अष्टाध्यायी हिन्दी व्याख्या सहितम्/माहेश्वर सूत्राणि

विकिस्रोतः तः

[०|१|१] अइउण्| अ, आ, इ, ई, उ, ऊ

[०|१|२] ऋ ऌक्| ऋ, ॠ, ऌ, ॡ

[०|१|३] एओङ्| ए, ओ

[०|१|४] ऐऔच्| ऐ, औ

[०|१|५] हयवरट्| ह्, य्, व्, र्

[०|१|६] लण्| ल्

[०|१|७] ञमङणनम्| ञ्, म्, ङ्, ण्, न्

[०|१|८] झभञ्| झ्, भ्

[०|१|९] घढधष्| घ्, ढ्, ध्

[०|१|१०] जबगडदश्| ज्, ब्, ग्, ड्, द्। वर्गों के तृतीय वर्ण।

[०|१|११] खफछठथचटतव्| ख्, फ्, छ्, ठ्, थ्, च्, ट्, त्

[०|१|१२] कपय्| क्, प्

[०|१|१३] शषसर्| श्, ष्, स्

[०|१|१४] हल्| ह्

[०|२|१] अण् अ, इ, उ। | "ढ्रलोपे पूर्वस्य दीर्घोऽणः"।

[०|२|२] अक् अ, इ, उ, ऋ, ऌ । | "अकः सर्वणे दीर्घः" ।

[०|२|३] अच् अ, इ, उ, ऋ, ऌ, ए, ओ, ऐ, औ । | "इको यणचिः" ।

[०|२|४] अट् अ, इ, उ, ऋ, ऌ, ए, ओ, ऐ, औ, ह्, य्, व्, र्। | "शश्छोऽटि"।

[०|२|५] अण् अ, इ, उ, ऋ ऌ, ए, ओ, ऐ, औ, ह्, य्, व्, र्, ल्। | "अणुदित्सवर्णस्य चाऽप्रत्ययः" ।

[०|२|६] अम् अ, इ, उ, ऋ ऌ, ए, ओ, ऐ, औ, ह्, य्, व्, र्, ल्, ञ्, म्, ङ्, ण्, न्। | "पुमः खय्यम्परे" ।

[०|२|७] अश् अ, इ, उ, ऋ ऌ, ए, ओ, ऐ, औ, ह्, य्, व्, र्, ल्, ञ्, म्, ङ्, ण्, न्, झ्, भ्, घ्, ढ्, ध्, ज्, ब्, ग्, ड्, द्। | "भो भगो अघो अपूर्वस्य योऽशि" ।

[०|२|८] अल् अ, इ, उ, ऋ ऌ, ए, ओ, ऐ, औ, ह्, य्, व्, र्, ल्, ञ्, म्, ङ्, ण्, न्, झ्, भ्, घ्, ढ्, ध्, ज्, ब्, ग्, ड्, द्, ख्, फ्, छ्, ठ्, थ्, च्, ट्, त्, क्, प्, श्, ष्, स्, ह। | "अलोऽन्त्यस्य" ।

[०|२|९] इक् इ, उ, ऋ, ऌ । | "इको यणचि" ।

[०|२|१०] इच् इ, उ, ऋ, ऌ, ए, ओ, ऐ, औ। | "नादिचि" ।

[०|२|११] इण् इ, उ, ऋ, ऌ, ए, ओ, ऐ, औ, ह्, य्, व्, र्, ल्। | "इणः ष" ।

[०|२|१२] उक् उ, ऋ, ऌ । | "उगिदचां सर्वनामस्थानेऽधातोः"।

[०|२|१३] एङ् ए, ओ । | "एङः पदान्तादति "।

[०|२|१४] एच् ए, ओ, ऐ, औ । | "एचोऽयवायावः "।

[०|२|१५] ऐच् ऐ, औ । | "वृद्धिरादैच" ।

[०|२|१६] हश् ह्, य्, व्, र्, ल्, ञ्, म्, ङ्, ण्, न्, झ्, भ्, घ्, ढ्, ध्, ज्, ब्, ग्, ड्, द् । | "हशि च" ।

[०|२|१७] हल् ह्, य्, व्, र्, ल्, ञ्, म्, ङ्, ण्, न्, झ्, भ्, घ्, ढ्, ध्, ज्, ब्, ग्, ड्, द्, ख्, फ्, छ्, ठ्, थ्, च्, ट्, त्, क्, प्, श्, ष्, स्, ह् । | "हलन्त्यम् "।

[०|२|१८] यण् य्, व्, र्, ल् । | "इको यणचि" ।

[०|२|१९] यम् य्, व्, र्, ल्, ञ्, म्, ङ्, ण्, न् । | "हलो यमां यमि लोपः" ।

[०|२|२०] यञ् य्, व्, र्, ल्, ञ्, म्, ङ्, ण्, न्, झ्, भ् । | "अतो दीर्घो यञि "।

[०|२|२१] यय् य्, व्, र्, ल्, ञ्, म्, ङ्, ण्, न्, झ्, भ्, घ्, ढ्, ध्, ज्, ब्, ग्, ड्, द्, ख्, फ्, छ्, ठ्, थ्, च्, ट्, त्, क्, प् । | "अनुस्वारस्य ययि परसवर्णः"।

