अष्टाध्यायी/द्वितीयः अध्यायः

विकिस्रोतः तः
← प्रथमः अध्यायः अष्टाध्यायी २
अष्टाध्यायी
पाणिनि
तृतीयः अध्यायः →
  1. अष्टाध्यायी १
  2. अष्टाध्यायी २
  3. अष्टाध्यायी ३
  4. अष्टाध्यायी ४
  5. अष्टाध्यायी ५
  6. अष्टाध्यायी ६
  7. अष्टाध्यायी ७
  8. अष्टाध्यायी ८

भाग २.१[सम्पाद्यताम्]

२.१.१ समर्थः पदविधिः ।
२.१.२ सुप् आमन्त्रिते पर अङ्गवत् स्वरे ।
२.१.३ प्राक् कडारात् समासः ।
२.१.४ सह सुपा ।
२.१.५ अव्ययीभावः ।
२.१.६ अव्ययं विभक्तिसमीपसमृद्धिव्यृद्धिअर्थ अभाव अत्ययासम्प्रतिशब्दप्रादुर्भावपश्चात् यथा आनुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्य अन्तवचनेषु ।
२.१.७ यथा असादृये ।
२.१.८ यावद् अवधारणे ।
२.१.९ सुप् प्रतिना मात्रा अर्थे ।
२.१.१० अक्षशलाकासंख्याः परिणा ।
२.१.११ विभाषा ।
२.१.१२ अपपरिबहिसञ्चवः पञ्चम्या ।
२.१.१३ आङ् मर्यादाअभिविध्योः ।
२.१.१४ लक्षणेन अभिप्रती आभिमुख्ये ।
२.१.१५ अनुर्यत्समया ।
२.१.१६ यस्य च आयामः ।
२.१.१७ तिष्ठद्गुप्रभृतीनि च ।
२.१.१८ पारे मध्ये षष्ठ्या वा ।
२.१.१९ संख्या वंश्येन ।
२.१.२० नदीभिश्च ।
२.१.२१ अन्यपदार्थे च संज्ञायां ।
२.१.२२ तत्पुरुषः ।
२.१.२३ द्विगुश्च ।
२.१.२४ द्वितीया श्रित अतीत पतितगत अत्यस्तप्राप्त आपन्नैः ।
२.१.२५ स्वयं क्तेन ।
२.१.२६ खट्वा क्षेपे ।
२.१.२७ सामि ।
२.१.२८ कालाः ।
२.१.२९ अत्यन्तसंयोगे च ।
२.१.३० तृतीया तत्कृत अर्थेन गुणवचनेन ।
२.१.३१ पूर्वसदृशसम ऊन अर्थकलहनिपुणमिश्रश्लक्ष्णैः ।
२.१.३२ कर्तृकरणे कृता बहुलं ।
२.१.३३ कृत्यैरधिक आर्थवचने ।
