | १६० स्यम वितर्के । १६१ गुर उद्यम ने | १६२ शम १६३ लक्ष आलोचने । १६४ कुत्स अवक्षेपणे । १६५ त्रुट छेदने । कुट इत्येके ॥ १६६ गल स्रवणे । १६७ भल आभण्डने । १६८ कूट आमदाने ॥ अव- सादने इत्येके ॥ १६९ कुट्ट प्रतापने । १७० वञ्चु मलम्भने । १७१ वृष शक्तिवन्धने । १७२ मद तृप्तियोगे | १७३ दिबु परिकूजने । १७४ गृ विज्ञाने । १७५ विद चेतना- ख्यानविवासेषु | १७६ मान स्तम्भे । १७७ यु जुगुप्सायाम् | १७८ कुस्म नाम्रो वा कुत्सितस्मयने । इत्याक्कुस्मीयाः ॥ १७९ चर्च अध्ययने । १८० बुक्क भषणे | १८१ शब्द उपसर्गादाविष्कारे चा १८२ कण निमीलने । १८३जभि नाशने । १८४ षूढ़ क्षरणे । १८५ जसु ताडने । १८६ पशु वन्धने । १८७. अमरोगे । १८८ चट १८९ स्फुट भेद- ने । १९० वट संवाते हन्त्यर्थाश्च | १९१ दिवु मर्दने । १९२ अर्ज प्रतियत्ने ।१९३ घु- षिर् विशब्दने । १९४ आङ: क्रन्द सातत्ये । १९५ लस शिल्पयोगे ।१९६ तसि १९७ भूष अलंकरणे । १९८ अर्ह पूजायाम् | १९९ ज्ञा नियोगे । २०० भज विश्राणने । २०१ शृधु मसहने । २०२ यत निकारोपस्कारयोः | २०३२क २०४ लग आस्वादने ॥ रघ इ- त्येके । रग इत्यन्ये ॥ २०५ अञ्चु विशेषणे । २०६ लिगि चित्रीकरणे | २०७ मुद सं- सर्गे । २०८ नस धारणे ॥ ग्रहणे इत्येके | वारणे इत्यन्ये ॥ २०९ उधस उञ्छे | उकारो धात्ववयव इत्येके । न इत्यन्ये ॥ २१० मुच प्रमोचने मोदने च|२११वस स्नेहच्छेदापहरणेषु । २१२ चर संशये | २१३ च्यु सहने ॥ हसने चेत्येके | च्युस् इत्येके | २२४ भुवोऽवक- ल्कने।२१५ कृपेश्च ॥ आ स्वदः सकर्मकात् ॥ २१६ ग्रस ग्रहणे । २१७ पुष धारणे १२१८ दल विदारणे । २१९पट २२० पुट २२१ लुट २२२ तुनि २२३ मिनि २२४ पिनि लिजि २.२५ लुजि २२६ भनि २२७ लाये २२८ त्रसि २२९ पिसि २३० कुसि २३१ दशि (५८) धातुपाठः । २३२कुशि २३३ घट २३४ घटि २३५ वृहि २३६ वर्ह २३७ वह्न २३८ गुप २३९ धूप २४० विच्छ २४१ चीव २४२ पुथ २४३ लोक २४४ लोवृ २४५ पद २४६ कुप २४७ तर्क २४८ वृतु २४९ वृधु भाषार्थाः । २५० रुट २५१ लजि २५२ अनि २५३ दसि २५४ भृशि २५५ रुशि २५६ शीक २५७ रुसि २५८ नट २५९ पुटि २६० नि २६१ चि२६२ रघि २६३ लघि २६४ अहि २६५ रहि २६६ महि च | २६७ लढि २६८ तड २६९ नल च । २७० पूरी आप्यायने । २७१ रुज हिंसायाम् २७२ प्वद् आस्वादने || स्वाद इत्येके || आ धृषाद्वा ॥