अम्बास्तोत्रम् - स्वामी विवेकानन्द

विकिस्रोतः तः
अम्बास्तोत्रम् - स्वामी विवेकानन्द
स्वामी विवेकानन्द



. अम्बास्तोत्रम् - स्वामी विवेकानन्द..

           .. अम्बास्तोत्रम् ..

का त्वं शुभकरे सुखदुःखहस्ते
      आघूर्णितं भवजलं प्रबलोर्मिभङ्गैः .
शांतिं विधातुमिह किं बहुधा विभग्नाम्
      मतः प्रयत्नपरमासि सदैव विश्वे ..
संपादयत्यविरतं त्वविरामवृता
      या वै स्थिता कृतफलं त्वकृतस्य नेत्री .
सा मे भवत्वनिदिनं वरदा भवानी
      जानाम्यहं ध्रुवमिदं धृतकर्मपाशा ..
को वा धर्मः किमकृतं क्वः कपाललेखः
      किंवादृष्टं फलमिहास्ति हि यां विना भोः .
इच्छापाशैर्नियमिता नियमाः स्वतंत्रैः
      यस्या नेत्री भवति सा शरणं ममाद्या ..
सन्तानयन्ति जलधिं जनिमृत्युजालम्
      संभावयन्त्यविकृतं विकृतं विभग्नम् .
यस्या विभूतय इहामितशक्तिपालाः
      नाश्रित्य तां वद कुत शरणं व्रजामः ..
मित्रे रिपौ त्वविषमं तव पद्मनेत्रम्
      स्वस्थे दुःस्थे त्ववितथं तव हस्तपातः .
मृत्युच्छाया तव दया त्वमृतञ्च मातः
      मा मां मुञ्चन्तु परमे शुभदृष्टयस्ते ..
क्वांबा सर्वा क्व गणनं मम हीनबुद्धेः
      धत्तुं दोर्भ्यामिव मतिर्जगदेकधात्रीम् .
श्रीसञ्चिन्त्यं सुचरणमभयपतिष्ठम्
      सेवासारैरभिनुतं शरणं प्रपद्ये ..
या मामा जन्म विनयत्यतिदुःखमार्गैः
      आसंसिद्धेः स्वकलितैर्ल्ललितैर्विलासैः .
या मे बुद्धिं सुविदधे सततं धरण्यम्
      सांबा सर्वा मम गतिः सफले फले वा ..