२.१.३४ अन्नेन व्यञ्जनं ।
२.१.३५ भक्ष्येण मिश्रीकरणं ।
२.१.३६ चतुर्थी तदर्थ अर्थबलिहितसुखरक्षितैः ।
२.१.३७ पञ्चमी भयेन ।
२.१.३८ अपेत अपोढमुक्तपतित अपत्रस्तैरल्पशः ।
२.१.३९ स्तोक अन्तिकदूर अर्थकृच्छ्राणि क्तेन ।
२.१.४० सप्तमी शौण्डैः ।
२.१.४१ सिद्धशुष्कपक्वबन्धैश्च ।
२.१.४२ ध्वाङ्क्षेण क्षेपे ।
२.१.४३ कृत्यैरृणे ।
२.१.४४ संज्ञायां ।
२.१.४५ क्तेन अहोरात्र अवयवाः ।
२.१.४६ तत्र ।
२.१.४७ क्षेपे ।
२.१.४८ पात्रेसमित आदयः च ।
२.१.४९ पूर्वकाल एकसर्वजरत्पुराणनवकेवलाः समान धिकरणेन ।
२.१.५० दिक्संख्ये संज्ञायां ।
२.१.५१ तद्धित अर्थौत्तरपदसमाहारे च ।
२.१.५२ संख्यापूर्वो द्विगुः ।
२.१.५३ कुत्सितानै कुत्सनैः ।
२.१.५४ पाप अणके कुत्सितैः ।
२.१.५५ उपमानानि सामानयवचनैः ।
२.१.५६ उपमितं व्याघ्र आबिभिः सामान्य अप्रयोगे ।
२.१.५७ विशेषणं विशेष्येण बहुलम् ।
२.१.५८ पूर्व अपरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च ।
२.१.५९ श्रेणि आदयः कृत आदिभिः ।
२.१.६० क्तेन नञ्विशिष्टेन अनञ् ।
२.१.६१ सत्महत्परम उत्तम उत्क्र्ष्ट् आः पूज्यमनैः ।
२.१.६२ वृन्दारकनागकुञ्जरैः पूज्यमानं ।
२.१.६३ कतरकतमौ जातिपरिप्रश्ने ।
२.१.६४ किं क्षेपे ।
२.१.६५ पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहत्बष्कयणीप्रवक्तृश्रोत्रिय अध्यापकधूर्तैर्जातिः ।
२.१.६६ प्रशंसावचनैश्च ।
२.१.६७ युवा खलतिपलितवलिनजरतीभिः ।
२.१.६८ कृत्यतुल्य आख्या अजात्या ।
२.१.६९ वर्णो वर्णेन ।
२.१.७० कुमारः श्रमणा आदिभिः ।
२.१.७१ चतुष्पादो गर्भिण्या ।
२.१.७२ मयूरव्यंसक आदयश्च ।