२७३ युज २७४ पृच संयमने । २७५ अर्च पूजायाम् । २७६ षह मर्षणे । २७७ ईर क्षेपे । २७८ ली द्रवीकरणे । २७९ वृनी वर्जने । २८० वृञ् आवरणे | २८१ जु वयोहानौ २८२ जिच | २८३ रिच वियोजन- संपर्चनयोः । २८४ शिष असर्वोपयोगे । २८५ तप दाहे । २८६ तृप तृप्तौ ॥ संदीपने इत्येके || २८७ हृदी संदीपने ॥ चुप छुप दृप संदीपने इत्येके ॥ २८८ दृभी भये । २८९ दृभ संदर्भे । २९० श्रथ मोक्षणे | हिंसायाम् इत्यन्ये ॥ २९१ मी गतौ । २९२ ग्रन्थ बन्धने | २९३ शीक आमर्षणे । २९४ चौक च । २९५ अर्द हिंसायाम् ॥ स्वरि- तेत् ॥ २९६ हिसि हिंसायाम् । २९७ अर्ह पूजायाम् । २९८ आङ : षद पद्यर्थे । २९९ शुन्ध शौचकर्मणि । ३०० छद अपवारणे | स्वरितेत् ॥ ३०१ जुष परितर्कणे परितर्प- णे इत्यन्ये ॥ ३०२ धूञ् कम्पने | ३०३ मीञ् तर्पणे | ३०४ ग्रन्थ३०५ ग्रन्थ संदर्भे । ३०६ आपूल लम्भने ॥ स्वरितेदयमित्येके ॥३०७तनु श्रद्धोपकरणयोः ॥ उपसर्गा- च दैर्घ्यं ॥ चन श्रद्धोपहननयोः इत्येके ॥ ३०८ वद संदेशवचने || स्वरितेत् | अनु- दात्तेदित्येके || ३०९ वच परिभाषणे । ३१० मान पूजायाम्। ३११ भू माप्तावात्म- नेपदी ॥ ३१२ गर्ह बिनिन्दने । ३१३ मार्ग अन्वेषणे । ३१४ कठि शोके । ३१५ मृ- जू शौचालंकारयोः | ३१६ मृष तितिक्षायाम् || स्वरितेत् ॥ ३१७ धृष महसने ॥ इत्याधृषीयाः ॥ अथादन्ताः ॥३१८ कथ वाक्यप्रवन्धे । ३१९ वर ईप्सायाम् । ३२० गण संख्याने । ३२१ शठ ३२२ वठ सम्यगवभाषणे | ३२३ पट ३२४ वट ग्र न्थे | ३२५ रह त्यागे | ३२६ स्तन ३२७ गदी देवशब्दे |३२८पत गतौ वा ॥ वा अ- दन्त इत्येके ॥ ३२९ पष अनुपसर्गात् । ३३० स्वर आक्षेपे । ३३१ रच प्रति- यत्ने । ३३२ कल गतौ संख्याने च | ३३३ चह परिकल्कने । ३३४ मह पूजायाम् । ३३५ सार ३३६ कृप ३३७ अथ दौर्बल्ये | ३३८ स्पृह ईप्सायाम् | ३३९ भाम को- धे । ३४० सूच पैशुन्ये । ३४१ खेट भक्षणे ॥ तृतीयान्त इत्येके । खोट इत्यन्ये ॥ ३४२ क्षोट क्षेपे । ३४३ गोम उपलेपने । ३४४ कुमार क्रीडायाम् । ३४५ शील उप- धारणे । ३४६ साम सान्त्वमयोगे । ३४७ वेल कालोपदेशे || काळ इति पृथग्धातुरि- त्येके ॥ ३४८ पल्यूळ लवनपवनयोः | ३४९ वात सुखसेवनयोः ॥ गति सुखसेवनयों- रित्येके ॥ ३५० गवेष मार्गणे । ३५१ वास उपसेवायाम् । ३५२ निवास आच्छादने । चुरादिगणः । ( १९ ) ३५३ भाज पृथकर्मणि । ३५४ समाज मीतिदर्शनयोः ॥ मीतिसेवनयोरित्येके || ३५५ ★ ऊन परिहाणे | ३५६ ध्वन शब्दे | ३५७ कूट परितापे ॥ परिदाहे इत्यन्ये ॥ ३५८ सङ्केत ३५९ ग्राम ३६० कुणं ३६१ गुण चामन्त्रणे | ३६२ केत श्रावणे निमन्त्रणे च । ३६३ कुण संकोचनेऽपि । ३६४ स्तेन चौर्ये॥ आगर्वादात्मनेपदिनः ||३६५ पद्ग- तौ । ३६६ गृह ग्रहणे । ३६७ मृग अन्वेषणे | ३६८ कुह विस्मापने | ३६९ शूर ३७० चीर विक्रान्तौ । ३७१ स्थूलं परिबृंहणे | ३७२ अर्थ उपयाञ्चायाम् | ३७३ सत्र संतानक्रियायाम् । ३७४ गर्व माने ॥ इत्यागवयाः ॥ ३७५ सूत्र वेष्टने | ३७६ मूत्र मस्रवणे |३७७ रूक्ष पारुण्ये । ३७८ पार ३७९ तीर कर्मसमाप्तौ । ३८० पुट संसर्गे । ३८१ धेक दर्शने इत्येके । ३८२ कत्र शैथिल्ये ॥ कर्त इत्यप्येके || प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च । तत्करोति तदाचष्टे | तेनातिकामति । धातुरूपं च |* आख्यानात्कृत- स्तदांचष्टेकृछुक्प्रकृतिप्रत्यापत्तिः प्रकृतिवञ्च कारकम् * कर्तृकरणाद्धात्वर्थे । ३८३ वल्क दर्शने । ३८४ चित्र चित्रीकरणे ॥ कदाचिद्दर्शने ॥ ३८५ अंस रुमापाते | ३८६ वट विभाजने । ३८७ लज प्रकाशने ॥ वटि लजि इत्येके || ३८८ मिश्र संपर्के । ३८९ संग्राम युद्धे || अनुदात्तेत् ||३९० स्तोम लावायाम् । ३९१ छिद्र कर्णभेदने। करण- भेदने इत्येके । कर्ण इति धात्वन्तरंमित्यपरे ॥ ३९२ अन्ध दृष्टयुपषोत ॥ उपसंहारे इत्य- न्ये ॥ ३९३ दण्ड दण्डनिपातने ।३९४ अङ्क पदे लक्षणे च ।३९५ अङ्ग च। ३९६ सुखं ३९७ दुःख तत्क्रियायाम् । ३९८ रस आस्वादनस्नेहनयोः । ३९९ व्यय वित्तसमुत्सर्गे । ४०० रूप रूपक्रियायाम् | ४०१ छेद द्वैधीकरणे । ४०२ छद अपवारणे । ४०३ ला- भ प्रेरणे । ४०४ वण गात्रबिचूर्णने । ४०५ वर्ण वर्णक्रियाविस्तारगुणवचनेषु ॥ बहु- लमेतन्निदर्शनम् ॥ ४०६ पर्ण हरितभावे । ४०७ विष्क दर्शने । ४०८ क्षप मेरणें ॥ ४०९ वस निवासे । ४१० तुत्थ आवरणे ॥ ङिङ्गानिरसने । श्वेताश्वाश्वतरंगा लोडितां- हरकाणामश्वतरेतकलोपश्च । पुच्छादिषु प्रातिपदिकाद्धात्वर्थ इत्येव सिद्धम् || इति स्वार्थे णिजन्ताबुरादयः ॥ १० ॥ इति श्रीपाणिनिमुनिप्रणीतो धातुपाठः समाप्तः ॥ लिङ्गानुशासनम् । १ लिङ्गम् । २ स्त्री | ३ ऋकारान्ता मातृदुहितृस्वसृपोतृननान्दरः॥ ४अन्यूप्रत्ययान्तो धातुः । ५ अशनिभरण्यरणयः पुंसि च । ६ मिन्यन्तः । ७ वह्निवृष्ण्यमयः पुंसि । ८ श्रोणियोन्यूर्मयः पुंसि च । ९ क्तिन्नन्तः | १० इकारान्तश्च । ११ ऊङ्याबन्तश्च ॥ १२ य्वन्तंमेकाक्षरम् । १३ विंशत्यादिरा नवतेः | १४ दुन्दुभिरक्षेषु । १५ नाभिरक्षत्रिये । १६ उभावन्यत्र पुंसि । १७ तलन्तः | १८ भूमिविद्युत्सरिल्लतावनिताभिधानानि । १९ यादो नपुंसकम् | २० भास्नुक्स्त्रग्दिग्गुष्णिगुपानहः | २१ स्थूणोर्णे नपुंसके च ॥ २२ गृहशशाभ्यां क्लीबे । २३ मावृड्डिमड्रुटूडित्विषः | २४ दर्विविदिवेदिखनिशाण्यभ्रिवे- शिकृष्योषधिकट्यद्गुलयः । २५ तिथिनाडिरु चवीचिनालिधूलिकिकिकेलिच्छविराज्याद- यः । २६ शष्कुलिराजिकुष्यशनिवर्तिभ्रुकुटित्रुटिवलिपङ्कयः | २७ प्रतिपदापद्विपत्संपच्छर- त्संसत्पारिषदुषःसंवित्क्षुद्युन्मुत्समिधः | २८ आशीर्पूर : | २९ अप्सुमनस्समासि- कतावर्षाणां बहुत्वं च । ३० स्रुक्त्वग्जोग्माग्यवानुगौस्फिच: । ३१ तटिसीमासंवध्याः । ३२ चूल्लिवेणिखार्यश्च । ३३ ताराधार| ज्योत्स्नादयश्च । ३४ शलाका स्त्रियां नित्यम् || १ पुमान् | २ घञबन्तः। ३ घाजन्तश्च | ४ भयलिङ्गभगपदानि नपुंसके । ५ नङन्तः । ६ याच्या स्त्रियाम् । ७ क्यन्तो घुः । ८ इषुधिः स्त्री च ।९ देवासुरात्मस्वर्गगिरिसमुद्र- नख केशदन्तस्तनभुजकण्ठखद्गशरपङ्काभिधानानि । १० त्रिविष्टपत्रिभुवने नपुंसके । ११ द्यौः स्त्रियाम् । १२ इषुबाहू स्त्रियां च । १३ बाणकाण्डौ नपुंसके च । १४ नन्तः । १५ ऋतुपुरुषकपोलगुल्फमेषाभिधानानि । १६ अभ्रं नपुंसकम् । १७ उकारान्तः | १८ धेनु- रज्जुकुहुसरयुतनुरेणुप्रियङ्गवः स्त्रियाम् । १९ समासे रज्जुः पुंसि च । २० श्मश्रुजानु- स्वाद्धश्रुजतुत्रपुतालूनि नपुंसके | २१ वसु चार्थवाचि | २२ मद्रुमधुशीघुसानुकमण्डलू- नि नपुंसके च | २३ रुत्वन्तः । २४ दारुकसेरुजत्रुवस्तुमस्तूनि नपुंसके |२५ सक्तुर्नपुं. सके च । २६ प्राग्रश्मेरकारान्तः । २७ कोपधः | २८ चिबुकशालूकप्रातिपदिकांशुको ल्मुकानि नपुंसकें । २९ कण्टकानीकसरकमोदकचषकमस्तकपुस्तकतडाकनिष्कशुष्क वर्चस्कपिनाकभाण्डककटकदण्डकपिटकतालका फलककल्कपुलाकानि नपुंसके च । ३० टोपधः | ३१ किरीटमुकुटललाटवटवीटशृङ्गाटकरटलाष्टोनि नपुंसके | ३२ कुटकूटकपट कपाटकर्पटनटनिकटकीटकटानि नपुंसके च | ३३ णोपधः । ३४ ऋणलवणपर्णतोरणर णोष्णानि नपुंसके । ३५ कार्षापणस्वर्णमुवर्णवणचरणवृषणविषाणचूर्णतृणानि नपुंसवे च । ३६ थोपघः । ३७ काष्ठपृष्ठरिक्थोक्थानि नपुंसके । ३८काष्ठा दिगर्थाः स्त्रियाम् ३९ तीर्थप्रोथयूथगाथानि नपुंसके च । ४० नोपषः । ४१ जवनाजिनतुहिनकाननवनवृ जिन विपिनवेतनशासनसोपान मिथुनश्मशानरत्ननिम्न चिह्नानि नपुंसके । ४२ मानयाना लिङ्गानुशासनम् । 