अष्टाध्यायी/पञ्चमः अध्यायः

विकिस्रोतः तः
← चतुर्थः अध्यायः अष्टाध्यायी ५
पाणिनि
षष्टः अध्यायः →
  1. अष्टाध्यायी १
  2. अष्टाध्यायी २
  3. अष्टाध्यायी ३
  4. अष्टाध्यायी ४
  5. अष्टाध्यायी ५
  6. अष्टाध्यायी ६
  7. अष्टाध्यायी ७
  8. अष्टाध्यायी ८

भाग ५.१[सम्पाद्यताम्]


५.१.१ प्राक् क्रीतात् छः ।
५.१.२ उगो आदिभ्य: अत् ।
५.१.३ कम्बलात् च संज्ञायाम् ।
५.१.४ विभाषा हवि: अपूप आदिभ्यः ।
५.१.५ तस्मै हितम् ।
५.१.६ शरीर अवयवात् यत् ।
५.१.७ खलयवमाषतिलवृषब्रह्मणः च ।
५.१.८ अज अविभ्यां थ्यन् ।
५.१.९ आत्मन् विश्वजनभोग उत्तरपदात् खः ।
५.१.१० सर्वपुरुषाभ्यां णढञौ ।
५.१.११ माणवचरकाभ्यां खञ् ।
५.१.१२ तदर्थं विकृतेः प्रकृतौ ।
५.१.१३ छदिष्उपधिबलेः ढञ् ।
५.१.१४ ऋषभोपानहोर्ञ्यः ।
५.१.१५ चर्मणः अञ् ।
५.१.१६ तद् अस्य तद् अस्मिन् स्यात् इति ।
५.१.१७ परिखायाः ढञ् ।
५.१.१८ प्राक् वतेः ठञ् ।
५.१.१९ आ अर्हात् अगोपुच्छसङ्ख्यापरिमाणात् ठक् ।
५.१.२० असमासे निष्क आदिभ्यः ।
५.१.२१ शतात् च ठन्यतौ अशते ।
५.१.२२ सङ्ख्यायाः अति शद् अन्तायाः कन् ।
५.१.२३ वतो: इट् वा ।
५.१.२४ विंशतित्रिंशद्भ्यां ड्वुन् असंज्ञायाम् ।
५.१.२५ कंसात् टिठन् ।
५.१.२६ शूर्पाद् अञ् अन्यतरस्याम् ।
५.१.२७ शतमानविंशतिकसहस्रवसनात् अण् ।
५.१.२८ अधि अर्धपूर्वद्विगोर्लुक् आंज्ञा- आं ।
५.१.२९ विभासा कार्षापणसहस्राभ्यां ।
५.१.३० द्वित्रिपूर्वात् निष्कात् ।
५.१.३१ बिस्तात् च ।
५.१.३२ विंशतिकात् खः ।
५.१.३३ खार्याः ईकन् ।
५.१.३४ पणपादमाषशतात् अत् ।
५.१.३५ शाणात् वा ।
५.१.३६ द्वित्रिपूर्वात् अण् च ।
५.१.३७ तेन क्रीतं ।
५.१.३८ तस्य निमित्तं संयोग उतातौ ।
५.१.३९ गोद्व्यचः असंख्यापरिआण अश्व देर्यत् ।
५.१.४० पुत्रात् छ च ।
५.१.४१ सर्वभूमिपृथिवी भ्यां अणञौ ।
५.१.४२ तस्य ईश्वरः ।
५.१.४३ तत्र विदित इति च ।
५.१.४४ लोकसर्वलोकात् ठञ् ।
५.१.४५ तस्य वापः ।
५.१.४६ पात्रात्ष्ठन् ।
५.१.४७ तद् अस्मिन् वृद्धि आयलाभशुल्क उपदा दीअते ।
५.१.४८ पूरण अर्धात् ठन् ।
५.१.४९ भागात् यत् च ।
५.१.५० तद् हरतिवहति आवहति भारात् वंश आदिभ्यः ।
५.१.५१ वस्नद्रव्याभ्यां ठंकनौ ।
५.१.५२ सम्भवति अवहरतिपचै ।
५.१.५३ आढक आचितपात्रात् खः न्यतरयां ।
५.१.५४ द्विगोः ष्ठन् च ।
५.१.५५ कुलिजात् लुक्खौ च ।
५.१.५६ सः अस्य अंशवस्नभृतयः ।
५.१.५७ तद् अस्य परिमाणं ।
५.१.५८ संख्यायाः संज्ञासंघसूत्राध्यय्नेषु ।
५.१.५९ पङ्क्तिविंशतित्रिंशत्चत्वारिंशत्पञ्चाशत्षष्टिसप्तति अशीतिनवतिशतं ।
५.१.६० पञ्चत् दशतौ वर्गे वा ।
५.१.६१ सप्तनः अञ् छन्दसि ।