भाग २.२[सम्पाद्यताम्]

२.२.१ पूर्व अपर अध् अर उत्तरं एकदेशिना क धिकरणे ।
२.२.२ अर्धं नपुंसकम् ।
२.२.३ द्वितीयतृतीयचतुर्थतुर्याणि अन्यतरस्यां ।
२.२.४ प्राप्त आपन्ने च द्वितीयया ।
२.२.५ कालाः पर्तिमाणिना ।
२.२.६ नञ् ।
२.२.७ ईषत् अकृता ।
२.२.८ षष्ठी ।
२.२.९ याजक आदिभिश्च ।
२.२.१० न निर्धारणे ।
२.२.११ पूरणगुणसुहित अर्थ सत् अव्ययतव्यसमान धिकरणेन ।
२.२.१२ क्तेन च पूजायां ।
२.२.१३ अधिकरणवाचिना च ।
२.२.१४ कर्मणि च ।
२.२.१५ तृच् अकाभ्यां कर्तरि ।
२.२.१६ कर्तरि च ।
२.२.१७ नित्यं क्रीडाजीविकयोः ।
२.२.१८ कुगतिप्र आदयः ।
२.२.१९ उपपदं अतिङ् ।
२.२.२० अमा एव अव्ययेन ।
२.२.२१ तृतीयाप्रभृतीनि अन्यतरस्यां ।
२.२.२२ क्त्वा च ।
२.२.२३ शेषो बहुव्रीहिः ।
२.२.२४ अनेकं अन्यपद अर्थे ।
२.२.२५ संख्यया अव्यय असन्न अदूर अधिकसंख्याः संख्येये ।
२.२.२६ दिङ्नामान्य् अन्तराले ।
२.२.२७ तत्र तेन इदं इति सरूपे ।
२.२.२८ तेन सह इति तुल्ययोगे ।
२.२.२९ च अर्थे द्वंद्वः ।
२.२.३० उपसर्जनं पूर्वम् ।
२.२.३१ राजदन्त आदिषु परं ।
२.२.३२ द्वंद्वे घि ।
२.२.३३ अच् अदि अत् अन्तं ।
२.२.३४ अल्प अच्तरं ।
२.२.३५ सप्तमीविशेषणे बह्व्रीहौ ।
२.२.३६ निष्ठा ।
२.२.३७ वा आहित अग्नि आदिषु ।
२.२.३८ कडाराः कर्मधराये ।