[०|२|२२] यर् य्, व्, र्, ल्, ञ्, म्, ङ्, ण्, न्, झ्, भ्, घ्, ढ्, ध्, ज्, ब्, ग्, ड्, द्, ख्, फ्, छ्, ठ्, थ्, च्, ट्, त्, क्, प्, श्, ष्, स्, । | "यरोऽनुनासिकेऽनुनासिको वा" ।

[०|२|२३] वश् व्, र्, ल्, ञ्, म्, ङ्, ण्, न्, झ्, भ्, घ्, ढ्, ध्, ज्, ब्, ग्, ड्, द् । | "नेड् वशि कृति" ।

[०|२|२४] वल् व्, र्, ल्, ञ्, म्, ङ्, ण्, न्, झ्, भ्, घ्, ढ्, ध्, ज्, ब्, ग्, ड्, द्, ख्, फ्, छ्, ठ्, थ्, च्, ट्, त्, क्, प्, श्, ष्, स्, ह् । | "लोपो व्योर्वलि" ।

[०|२|२५] रल् र्, ल्, ञ्, म्, ङ्, ण्, न्, झ्, भ्, घ्, ढ्, ध्, ज्, ब्, ग्, ड्, द्, ख्, फ्, छ्, ठ्, थ्, च्, ट्, त्, क्, प्, श्, ष्, स्, ह् । | "रलो व्युपधाद्धलादेः संश्र्च"।

[०|२|२६] मय् म्, ङ्, ण्, न्, झ्, भ्, घ्, ढ्, ध्, ज्, ब्, ग्, ड्, द्, ख्, फ्, छ्, ठ्, थ्, च्, ट्, त्, क्, प् । | "मय उञो वो वा "।

[०|२|२७] ड़म् ङ्, ण्, न् । | "ङमो ह्रस्वादचि ङमुण् नित्यम्"।

[०|२|२८] झष् झ्, भ्, घ्, ढ्, ध् । | "एकाचो बशो भष् झषन्तस्य स्ध्वोः" ।

[०|२|२९] झश् झ्, भ्, घ्, ढ्, ध्, ज्, ब्, ग्, ड्, द् । वर्गों के प्रथम, द्वितीय, तृतीय व चतुर्थ वर्ण। | "झलां जश् झशि" ।

[०|२|३०] झय् झ्, भ्, घ्, ढ्, ध्, ज्, ब्, ग्, ड्, द्, ख्, फ्, छ्, ठ्, थ्, च्, ट्, त्, क्, प् । | "झयो होऽन्यतरस्याम्" ।

[०|२|३१] झर् झ्, भ्, घ्, ढ्, ध्, ज्, ब्, ग्, ड्, द्, ख्, फ्, छ्, ठ्, थ्, च्, ट्, त्, क्, प्, श्, ष्, स् । | "झरो झरि सवर्णे" ।

[०|२|३२] झल् झ्, भ्, घ्, ढ्, ध्, ज्, ब्, ग्, ड्, द्, ख्, फ्, छ्, ठ्, थ्, च्, ट्, त्, क्, प्, श्, ष्, स्, ह् । वर्गों के प्रथम, द्वितीय, तृतीय व चतुर्थ वर्ण व ऊष्म वर्ग। | "झलो झलि" ।

[०|२|३३] भष् भ्, घ्, ढ्, ध् । | "एकाचो बशो भष् झषन्तस्य स्ध्वोः" ।

[०|२|३४] जश् ज्, ब्, ग्, ड्, द् । | "झलां जश् झशि" ।

[०|२|३५] बश् ब्, ग्, ड्, द् । | "एकाचो बशो भष् झषन्तस्य स्ध्वोः" ।

[०|२|३६] खय् ख्, फ्, छ्, ठ्, थ्, च्, ट्, त्, क्, प् । | "पुमः खय्यम्परे "।

[०|२|३७] खर् ख्, फ्, छ्, ठ्, थ्, च्, ट्, त्, क्, प्, श्, ष्, स् । | "खरि च"।

[०|२|३८] छव् छ्, ठ्, थ्, च्, ट्, त् । | "नश्छव्यप्रशान्" ।

[०|२|३९] चय् च्, ट्, त्, क्, प् । | "चयो द्वितीयाः शरि पौष्करसादेरिति वाच्यम्" ।

[०|२|४०] चर् च्, ट्, त्, क्, प्, श्, ष्, स् । | "अभ्यासे चर् च"।

[०|२|४१] शर् श्, ष्, स् । | "शरोऽचि" ।

[०|२|४२] शल् श्, ष्, स्, ह् । | "शल इगुपधादनिटः क्सः" ।