५.१.६२ त्रिंशत् चत्वारिंशतोर्ब्राह्मणे संज्ञा- आं डण् ।
५.१.६३ तद् अर्हति ।
५.१.६४ छेद आदिभ्यः नित्यं ।
५.१.६५ शीर्षच्छेदात् यत् च ।
५.१.६६ दण्ड आदिभ्यः ।
५.१.६७ छन्दसि च ।
५.१.६८ पात्रात् घन् च ।
५.१.६९ कडङ्करदक्षिणात् छ च ।
५.१.७० स्थालीबिलात् ।
५.१.७१ यज्ञ ऋत्विग्भ्यां घखञौ ।
५.१.७२ पारायणतुरायणचान्द्रायणं वर्तयति ।
५.१.७३ संशयं आपन्नः ।
५.१.७४ योजनं गच्छति ।
५.१.७५ पथः ष्कन् ।
५.१.७६ पन्थो ण नित्यं ।
५.१.७७ उत्तरपथेन आहृतं च ।
५.१.७८ कालात् ।
५.१.७९ तेन निर्वृत्तं ।
५.१.८० तं अधीष्टः भृतः हूतः हावी ।
५.१.८१ मासात् वयसि यत्खौ ।
५.१.८२ द्विगोर्यप् ।
५.१.८३ षण्मासात् ण्यत् च ।
५.१.८४ अवयसि ठन् च ।
५.१.८५ समायाः खः ।
५.१.८६ द्विगोर्वा ।
५.१.८७ रात्र्यहस्संवत्सराच्च ।
५.१.८८ वर्षात् लुक् च ।
५.१.८९ चित्तवति नित्यं ।
५.१.९० षष्टिकाः षष्टिरात्रेण पच्यन्ते ।
५.१.९१ वत्सर अन्त् आत् छः छन्दसि ।
५.१.९२ सम्परि- ऊर्वात् ख च ।
५.१.९३ तेन परिजय्यलभ्यकार्यसुअरं ।
५.१.९४ तद् अस्य ब्रह्मचर्यं ।
५.१.९५ तस्य च दक्षिणा यज्ञ आख्येभ्यः ।
५.१.९६ तत्र च दीयते कार्यं भववत् ।
५.१.९७ व्युष्ट आदिभ्यः अण् ।
५.१.९८ तेनयथाकथाचहस्ताह्यां णयतौ ।
५.१.९९ सम्पादिनि ।
५.१.१०० कर्मवेषाद्यत् ।
५.१.१०१ तस्मै प्रभवति संताप आदिभ्यः ।
५.१.१०२ योगात् यत् च ।
५.१.१०३ कर्मणः उकञ् ।
५.१.१०४ समयः तद् अस्य प्राप्तं ।
५.१.१०५ ऋतोरण् ।
५.१.१०६ छन्दसि घः ।
५.१.१०७ कालात् यत् ।
५.१.१०८ प्रकृष्- टे ठञ् ।
५.१.१०९ प्रयोजनं ।
५.१.११० विशाखा अषाढात् अण् मन्थदण्डयः ।
५.१.१११ अनुप्रवचन आदिभ्यः छः ।
५.१.११२ संआपणात् सपूर्वपदात् ।
५.१.११३ ऐकागारिकट् चौरे ।
५.१.११४ आकालिकट् आद्यन्तवचने ।
५.१.११५ तेन तुल्यं क्रिया चेद् वतिः ।
५.१.११६ तत्र तस्य इव ।
५.१.११७ तद् अर्हं ।
५.१.११८ उपसर्गात् छन्दसि धात्वर्थे ।
५.१.११९ तस्य भावः त्वतलु ।
५.१.१२० आ च त्वात् ।
५.१.१२१ न नञ्पूर्वात् तत्पुरुषात् अचतुरसंगतलवणवटयुधकतरसलसेभ्यः ।
५.१.१२२ पृथु आदिभ्यः मनिच् आ ।
५.१.१२३ वर्णदृढआदिह्यः ष्यञ् च ।
५.१.१२४ गुणवचनब्राह्मण आदिह्यः कर्मणि च ।
५.१.१२५ स्तेणात् यत्नलोपः च ।
५.१.१२६ सख्युर्यः ।
५.१.१२७ कपि- ज्ञात्योर्ढक् ।
५.१.१२८ पति अन्तपुरोहित आदिह्यः अक् ।
५.१.१२९ प्राणभृत् जातिवयोवचन उद्गातृ आदिह्यः अञ् ।
५.१.१३० हायनान्तयुवादिभ्योऽण् ।
५.१.१३१ इक् अन्तात् च लघुपूर्वात् ।
५.१.१३२ य उपधात् गुरु पोत्तंआत् उञ् ।
५.१.१३३ द्वंद्वमनो- ज्ञ आदिह्यस ।
५.१.१३४ गोत्रचरणात् श्लाघा अत्याकारतद्वेतेषु ।
५.१.१३५ होत्राभ्यः छः ।
५.१.१३६ ब्रह्मणः त्वः ।