'भिधाननलिनपुलिनोद्यानशयनासनस्थानचन्दनालानसंमानभवनवसनविभावन विमानानि नपुंसके च । ४३ षोपधः । ४४ पापरूपोडुपतल्पशिल्पपुष्पशष्पसमपान्तरीपाणि नपुं- सके । ४५ शूर्पकुतपकुणपद्वीप विटपानि नपुंसके च । ४६ भोपघः । ४७ तलभं नपुंस- कम् । ४८जृम्भं नपुंसके च । ४९ मोपधः । ५० रुक्मसिध्मयुग्मेध्मगुल्माध्यात्मकुङ्कुमानि नपुंसके । ५१ संग्रामदाडिमकुसुमाश्रमक्षेमक्षौमहोमोद्दामानि नपुंसके च । ५२ योप- धः । ५३ किसलयहृदयेन्द्रियोत्तरीयाणि नपुंसके । ५४ गोमयकषायमलयान्वयाव्ययानि नपुंसके च । ५५ रोषधः।५६ द्वाराग्रस्फारतक्रवकव मक्षिमक्षुद्र छिद्रनीरतीरदूरकृच्छ्ररन्ध्रा- श्रश्वभ्रंभीरगभीरक्रूरविचित्रकेयूरकेदारोदर शरीरकन्दर मन्दरपञ्ञ्जराजरजठराजिरवैरचाम- रपुष्करगह्वरकुटीरकुलीरचत्वरकाश्मीरनीराम्बरशिशिरतन्त्र यन्त्र क्षेत्रक्षत्रमित्रकल वच्छ- त्रसूत्रवक्त्रनेत्रगोत्राङ्गुलित्रभलत्रास्त्रशस्त्रशास्त्रबस्त्र पत्रपात्र नक्षत्राणि नपुंसके । ५७ शुक्रम- देवतायाम् । ५८ चक्रवञ्ञान्धकारसारावारपारक्षीरतोमरशृङ्गार भृङ्गारमन्दारोशीरतिमिर- शिशिराणि नपुंसके च । ५९ षोपधः । ६० शिरीषजोषाम्बरीष पीयूषपुरीषा कल्बिषक- ल्माषाणि नपुंसके । ६१ यूषकरीषमिषविषवर्षाणि नपुंसके च | ६२ सोपधः । ६३ पॅ- नसबिसबुससाहसानि नपुंसके । ६४ चमससरसनिर्यासोपवासकर्पासवासमासकासकां- समांसानि नपुंसके च । ६५ कंसं च प्राणिनि । ६६ रश्मिदिवसाभिधानानि । ६७ दी- घितिः स्त्रियाम् । ६८ दिनाहनी नपुंसके । ६९ मानाभिधानानि । ७० द्रोणाढकौ नपुं- सके च । ७१ खारीमानिके स्त्रियाम् । ७२ दाराक्षतलाजासूनां बहुत्वं च । ७३ नाङ्य- पजनोपपदानि व्रणाङ्गपदानि । ७४ मरुद्गरुदुत्तरदृत्विजः ।७५ ऋाषेराशिदृतिग्रन्थिक्रिमि- ध्वनिबलिकौलिमौलिरविकपिमुनयः । ७६ ध्वजगजमुञ्जपुआ | ७७ हस्तकुन्तान्तवा- `तत्रातदूतधूर्तसूतचूतमुहूर्ताः । ७८ षण्डमण्डकरण्डभरण्डरण्डवरण्डतुण्डगण्डमुण्डपाष- ण्डशिखण्डाः । ७९ वंशांशपुरोडाशा: । ८० हूदकन्दकुन्दबुबुदशब्दाः । ८१ अर्वपथिम य्यृभुक्षिस्तम्बनितम्बपूगाः । ८२ पल्लवपल्वलकफरेफकटाहनिव्र्व्यूहमठमणितरङ्गगन्ध- स्कन्धमृदङ्घसङ्गसमुद्रपुंखाः । ८३ सारथ्यतिथिकुक्षिवस्तिपाण्यञ्जलयः ॥ 1 १ नपुंसकम् |२ भावे ल्युडन्तः | ३ निष्ठा च | ४ त्वण्यत्रौ तद्धितौ ।