अर्धनारीश्वरस्तोत्रम् (कल्हणविरचितम्)

विकिस्रोतः तः
अर्धनारीश्वरस्तोत्रम्
कल्हणः
१९३८

काव्यमाला। काश्मीरकमहाकविश्रीकल्हणकृतम् अर्धनारीश्वरस्तोत्रम् । भालं वन्हिशिखाङ्कितं दधदधिश्रोत्रं वहन्संमृत- कीडकुण्डलि जृम्भितं जलधिजच्छायाच्छकण्ठच्छविः । वक्षो बिभ्रदहीनकञ्चुकचितं बद्धाङ्गनार्धस्य वो भागः पुंगवलक्ष्मणोऽस्तु यशसे वामोऽथवा दक्षिणः॥१॥ वामे साञ्जनमक्षि दक्षिणदिशि श्यामायमानो गल: पाणौ तिष्ठति दर्पणोऽत्र मुकुटेऽमुत्र स्थितश्चन्द्रमाः । तन्मातेयमयं पितेति सुचिरात्सप्रत्यभिज्ञं शनै- र्यस्योत्सङ्गमगाद्गुहो भवतु वः प्रीत्यै सं गौरीश्वरः ॥ २॥ मुञ्चेभाजिनमस्य कुम्भकुहरे मुक्ताः कुचञ्योचिताः किं भालज्वलनेन कज्जलमतः कार्य तवाक्ष्णोः कृते। संधाने वपुरर्धयोर्भगवतोरित्थं निषेधेऽप्यहेः कर्तव्ये प्रिययोत्तरानुसरणोद्युक्तो हरः पातु वः ॥ ३ ॥ विहितमजगोशृङ्गाग्रामाभ्यां धनुर्घटितं तथा नरकरटिनोर्देहार्घाभ्यां गणं प्रतिगृह्णतः । १. सुप्रसिद्धोऽयं कवियरः लिखवादनशताब्द्यामेनं अन्य प्रणिनिनाय. अधिक त्येतद्विषये Dr. M.A.STHAN, PH, D., महाशयवरविरचितराजत- राशिणीभूमिमातोऽवसेयम्. द्विविधरचनावाल्लभ्यानां निधेरुचिता विभो- र्जयति लटभापुंप्रागाभ्यां शरीरविनिर्मितिः | ॥ ४ ॥ नेदं पर्णसमीरणाशनतपोमाहाच्वमुक्षौरगौ पश्यैतावत एव संप्रत कृतौ तन्मात्रवृत्ती बहिः । प्रेम्णैवार्धमिदं चराचरगुरोः पप्तेवमात्मस्तुती- रित्थं देववधूमुखाच्छुतिसुवाः शृण्वत्यपर्णावतात् ॥ ५ ॥ काप्येतेषु रुचिः कचेषु फणिनां पुंस्कोकिलस्येव ते गोभिः कण्ठतटस्य हृष्यति पुरो द्रिव्पश्य चक्षुःश्रुतेः । संधानेऽभिनवे मिथो भगवतोर्जिह्वा पृथक्स्पर्धिनी क्त्र्पधिनी भिन्नार्थिं सदृशाक्षरामपि वदन्त्येवं गिरं पातु वः ॥ ६ ॥ दातुं वाञ्छति दक्षिणेऽपि नयने वामः करः कज्जलं भौजंग च भुजेऽङ्गदं घटयितुं वामेऽपि वामेतरः । इत्थं स्वं स्वमशिक्षितं भगवतोरर्ध पश्यतोः साधाररस्मितलाञ्छितं दिशतु वो वक्रं मनोवाञ्छितम् गाढालिङ्गन मङ्गलं भवतु ते स्वस्त्यस्तु वश्चााटवः किं ब्रूमः प्रियया विलासकलह श्रद्धेय एवासि न । इत्युक्तें निबिडप्रवासचकितैर्याबद्गणैः स्थीयते संघट्टः शिवयोः स तावदधिकस्पष्टः शिवायास्तु वः । तदर्धनारीश्वरमूर्धरत्नमर्धं विधोरस्तु समृद्धये वः । यदद्रिकन्यावदनातिरिक्तद्वितीयभागभ्रममातनोति ॥ ९ ॥ तद्वीतव्यतिरेकमद्रितनयादेहेन मिश्रीभव- न्निष्प्रत्यूहमिह व्यपोहतु वपुः स्थाणोरभद्राणि वः । वेण्या भोगिवधूशरीरकुटिलश्यामत्विषा वेष्टिता जूटाहेरपि यत्र भाति दयितामू्त्र्येव प्रिक्ता तनुः ॥ १० ॥ अर्धनारीश्वरस्तोत्रम् । प्रौढाः कञ्चुकिनो जरद्व्रिश्वरः कुन्ज्स्तुषार्द्युति- र्नित्याप्तोऽपि बहिष्कृतः परिकरः सोऽयं समस्तोऽप्यहो । अर्धाद्यद्वसतीकृताद्भगवता चारित्रचर्याविदा सा भिद्याद्दुरितं चराचरगुरोरन्तःपुरं पार्वती ॥ ११ ॥ लीलोद्यानवनश्मशानगमने स्वेच्छापराधीनयोः सम्यक्साम्बरतादिगम्बरदशासव्रीडनिर्व्रीडयोः । पर्याप्तातुलरामणीयकमहाश्रीभैरवाकारयोः क्षेमं वः शिवयोः समासमदृशोर्दिश्यादचिन्त्यं वपुः ॥१२॥ चूडेन्दोरिव रोचिषा मुकुलितं वातायनाभं श्रियः पानार्थं परिषेवितं मधुकराकारैः कुमाराननैः । औन्नत्यादधिवास्य वऋपवनैर्घ्राणोपयोगीकृतं कस्योरोजसरोजमस्ति न मनस्तोषाय गौरीशयोः ॥१३॥ अर्धं स्निग्धविमुग्धमिद्धहुतभुग्दिग्धं तथार्धं जग- त्पायादीश्वरयोस्तदक्षि तिलकस्थानस्थितं वीक्ष्य यत् । क्रीडाकर्मणि कार्मुकं करतले कर्तुं किरीटेन्दुना सोत्सेकश्च निरुत्सुकश्च युगपद्देवः स्मरो जायते ।।१।। व्याला वायुभुजस्तृणेढि च तृणान्युक्षा बुभुक्षातुरो निष्कौपीनपटः कुटुम्बभरणो किं त्वस्मि चिन्ताकुल: । दौर्गत्यादिति पिण्डमेकमकरोद्गौरीशरूपेण यो यश्चाभीष्टफलप्रदस्त्रिजगतः कस्मैचिदस्मै नमः ॥ १५ ॥ ज्याघोषैर्बधिरीकरोति ककुभो बाहू मुहुः पश्यति स्वस्यस्वेन विकत्थते रचयति प्रोच्चैस्तरां तर्जनीम् । यस्मिन्केवलमेव केलिरभसाज्जातेऽर्धनारीश्वरे वीरंमन्यतया स मन्मथभटो वातूलितस्तं स्तुमः ॥ १६॥ वपुःखण्डे खण्डः प्रतिवसति शैलेन्द्रदुहितुः शिखण्डे खण्डेन्दुः स्वयमपि विभुः खण्डपरशुः । तथापि प्रत्यत्रं शरणमुपयातं प्रति विभो- रखण्डो व्यापारो जगति करुणाया विजयते ॥ १७ ॥ प्रेमार्ध वपुषो विलोक्य मिलितं देव्या समं स्वामिनो मौलौ यस्य निशापतिर्नगसुतावेणीनिशामिश्रितः । आस्ते स्वाम्यनुवर्तनार्थमिव तत्कृत्वा वपुः खण्डितं देयादद्वयभावनां स भगवान्देवोऽर्धनारीश्वरः ॥१८॥ इति महाकविश्रीकल्हणप्रणीतमर्धनारीश्वरस्तोत्रम् ।