भाग ५.२[सम्पाद्यताम्]


५.२.१ धान्याणां भवने क्षेत्रे खञ् ।
५.२.२ व्रीहिशाल्योर्ढक् ।
५.२.३ यवयवकषष्टि- आत् अत् ।
५.२.४ विभाषा तिलमाष उमाभङ्गाअणु ह्यः ।
५.२.५ सर्वचर्मणः कृतः खखञौ ।
५.२.६ यथामुख संमुखस्य दर्शनः खः ।
५.२.७ तत्सर्वादेः पथ्यङ्गकर्मपत्रपात्रं व्याप्नोति ।
५.२.८ आप्रपदं प्राप्नोति ।
५.२.९ अनुपदसर्वान्न अय अनयं बद्धाभक्षयतिनेयेषु ।
५.२.१० परोवरपरम्परपुत्रपौत्रं अनुभवति ।
५.२.११ अवारपार अत्यन्त अनुआमं गांई ।
५.२.१२ समा- ंसमा- ं विजायते ।
५.२.१३ अद्यश्वीणा अवष्टब्धे ।
५.२.१४ आगवीनः ।
५.२.१५ अनुगु अलंगांई ।
५.२.१६ अध्वनः यत्खौ ।
५.२.१७ अभ्यमित्रात् छ च ।
५.२.१८ गोष्ठात् खञ् भूतपूर्वे ।
५.२.१९ अश्वस्य एक अह गमः ।
५.२.२० शाल्- ईनकौप्- ईने अहृष्- टाआर्ययोः ।
५.२.२१ व्रातेन जीवति ।
५.२.२२ साप्तपद्- ईनं सख्यं ।
५.२.२३ हैयंगवीनं संज्ञाया ।
५.२.२४ तस्य पाकमूले पीलु अदिकर्ण आदिह्यः कुणप् जाहचौ ।
५.२.२५ पक्षात् तिः ।
५.२.२६ तेन वित्तः चुञ्चुप्चणपौ ।
५.२.२७ विनञ्भ्यां नानाञौ नसह ।
५.२.२८ वेः शालच्शङ्कटचौ ।
५.२.२९ सम्प्र उदः च कटच् ।
५.२.३० अवात् कुटारच् च ।
५.२.३१ नते नासिकायाः संज्ञा- आं टीटच्नाटच्भ्राटचः ।
५.२.३२ नेर्बिडच्बिरीसचौ ।
५.२.३३ इनच्पिटच्चिकचि च ।
५.२.३४ उप अधिभ्यां त्यकन् आसन्न आ- ऊ- ढयोः ।
५.२.३५ कर्मणि घटः अठच् ।
५.२.३६ तद् अस्य संजातंतारका आदिभ्यः इतच् ।
५.२.३७ प्रमाणे द्वयसच्दघ्नच्मात्रचः ।
५.२.३८ पुरुषहस्तिभ्यां अण् च ।
५.२.३९ यद् तद् एतेह्यः परिआणे वतुप् ।
५.२.४० किम् इदम्भ्यां वः घः ।
५.२.४१ किमः संख्यापरिमाणे डति च ।
५.२.४२ संख्यायाः अवयवे तयप् ।
५.२.४३ द्वित्रिभ्यां तयय यच् वा ।
५.२.४४ उभात् उदात्तः नित्यं ।
५.२.४५ तद् अस्मिन्न् अधिकं इति दश न्तात् डः ।
५.२.४६ शत् अन्त विंशते- च ।
५.२.४७ संख्यायाः गुणस्य निमाने मयट् ।
५.२.४८ तस्य पूरणे डट् ।
५.२.४९ न अन्तात् असंख्या आदेर्मट् ।
५.२.५० थट् च छन्दसि ।
५.२.५१ षट्कतिकतिपयचतुरां थुक् ।
५.२.५२ बहुपूगगणसंघस्य तिथुक् ।
५.२.५३ वतोरिथुक् ।
५.२.५४ द्वेः तीयः ।
५.२.५५ त्रेः सम्प्रसारणं ।
५.२.५६ विंशति आदिभ्यः तमट् अन्यतरस्यां ।
५.२.५७ नित्यं शत आदिमास अर्धमाससंअत्सरात् च ।
५.२.५८ षष्टिआदेः च असंख्याआदेः ।
५.२.५९ मतौ छः सूक्तसाम्णः ।
५.२.६० अध्यायानुवाकयोर्लुक् ।
५.२.६१ विमुक्त आदिभ्यः अण् ।
५.२.६२ गोषद् आदिभ्यः वुन् ।
५.२.६३ तत्र कुशलः पथः ।
५.२.६४ आकर्ष आदिभ्यः कन् ।
५.२.६५ धनहिरण्यात् कामे ।
५.२.६६ स्व अङ्गेभ्यः प्रसिते ।
५.२.६७ उदरात् ठक् आद्यूने ।
५.२.६८ सस्येन परिजातः ।