भाग २.३[सम्पाद्यताम्]

२.३.१ अनभिहिते ।
२.३.२ कर्मणि द्वितीया ।
२.३.३ तृतीया च होः छन्दसि ।
२.३.४ अन्तरा अन्तरेण युक्ते ।
२.३.५ काल अध्वनोरत्यन्तसंयोगे ।
२.३.६ अपवर्गे तृतीया ।
२.३.७ सप्तमीपञ्चम्यौ कारकमध्ये ।
२.३.८ कर्मप्रवचनीययुक्ते द्वितीया ।
२.३.९ यस्माद् अधिकं यस्य च ईश्वरवचनम् तत्र सप्तमी ।
२.३.१० पञ्चमी अपआङ्परिभिः ।
२.३.११ प्रतिनिधिप्रतिदाने च यस्मात् ।
२.३.१२ गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायां अनध्वनि ।
२.३.१३ चतुर्थी सम्प्रदाने ।
२.३.१४ क्रिया अर्था उपपदस्य च कर्मणि स्तानिनः ।
२.३.१५ तुमर्थात् च भाववचनात् ।
२.३.१६ नमस्स्वस्तिस्वाहास्वधा अलम् व सट् ओगात् च ।
२.३.१७ मन्यकर्मणि अणादरे विभाषा अप्राणिषु ।
२.३.१८ कर्तृ' करणयोः तृतीया ।
२.३.१९ सहयुक्ते अप्रधाने ।
२.३.२० येन अङ्गविकारः ।
२.३.२१ इत्थम्भूतलक्षणे ।
२.३.२२ संज्ञः अन्यतरस्यां कर्मणि ।
२.३.२३ हेतौ ।
२.३.२४ अकर्तरि ऋणे पञ्चमी ।
२.३.२५ विभाषा गुणे अस्त्रियां ।
२.३.२६ षष्ठी हेतुप्रयोगे ।
२.३.२७ सर्वनाम्नः तृतीया च ।
२.३.२८ अपादाने पञ्चमी ।
२.३.२९ अन्य आरत् इतर ऋतेदिक्षब्द अञ्चु उत्तरपद आच् आहियुक्ते ।
२.३.३० षष्ठी अतसर्थप्रत्ययेन ।
२.३.३१ एनपा द्वितीया ।
२.३.३२ पृथक्विनानानाभिः तृतीया न्यतरस्यां ।
२.३.३३ करणे च स्तोक अल्पकृच्छ्रातिपयस्य असत्त्ववचनस्य ।
२.३.३४ दूर अन्तिक अर्थैः षष्ठी न्यतरस्यां ।
२.३.३५ दूर अन्तिक अर्थेभ्यो द्वितीया च ।
२.३.३६ सप्तमी अधिकरणे ।
२.३.३७ यस्य च भावेन भावलक्षणं ।
२.३.३८ षष्ठी च अणादरे ।
२.३.३९ स्वामि(न्)ईश्वर अधिपतिदायादसाक्षि(न्)प्रतिभूप्रसुतैश्च ।
२.३.४० आयुक्तकुशलाभ्यां च आसेवायाम् ।
२.३.४१ यतः च निर्धारणं ।
२.३.४२ पञ्चमी विभक्ते ।
२.३.४३ साधुनिपुणाभ्यां अर्चायां सप्तमी अप्रतेः ।
२.३.४४ प्रसित उत्सुकाभ्यां तृतीया च ।
२.३.४५ नक्षत्रे च लुपि ।
२.३.४६ प्रातिपदिक अर्थलिङ्गपरिमाणवचनमात्रे प्रथमा ।
२.३.४७ सम्बोधने च ।
२.३.४८ सा आमन्त्रितं ।
२.३.४९ एकवचनं संबुद्धिः ।
२.३.५० षष्ठी शेषे ।
२.३.५१ ज्नः अविदर्थस्य करणे ।
२.३.५२ अधि इक् अर्थदय ईशां कर्मणि ।
२.३.५३ कृञः प्रतियत्ने ।
२.३.५४ रुजा अर्थानां भाववचनानाम् अज्वरेः ।
२.३.५५ आशिषि नाथः ।
२.३.५६ जासिनिप्रहणनाटक्राथपिषां हिंसायां ।
२.३.५७ व्यवहृपणोः समर्थयोः ।
२.३.५८ दिवः तदर्थस्य ।
२.३.५९ विभाषा उपसर्गे ।
२.३.६० द्वितीया ब्राह्मणे ।
२.३.६१ प्रेष्यब्रुवोर्हविषो देवतासम्प्रदाने ।
२.३.६२ चतुर्थ्यर्थे बहुलं छन्दसि ।
२.३.६३ यजेश्च करणे ।
२.३.६४ कृत्वसर्थप्रयोगे काले अधिकरणे ।
२.३.६५ कर्तृकर्मणोः कृति ।
२.३.६६ उभयप्राप्तौ कर्मणि ।
२.३.६७ क्तस्य च वर्तमाने ।
२.३.६८ अधिकरनवाचिनश्च ।
२.३.६९ न ल उ उकाव्ययनिष्ठाखल्र्थतृनां ।
२.३.७० अक इनोर्भविष्यद् आधमर्ण्ययोः ।
२.३.७१ कृत्यानां कर्तरि वा ।
२.३.७२ तुल्य अर्थैरतुला उपमाभ्यां तृतीया अन्यतरस्यां ।
२.३.७३ चतुर्थी च आशिषि आयुष्यमद्रभद्रकुशलसुख अर्थहितैः ।