५ कर्मणि च -ब्राह्मणादिगुणवचनेभ्यः । ६ ययढग्यगञण्वुच्छाश्च भावकर्मणि । ७ अव्ययीभावः । ८ ·द्वन्द्वैकत्वम् । ९ अभाषायां हेमन्तशिशिराबहोरात्रे च । १० अनञ्कर्मधारयस्तत्पुरुषः । ११ अनल्पे छाया ! १२ राजामनुष्यपूर्वा सभा |१३ सुरासेनाच्छायाशालानिशाः स्त्रियां च । १४ परवत् । १५ रात्राहाहाः पुंसि । १६ अपथपुण्याहे नपुंसके । १७ संख्या- पूर्वा रात्रिः । १८ द्विगुः स्त्रियांच । १९ इसुसन्तः | २० अर्चिः स्त्रियां च । २१ छदिः स्त्रियामेव । २२ मुखनयन लोहवनमांसरुधिरकार्मुकविवरजलहलधनानाभिधानानि । २३ •सीराथदनाः पुंसि | २४ वक्त्रनेत्रारण्यगाण्डीवानि पुंसि च । २५ अटवी स्त्रियाम् । २६ लोपधः । २७ तुलोपळतालकुसूलत रलकम्बलदेवलवृषलाः पुंसि । २८ शीलमूलमङ्ग- a लिङ्गानुशासनम् । लसालकमळतळमुसलकुण्डलपललमृण ।वानिगलपलाबिखः । २९ शतादिः संख्या | ३० शतायुतमयुताः पुंसि च । ३१ लक्षांकोटी स्त्रियामा ६२ म हस्रः पुंसि च | ३३ मन्द्रयकोऽकर्तरि | ३४ ब्रह्मपुंसि च । ३५ नामरोमणी नपुमः । ३६ असन्तो दचच्कः। ३७ अप्सराः स्त्रियाम् |३८ बान्तः | ३९ यात्रामांत्राभकारच वरत्राः स्त्रियामेव । ४० भृत्रामित्रच्छात्रपुत्रमन्त्रवृत्रमैत्राः पुंसि | ४१ पत्रपात्रपत्रिमं त्रच्छन्नाः पुंसि च । ४२ बलकुसुमयुद्धपत्तनरणाभिधानानि । ४३ पद्मकमळेोगति पुँसि च । ४४ आहवसंग्रामौ पुंसि । ४५ आजिः स्त्रियामेव । ४६ फळजातिः | १३ | वृक्षजातिः स्त्रियामेव । ४८ वियज्जगत्सकृत्कृषत्पृषच्छकृद्यकृदुश्वितः । ४९ नवनीदतं. तानृतामृत निमित्त वित्तपित्तनतरजतवृत्तपछितानि । ५० श्राद्धकुलिशदेबपीटकुण्डाइ घिसक्थ्यक्ष्यस्थ्यास्पदाकाशकण्ववीनानि । ५१ दैवं पुंसि च । ५२ धान्यान्यसप्रेड- प्यपण्यवर्ण्यधिष्ण्यहव्यकव्य काव्य सत्यापत्यमूल्यशिक्यकुख्यमद्यहर्म्यतूर्येसैन्यानि । द्धन्द्वबर्हदुः खबडिशपिच्छीबश्वकुटुम्बकवचकवरवृन्दारकाणि | ५४ अक्षमिन्द्रिये ॥ १ स्त्रीपुंसयोः । २ गोमणियष्टिमुष्टिपाटलिवस्तिशाल्मलित्रुटिमसिमरीचयः । ३ मत्यु- सीधुकर्कन्धुसिन्धुकण्डुरेणवः । ४ गुणवचनमुकारान्तं नपुंसके च । ५ अपत्यार्थतद्विते ॥ १ पुंनपुंसकयोः | २ घृतभूतमुस्तक्ष्वेळितेरावतपुस्तबुस्तलोहिताः | ३ शृङ्गानि घोद्यमशल्यदृढाः । ४ वनकुञ्ञ्जकुथकूर्चमस्थवर्पार्भार्धर्चपुच्छाः । ५ कबन्यौपादुका न्ताः । ६ दण्डमण्डखण्डशवसैन्धव पार्श्वकाशाङ्कुराकाशकुशकुलिशाः । ७ देहपट्टपटहाष्टापदार्बुदककुदाश्च ॥ १ अवशिष्टलिङ्गम् | २ अव्ययं कतियुष्मदस्मदः | ३ ष्णान्ता संख्या | ४ गुरु चनं च । ५ कृत्याश्च । ६ करणाधिकरणयोट् । ७ सर्वादीनि सर्वनामानि || इति श्रीपाणिनिमुनिप्रणीतं लिङ्गानुशासनं मातम् || (३) पुस्तक मिलनेका ठिकाना- खेमराज श्रीकृष्ण दास, "श्रीवेंकटेश्वर" छापाखाना, मुम्बई