५.२.६९ अंशं हार्- ई ।
५.२.७० तन्त्रात् अचिर अपहृते ।
५.२.७१ ब्राह्मणक उष्णिके संज्ञा- आं ।
५.२.७२ शीत उष्णभ्यां कारिणि ।
५.२.७३ अधिकं ।
५.२.७४ अनुक अभिक अभीअः कमिआ ।
५.२.७५ पार्श्वेन अन्विच्छति ।
५.२.७६ अयःशूलदण्ड जिनाह्यां ठक्- ठञौ ।
५.२.७७ तावतिथं ग्रहणं इति लुक् वा ।
५.२.७८ स एषां ग्रामणीः ।
५.२.७९ शृङ्खलं अस्य बन्धनं करभे ।
५.२.८० उत्कः उन्मनाः ।
५.२.८१ कालप्रयोजणात् ओगे ।
५.२.८२ तद् अस्मिन्न् अन्नं प्राये संज्ञायाम् ।
५.२.८३ कुल्माषात् अञ् ।
५.२.८४ श्रोत्रियन् छन्दः अधीते ।
५.२.८५ श्राद्धं अनेन भुक्तम् इनि- ठनौ ।
५.२.८६ पूर्वात् इनिः ।
५.२.८७ सपूर्वात् च ।
५.२.८८ इष्- ट आदिभ्यः च ।
५.२.८९ छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि ।
५.२.९० अनुपद्- ई अन्वेष्- टा ।
५.२.९१ साक्षात् द्रष्टरि संज्ञायां ।
५.२.९२ क्षेत्रियच् परक्षेत्रे चिकित्स्यः ।
५.२.९३ इन्द्रियम् इन्द्रलिंगम् इन्द्रदृष्- टमिन्द्रऋष्- टमिन्द्रौष्- टमिन्द्रात्तं इति वा ।
५.२.९४ तद् अस्य अस्ति अस्मिन् इति मतुप् ।
५.२.९५ रस आदिभ्यः च ।
५.२.९६ प्राणिस्थात् आतो लच् अन्यतरस्यां ।
५.२.९७ सिध्म आदिभ्यः च ।
५.२.९८ वत्स अंसाभ्यां कामबले ।
५.२.९९ फेणात् इलच् च ।
५.२.१०० लोमादिपामादिपिच्छादिभ्यः शनेलचः ।
५.२.१०१ प्रज्ञाश्रद्धा अर्चावृत्तिह्यः णः ।
५.२.१०२ तपस्सहस्राभ्यां विनि इनि ।
५.२.१०३ अण् च ।
५.२.१०४ सिकताशर्करह्याम् अ ।
५.२.१०५ देशे लुप् इलच् औ च ।
५.२.१०६ दन्त उन्नत उरच् ।
५.२.१०७ ऊषसुषिमुष्कमधोः रः ।
५.२.१०८ द्युद्रुभ्यां मः ।
५.२.१०९ केशात् वः अन्यतरस्यां ।
५.२.११० गाण्डी अजगात् संज्ञायां ।
५.२.१११ काण्ड आण्डात् ईरन् ईरचौ ।
५.२.११२ रजः कृषि आउतिपरिषदः वलच् ।
५.२.११३ दन्तशिखात् संज्ञायां ।
५.२.११४ ज्योत्स्नातमिस्राशृङ्ग्- णऊर्जसिन् ऊर्जसलगोमिन्मलिनमलीमसाः ।
५.२.११५ अतः इनि- ठनौ ।
५.२.११६ व्रीहि आदिभ्यः च ।
५.२.११७ तुन्द आदिभ्यः इलच् च ।
५.२.११८ एकगोपूर्वात् ठञ् नित्यं ।
५.२.११९ शतसहस्र अन्तात् अ निष्कात् ।
५.२.१२० रूपत् आहतप्रशंसयः अप् ।
५.२.१२१ अस्मायामेधास्रजः इनिः ।
५.२.१२२ बहुलं छन्दसि ।
५.२.१२३ ऊर्णायाः युः ।
५.२.१२४ वाचो ग्मिनिः ।
५.२.१२५ आलच् आटचौ बहुहाषिणि ।
५.२.१२६ स्वामिन् ऐश्वर्ये ।
५.२.१२७ अर्शः आदिभ्यः अच् ।
५.२.१२८ द्वंद्व उपतापगर्ह्यात् प्राणिथात् इनिः ।
५.२.१२९ वात अतीसाराभ्यां कुक् च ।
५.२.१३० वयसि पूरणात् ।
५.२.१३१ सुख आदिभ्यः च ।
५.२.१३२ धर्मशीलवर्ण न्तात् अ ।
५.२.१३३ हस्तात् जातौ ।
५.२.१३४ वर्णात् ब्रह्मचारिणि ।
५.२.१३५ पुष्कर आदि भ्यः देशे ।