भाग २.४[सम्पाद्यताम्]

२.४.१ द्विगुरेकवचनं ।
२.४.२ द्वंद्वश्च प्राणि(न्)तूर्यसेना ङ्गानां ।
२.४.३ अनुवादे चरणानां ।
२.४.४ अध्वर्युक्रतुरनपुंसकं ।
२.४.५ अध्ययनतः अविप्रकृष्ट आख्यानां ।
२.४.६ जातिरप्राणिनां ।
२.४.७ विशिष्टलिङ्गो नदी देशः अग्रामाः ।
२.४.८ क्षुद्रजन्तवः ।
२.४.९ येषां च विरोधः शाश्वतिकः ।
२.४.१० शूद्राणां अनिर्वसितानाम् ।
२.४.११ गवाश्वप्रभृतीनि च ।
२.४.१२ विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुनिअश्ववडवपूर्वापर अधरोत्तराणां ।
२.४.१३ विप्रतिषिद्धं च अनधिकरणवाचि ।
२.४.१४ न दधिपय आदीनि ।
२.४.१५ अधिकरण एतावत्त्वे च ।
२.४.१६ विभाषा समीपे ।
२.४.१७ स नपुंसकं ।
२.४.१८ अव्ययीभावश्च ।
२.४.१९ तत्पुरुषः अनञ्कर्मधारयः ।
२.४.२० संज्ञायां कन्था उशीनरेषु ।
२.४.२१ उपज्ञा उपक्रमं तदादि आचिख्यासायां ।
२.४.२२ छाया बाहुल्ये ।
२.४.२३ सभा राज(न्)अमनुष्यपूर्वा ।
२.४.२४ अशाला च ।
२.४.२५ विभाषा सेनासुराछायासालानिसानां ।
२.४.२६ परवत् लिङ्गं द्वंद्वतत्पुरुषयोः ।
२.४.२७ पूर्ववत् अश्ववडवौ ।
२.४.२८ हेमन्तशिशिरौ अहोरात्रे च छन्दसि ।
२.४.२९ रात्र अह्न अहाः पुंसि ।
२.४.३० अपथं नपुंसक्स्ं ।
२.४.३१ अर्धर्चाः पुंसि च ।
२.४.३२ इदमः अन्वादेशे अश् अनुदात्तः तृतीया आदौ ।
२.४.३३ एतदः त्रतसोः त्रतसौ च अनुदात्तौ ।
२.४.३४ द्वितीयाता ओस्सु एनः ।
२.४.३५ आर्धधातुके ।
२.४.३६ अदो जग्धिर्ल्यप् ति किति ।
२.४.३७ लुङ्सनोर्घस्ल् ।
२.४.३८ घञपोश्च ।
२.४.३९ बहुलं छन्दसि ।
२.४.४० लिट्य् अन्यतरस्यां ।
२.४.४१ वेञो वयिः ।
२.४.४२ हनो वध लिङि ।
२.४.४३ लुङि च ।
२.४.४४ आत्मनेपदेषु अन्यतरस्यां ।
२.४.४५ इणो गा लुङि ।
२.४.४६ णौ गमिरबोधने ।
२.४.४७ सनि च ।
२.४.४८ इङश्च ।
२.४.४९ गाङ् लिटि ।
२.४.५० विभाषा लुङ्लृङोः ।
२.४.५१ णौ च सन् चङोः ।
२.४.५२ अस्तेर्भूः ।
२.४.५३ ब्रुवो वचिः ।
२.४.५४ चक्षिङः ख्याञ् ।
२.४.५५ वा लिटि ।
२.४.५६ अजेर्वी अघञपोः ।
२.४.५७ वा यौ ।
२.४.५८ ण्यक्षत्रियआर्षञ्- इतो यूनि लुक् अणिञोः ।
२.४.५९ पैल आदिभ्यः च ।
२.४.६० इञः प्राचां ।
२.४.६१ न तौल्वलिभ्यः ।
२.४.६२ तद्राजस्य बहुषु तेन एव अस्त्रियां ।
२.४.६३ यस्क आदिभ्यो गोत्रे ।
२.४.६४ यञञोश्च ।
२.४.६५ अत्रिभृगुकुत्सवसिष्ठगोतम अङ्गिरोभ्यश्च ।
२.४.६६ बहु अचः इञः प्राच्यभरतेषु ।
२.४.६७ न गोपवन आदिभ्यह् ।
२.४.६८ तिककितव आदिभ्यो द्वंद्वे ।
२.४.६९ उपक आदिभ्यः अन्यतरस्यां अद्वंद्वे ।
२.४.७० आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच् ।
२.४.७१ सुपो धातुप्रातिपदिकयोः ।
२.४.७२ अदिप्रभृतिभ्यः शपः ।
२.४.७३ बहुलं छन्दसि ।
२.४.७४ यङः अचि च ।
२.४.७५ जुहोति आदिभ्यः श्लुः ।
२.४.७६ बहुलं छन्दसि ।
२.४.७७ गातिस्था- घुपाभूयः सिचः परस्मैपदेषु ।
२.४.७८ विभाषा घ्राधेट्शा छासः ।
२.४.७९ तन् आदिभ्यः तथासोः ।
२.४.८० मन्त्रे घसह्वरणशवृदह आत्वृच्कृगमिजनिभ्यो लेः ।
२.४.८१ आमः ।
२.४.८२ अव्ययात् आप्सुपः ।
२.४.८३ न अव्ययीभावात् अतः अं तु अपञ्चम्याः ।
२.४.८४ तृतीयासप्तम्योर्बहुलं ।
२.४.८५ लुटः प्रथमस्य डारौरसः ।