अमृतलहरी (पण्डितराजविरचिता)

विकिस्रोतः तः
अमृतलहरी (विरचिता)
पण्डितराजः
१९२९

पण्डितराजश्रीजगन्नाथकृता

[१]अमृतलहरिः।

मातः पातकपातकारिणि तव प्रातः प्रयातस्तटं
यः कालिन्दि महेन्द्रनीलपटलस्निग्धां तनुं वीक्षते ।
तस्मारोहति किं न धन्यजनुषः स्वान्तं नितान्तोल्लस-
न्नीलाम्भोधरवृन्दवन्दितरुचिर्देवो रमावल्लभः ॥ १ ॥


१. यमुनास्तुतिरूपोऽयं ग्रन्थः,

नित्यं पातकभङ्गमङ्गलजुषां श्रीकण्ठकण्ठत्विपां
तोयानां यमुने तव स्तवविधौ को याति वाचालताम् ।
येषु द्राग्विनिमज्ज्य सज्जतितरां रम्भाकराम्भोरुह-
स्फूर्जच्चामरवीजितामरपदं जेतुं बराको नरः ॥ २ ॥

दानान्धीकृतगन्धसिन्धुरघटागण्डप्रणालीमिल-
द्भृङ्गालीमुखरीकृताय नृपतिद्वाराय बद्धोऽञ्जलिः ।
त्वत्कूले फलमूलशालिनि मम श्लाघ्यामुरीकुर्वतो
वृत्तिं हन्त मुनेः प्रयान्तु यमुने चीतज्वरा वासराः ॥ ३ ॥

अन्तर्मौक्तिक[२]पुञ्जमञ्जिम बहिः सिग्धेन्द्रनीलप्रभं
मातर्म मुदमातनोतु करुणावत्या भवत्याः पयः ।
यद्रूपद्वयधारणादिव नृणामा चूडमामज्जतां
तत्कालं तनुतेतरां हरिहराकारामदारां तनुम् ॥ ४ ॥

तावत्पापकदम्बडम्बरमिदं वायस्कृतान्ताद्भयं
तावन्मानसपद्मसद्मनि भवभ्रान्तेर्महानुत्सवः ।
यावल्लोचनयोः प्रयाति न सनागम्भोजिनीबन्धुजे
नृत्यत्तुङ्गतरङ्गभङ्गिरुचिरो वारां प्रवाहस्तव ॥ ५॥

कालिन्दीति कदापि कौतुकवशात्वत्राभवर्णानिमा-
व्यस्तानालपतां नृणां यदि करे खेलन्ति संसिद्धयः ।
अन्तर्ध्वान्तकुलान्तकारिणि तव क्षिप्तामृते वारिणि
स्रातानां पुनरन्वहं स महिमा केनाधुना वर्ण्यते ॥ ६ ॥

स्वर्णस्तेयपरानपेयरसिकान्पाथः:कणास्ते यदि
ब्रह्मघ्नान्गुरुतल्पगानपि परित्रातुं गृहीतव्रताः ।
प्रायश्चित्तकुलैरलं तधुना मातः परेताधिप-
प्रौढाहंकृतिहारिहुंकृतिमुचामग्रे तव स्रोतसाम् ॥ ७ ॥

पायं पायमपायहारि जननि स्वादु त्वदीयं पयो
[३]नायं नायमनायनीमकृतिनां मूर्तिं दृशोः केशवीम् ।


१. मौफिसमूहवन्मजलम, अतिशभ्रमित्त्ययं । २. माविमा पापिनाममापनीम-

   
स्मारं स्मारमपारपुण्यविभवं कृष्णेति वर्णद्वयं
चार चारमितस्ततस्तव तटे मुक्तो भवेयं कदा ॥ ८॥

मातर्वारिणि पापहारिणि तव प्राणप्रयाणोत्सवं
संप्राप्तेन कृतां नरेण सहतेऽवज्ञां कृतान्तोऽपि यत् ।
यद्वा मण्डलभेदनादुदयिनीश्चण्डद्युतिर्वेदना-
श्चित्रं तत्र किमप्रमेयमहिमा प्रेमा [४]यदौत्पत्तिकः ॥ ९॥

संज्ञाकान्तसुते कृतान्तभगिनि श्रीकृष्णनित्यप्रिये
पापोन्मूलिनि पुण्यधात्रि यमुने कालिन्दि तुभ्यं नमः ।
एवं स्नानविधौ पठन्ति खलु ये नित्यं गृहीतव्रता-
स्ताना[५]मवितसंख्यजन्मजनितं पापं क्षणादुज्झति ॥१०॥

अयं पण्डितराजेन श्रीजगन्नाथशर्मणा ।
स्तवः कलिन्दनन्दिन्या निर्मलो निरमीयत ॥ ११ ॥

इति पण्डितराजश्रीजगन्नाथकृतामृतलहरिः समाप्ता



  1. 1