५.२.१३६ बल आदिभ्यः मतुप् न्यारयां ।
५.२.१३७ संज्ञायां मन्माह्याम् ।
५.२.१३८ कम् शम् ह्यां बभयुः तितुतयसः ।
५.२.१३९ तुन्दिवलिवटेर्भः ।
५.२.१४० अहम् सुभमोर्युः ।

भाग ५.३[सम्पाद्यताम्]


५.३.१ प्राक् दिशः विभक्तिः ।
५.३.२ किंसर्वनामबहुभ्योऽद्व्यादिभ्यः ।
५.३.३ इदमः इश् ।
५.३.४ एत इतौ रथोः ।
५.३.५ एतदः अन् ।
५.३.६ सर्वस्य सः अन्यतरस्यां दि ।
५.३.७ पञ्चम्याः तसिल् ।
५.३.८ तसेः च ।
५.३.९ परि अभिह्याम् अ ।
५.३.१० सप्तम्याः त्रल् ।
५.३.११ इदमः हः ।
५.३.१२ किमः अत् ।
५.३.१३ वा ह च छन्दसि ।
५.३.१४ इतराभ्यः अपि दृश्यन्ते ।
५.३.१५ सर्व एक अन्य किम्यद् तदः काले दा ।
५.३.१६ इदमः र्हिल् ।
५.३.१७ अधुना ।
५.३.१८ दानीं च ।
५.३.१९ तदः दा च ।
५.३.२० तयोर्दार्हिलौ च छन्दसि ।
५.३.२१ अनद्यतने र्हिल् अन्यतरस्यां ।
५.३.२२ सद्यः परुत्परारिऐषमः परेद्यवि अद्य पूर्वेद्युसन्येद्युसन्यतरेद्युसितरेद्युसपरेद्युसधरेद्युसुभयेद्युसुत्तरेद्युः ।
५.३.२३ प्रकारवचने थाल् ।
५.३.२४ इदमः थमुः ।
५.३.२५ किमः च ।
५.३.२६ था हेतौ च छन्दसि ।
५.३.२७ दिक् शब्देभ्यः सप्तमीपञ्चमीप्रथमाह्यः दिश्देशकालेषु अस्तातिः ।
५.३.२८ दक्षिण उत्तराभ्यां अतसुच् ।
५.३.२९ विभाषा पर अवराभ्या ।
५.३.३० अञ्चेर्लुक् ।
५.३.३१ उपरि उपरिष्टात् ।
५.३.३२ पश्चात् ।
५.३.३३ पश्चपश्चा च छन्दसि ।
५.३.३४ उत्तर अधर दक्षिणात् आतिः ।
५.३.३५ एनप् अन्यतरस्यां अदूरे आञ्चम्याः ।
५.३.३६ दक्षिणात् आच् ।
५.३.३७ आहि च दूरे ।
५.३.३८ उत्तरात् च ।
५.३.३९ पूर्व अधर अव् अराणां असि पुरध् अवः च एषाम् ।
५.३.४० अस्ताति च ।
५.३.४१ विभाषा अवरस्य ।
५.३.४२ संख्यायाः विधा अर्थे धा ।
५.३.४३ अधिकरणविचाले च ।
५.३.४४ एकात् धः ध्यमुञ् न्यारयां ।
५.३.४५ द्वित्र्योः च धमुञ् ।
५.३.४६ एधाच् च ।
५.३.४७ याप्ये पाशप् ।
५.३.४८ पूरणात् भागे तीयात् अन् ।
५.३.४९ प्राक् एकादशभ्यः अच्छन्दसि ।
५.३.५० षष्ठ अष्टआह्यां ञ च ।
५.३.५१ मानपशु ङ्गेह्यः कन्लुकौ च ।
५.३.५२ एकात् आकिनिच् च असहाये ।
५.३.५३ भूतपूर्वे चरट् ।
५.३.५४ षष्ठ्या रूप्य च ।
५.३.५५ अतिशायने तमप् इष्ठनौ ।
५.३.५६ तिङः च ।
५.३.५७ द्विवचनविभज्य पपदे तरप् ईयसुनौ ।
५.३.५८ अच् आद्- ई गुणवचणात् एव ।
५.३.५९ तुः छन्दसि ।
५.३.६० प्रशस्यस्य श्रः ।
५.३.६१ ज्य च ।
५.३.६२ वृद्धस्य च ।
५.३.६३ अन्तिकबाढयोर्नेदसाधौ ।
५.३.६४ युवाल्पयोः कनन्यतरस्याम् ।
५.३.६५ विन्मतोर्लुक् ।
५.३.६६ प्रशंसायां रूपप् ।
५.३.६७ ईषदसंआप्तौ कल्पप्देश्यदेशीयरः ।
५.३.६८ विभाषा सुपः बहुच् पुरस्तात् तु ।
५.३.६९ प्रकारवचने जातीयर्.
५.३.७० प्राक् इवात् कः ।
५.३.७१ अव्ययसर्वनाम्णां अकच् प्राक् टेः ।
५.३.७२ कस्य च दः ।
५.३.७३ अज्ञते ।
५.३.७४ कुत्सिते ।
५.३.७५ संज्ञायां कन् ।
५.३.७६ अनुकम्पायां ।
५.३.७७ नीतौ च तद्युक्तात् ।
५.३.७८ बह्वचः मनुष्यनाम्न् अः ठच् वा ।
५.३.७९ घनिलचौ च ।
५.३.८० प्राचां उप आदेरडच् वुचौ च ।
५.३.८१ जातिनाम्नः कन् ।
५.३.८२ अजिन अन्तस्य उत्तरादओपः च ।
५.३.८३ ठ अच् आदौ ऊर्ध्वं द्वि- ईयात् चः ।
५.३.८४ शेवलसुपरिविशालवरुणार्यमन् आदीणां तृतीयात् ।
५.३.८५ अल्पे ।
५.३.८६ ह्रस्वे ।
५.३.८७ संज्ञायां कन् ।
५.३.८८ कुटीशमीशुण्डाह्यः रः ।
५.३.८९ कुत्वाः डुपच् ।
५.३.९० कासूगोणीभ्यां ष्टरच् ।
५.३.९१ वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे ।
५.३.९२ किम् यद्तदः निर्हारणे द्वयोरेकस्य डतरच् ।
५.३.९३ वा बहूणां जातिपरिप्रश्ने डतमच् ।
५.३.९४ एकात् च प्राचां ।
५.३.९५ अवक्षेपणे कन् ।
५.३.९६ इवे प्रतिकृतौ ।
५.३.९७ संज्ञायां च ।
५.३.९८ लुप् मनुष्ये ।
५.३.९९ जीविका अर्थे चापण्ये ।
५.३.१०० देवपथ आदिभ्यः च ।
५.३.१०१ वस्तेर्ढञ् ।
५.३.१०२ शिलायाः ढः ।
५.३.१०३ शाखा आदिभ्यः यत् ।
५.३.१०४ द्रव्यं च भव्ये ।
५.३.१०५ कुश अग्रत् छः ।
५.३.१०६ सम् आः आत् च तद्विषयात् ।
५.३.१०७ शर्करा आदिभ्यः अण् ।
५.३.१०८ अङ्गुलि आदिभ्यः ठक् ।
५.३.१०९ एकशालायाः ठच् अन्यतरस्यां ।
५.३.११० कर्कलोहितात् ईकक् ।
५.३.१११ प्रत्नपूर्वविश्वैंआत् थाल् छन्दसि ।
५.३.११२ पूगात् ञ्यः अग्रामणीपूर्वात् ।
५.३.११३ व्रातच्फञ्रस्त्रियां ।
५.३.११४ आयुध जीविसंघात्ञ्यट् आहीकेषु अब्राह्मणराजन्यात् ।
५.३.११५ वृकात् टेण्यण् ।
५.३.११६ दामनि आदित्रिगर्तषष्ठात् हः ।
५.३.११७ पर्शु आदियौधेय आदिह्यां अण् अञौ ।
५.३.११८ अभिजित् विदभृत्शालावत्शिखावत्शमीवत् ऊर्णावत्श्रुमत् अणः यञ् ।
५.३.११९ ञ्यआदयः तद्राजाः ।

भाग ५.४[सम्पाद्यताम्]


५.४.१ पादशतस्य संख्या आदेर्वीप्सायां वुन् लोपः च ।
५.४.२ दण्डव्यवसर्गयोः च ।
५.४.३ स्थूल आदिभ्यः प्रकारवचने कन् ।
५.४.४ अनत्यन्तगतौ क्तात् ।
५.४.५ न सामिवचने ।
५.४.६ बृहत्या आच्छादने ।
५.४.७ अषडक्स आशितंगु अलंकर्मन् अलम्पुरुष अध्युत्तरपदात् खः ।
५.४.८ विभाषा अञ्चेरदिक्स्त्रियां ।
५.४.९ जाति अन्तात् छ बन्धुनि ।
५.४.१० स्थान अन्तात् विभाषा सस्थानेन इति चेत् ।
५.४.११ किम् एत्तिङ् अव्यय घ् आत् आमु अरव्यरार्षे ।
५.४.१२ अमु च छन्दसि ।
५.४.१३ अनुगादिनः ठक् ।
५.४.१४ णचः स्त्रियां अञ् ।
५.४.१५ अण् इनुणः ।
५.४.१६ विसारिणः मत्स्ये ।
५.४.१७ संख्यायाः क्रिया भ्याऋत्तिगणने कृत्वसुच् ।
५.४.१८ द्वित्रिचतुर्भ्यां सुच् ।
५.४.१९ एकस्य सकृत् च ।
५.४.२० विभाषा बहोर्धा विप्रऋष्- टकाले ।
५.४.२१ तत् प्रकृतवचने मयट् ।
५.४.२२ संऊहवत् च बहुषु ।
५.४.२३ अनन्त आवसथ इतिह भेषजात् ञ्यः ।
५.४.२४ देवत अन्तात् तादर्थ्ये यत् ।
५.४.२५ पाद अर्घाभ्यां च ।
५.४.२६ अतिथेर्ञ्यः ।
५.४.२७ देवात् तल् ।
५.४.२८ अवेः कः ।
५.४.२९ याव आदिभ्यः कन् ।
५.४.३० लोहितात्मणौ ।
५.४.३१ वर्णे च अनित्ये ।
५.४.३२ रक्ते ।
५.४.३३ कालात् च ।
५.४.३४ विनय आदिभ्यः ठक् ।
५.४.३५ वाचः व्याहृत अर्थायां ।
५.४.३६ तद्युक्तात् कर्मणः अण् ।
५.४.३७ ओषधेरजातौ ।
५.४.३८ प्रज्ञ आदिभ्यः च ।
५.४.३९ मृदः तिकन् ।
५.४.४० सस्नौ प्रशंसायां ।
५.४.४१ वृकज्येष्ठाह्यां तिल्तातिलौ च छन्दसि ।
५.४.४२ बहु अल्प अर्थात्शः कारकाद् अन्यारयां ।
५.४.४३ संख्या एकवचणात् अ वीप्सायां ।
५.४.४४ प्रतियोगे पञ्चम्याः तसिः ।
५.४.४५ अप आदाने च अहीयरुहः ।
५.४.४६ अतिग्रह अव्यथन क्षेपेषु अकर्तरि तृतीयायाः ।
५.४.४७ हीयंआनपापयोगात् च ।
५.४.४८ षष्- ठ्या व्याश्रये ।
५.४.४९ रोगात् च अपनयने ।
५.४.५० कृ भू अस्तियोगे सम्पद्यार्तरि च्विः ।
५.४.५१ अरुः मनः चक्षुः चेतः रहः रजसां लोपः च ।
५.४.५२ विभाषा साति कार्त्स्न्ये ।
५.४.५३ अभिविधौ सम्पदा च ।
५.४.५४ तदध्- ईनवचने ।
५.४.५५ देये त्रा च ।
५.४.५६ देवमनुष्यपुरुषपुरुमर्त्येह्यः द्वितीयाअप्तयोर्बहुलं ।
५.४.५७ अव्यक्तानुकरणात् विअच् वर अर्धात् अनितौ डाच् ।
५.४.५८ कृञः द्वितीयतृतीयशम्बबीजात् कृषौ ।
५.४.५९ संख्यायः गुण अन्तयाः ।
५.४.६० समयात् च यापनायां ।
५.४.६१ सपत्त्रनिष्पत्रात्तियथ्ने ।
५.४.६२ निष्कुलात्निष्कोषणे ।
५.४.६३ सुखप्रियात् आनुलोम्ये ।
५.४.६४ दुःखात् प्रातिलोम्ये ।
५.४.६५ शूलात् पाके ।
५.४.६६ सत्यात् अशपथे ।
५.४.६७ मद्रात् परिवापने ।
५.४.६८ संआस अन्ताः ।
५.४.६९ न पूजणात् ।
५.४.७० किमः क्षेपे ।
५.४.७१ नञः तत्पुरुषात् ।
५.४.७२ पथः विभाषा ।
५.४.७३ बह्व्रीहौ संख्येये डच् अबहुगणात् ।
५.४.७४ ऋच् पुरप् धुर्पथां अ अनक्षे ।
५.४.७५ अच् प्रत्यन्ववपूर्वात् सामलोम्नः ।
५.४.७६ अक्ष्णः अदर्शणात् ।
५.४.७७ अचतुर विचतुरसुचतुरस्त्रीउंसधेन्व्नडुह ऋकाम वाङनस अक्षिभ्रुव दारगव ऊर्व्ष्ठीवपदष्ठीवनक्तंइवरत्रि- ंदिव अहर्दिवसरजसनिःश्रेयसपुरुषायुसद्व्यायुषत्र्यायुष ऋगजुषजातोक्षमहोक्षवृद्धोक्ष उपशुनगोष्ठश्वाः ।
५.४.७८ ब्रह्महस्तिभ्याम् वर्च्चसः ।
५.४.७९ अवसमन्धेह्यः तमसः ।
५.४.८० श्वसः वसीयः श्रेयसः ।
५.४.८१ अनु अवतप्तात् रहसः ।
५.४.८२ प्रतेरुरसः सप्तमीस्थात् ।
५.४.८३ अनुगवं आयामे ।
५.४.८४ द्विस्तावा त्रिस्तावा वेदिः ।
५.४.८५ उपसर्गात् अध्वनः ।
५.४.८६ तत्पुरुषस्य ङ्गुलेः संख्याअव्ययआदेः ।
५.४.८७ अहन् सर्व एकदेशसंख्यातपुण्यात् च रात्रेः ।
५.४.८८ अह्नः अह्नः एतेभ्यः ।
५.४.८९ न संख्या आदेः संआहारे ।
५.४.९० उत्तम एकाभ्यां च ।
५.४.९१ राजाहस्सखिभ्यष्टच् ।
५.४.९२ गोरतद्धितलुकि ।
५.४.९३ अग्र आख्यायां उरसः ।
५.४.९४ अनोऽश्मायस्सरसाम् जातिसंज्ञयोः ।
५.४.९५ ग्रामकौटाह्यां च तक्ष्णः ।
५.४.९६ अतेः शूनः ।
५.४.९७ उपमाणात् अप्राणिषु ।
५.४.९८ उत्तर मृगऊर्वात् च सक्थ्नः ।
५.४.९९ नावः द्विगोः ।
५.४.१०० अर्धात् च ।
५.४.१०१ खार्याः प्राचां ।
५.४.१०२ द्वित्रिह्यां अञ्जलेः ।
५.४.१०३ अनसन्तात् नपुंसकात् छन्दसि ।
५.४.१०४ ब्रह्मणः जानपद आख्यायां ।
५.४.१०५ कुमहत् भ्यां अन्यारयाम् ।
५.४.१०६ द्वंद्वात् चुदष हन्तात्संआआरे ।
५.४.१०७ अव्ययीभावे शरद् रभृतिभ्यः ।
५.४.१०८ अनः च ।
५.४.१०९ नपुंसकात् अन्य्तरस्यां ।
५.४.११० नदीपौर्णमासीआग्रआयणीह्यः ।
५.४.१११ झयः ।
५.४.११२ गिरेः च सेनकस्य ।
५.४.११३ बहुव्रीहौ सक्थि अक्ष्णोः स्व ङ्गात् षच् ।
५.४.११४ अङ्गुलेर्दारु- णि ।
५.४.११५ द्वित्रिभ्यां ष मूर्ध्नः ।
५.४.११६ अप् पूरण्- ईप्रमाण्योः ।
५.४.११७ अन्तर्बहिर्भ्यां च लोम्नः ।
५.४.११८ अच् नासिकायाः संज्ञायां नसं च अस्थूले ।
५.४.११९ उपसर्गात् च ।
५.४.१२० सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्र एणीपद अजपदप्रोष्ठादाः ।
५.४.१२१ नञ्दुस्सुह्यः हलिसक्थ्योरन्यतरयां ।
५.४.१२२ नित्यं असिच् प्रजामेधयोः ।
५.४.१२३ बहुप्रजाः छन्दसि ।
५.४.१२४ धर्ंआत् अनिच् केवलात् ।
५.४.१२५ जम्भा सुहरिततृणसोमेह्यः ।
५.४.१२६ दक्षिणेर्मा लुब्धयोगे ।
५.४.१२७ इच् कर्मव्यतिहारे ।
५.४.१२८ द्विदण्डि आदिभ्यः च ।
५.४.१२९ प्रसम्भ्यां जानुनोर्ज्ञुः ।
५.४.१३० ऊर्ध्वात् विभाषा ।
५.४.१३१ ऊधसः अनङ् ।
५.४.१३२ धनुषः च ।
५.४.१३३ वा संज्ञायां ।
५.४.१३४ जायायाः निङ् ।
५.४.१३५ गन्धस्य इत् उद् पूतिसुसुरभिह्यः ।
५.४.१३६ अल्प आख्यायां ।
५.४.१३७ उपमाणात् च ।
५.४.१३८ पादस्य लोपोऽहस्त्यादिभ्यः ।
५.४.१३९ कुम्भपद्- ईषु च ।
५.४.१४० संख्यासुपूर्वस्य ।
५.४.१४१ वयसि दन्तस्य दतृ ।
५.४.१४२ छन्दसि च ।
५.४.१४३ स्त्रियां संज्ञायां ।
५.४.१४४ विभाषा श्याव अरोकाभ्यां ।
५.४.१४५ अग्र अन्तशुद्धशुभ्रवृषवराहेह्यस ।
५.४.१४६ ककुदस्य अवस्थायां लोपः ।
५.४.१४७ त्रिककुद् पर्वते ।
५.४.१४८ उद् विभ्यां काकुदस्य ।
५.४.१४९ पूर्णात् विभाषा ।
५.४.१५० सुहृद् दुर्हृदौ मित्र अमित्रयोः ।
५.४.१५१ उरः प्रभृतिभ्यः कप् ।
५.४.१५२ इनः स्त्रियां ।
५.४.१५३ नदी ऋतः च ।
५.४.१५४ शेषात् विभाषा ।
५.४.१५५ न संज्ञायां ।
५.४.१५६ ईयसः च ।
५.४.१५७ वन्दिते भ्रातुः ।
५.४.१५८ ऋतः छन्दसि ।
५.४.१५९ नाडीतन्त्र्योः स्व अङ्गे ।
५.४.१६० निष्प्रवाणिः च ।