अभिधर्मकोशकारिका/प्रथमं कोशस्थानम्

विकिस्रोतः तः
अभिधर्मकोशकारिका
प्रथमं कोशस्थानम्
वसुबन्धु
द्वितीयं कोशस्थानम् →
प्रथमं कोशस्थानम्
[[लेखकः :|]]

ओं नमो बुद्धाय

यः सर्वथासर्वहतान्धकारः संसारपङ्काज्जगदुज्जहार ।
तस्मै नमस्कृत्य यथार्थशास्त्रे शास्त्रं प्रवक्ष्याम्यभिधर्मकोशम् ॥ १.१ ॥
प्रज्ञामला सानुचराभिधर्मः तत्प्राप्तये यापि च यच्च शास्त्रम् ।
तस्यार्थतोऽस्मिन् समनुप्रवेशात्स चा श्रयोऽस्येत्यभिधर्मकोशम् ॥ १.२ ॥
धर्माणां प्रविचयमन्तरेण नास्ति क्लेशानां यत उपशान्तयेऽभ्युपायः ।
क्लेशैश्च भ्रमति भवार्णवेऽत्र लोकस्तद्धेतोरत उदितः किलैष शास्त्रा ॥ १.३ ॥
सास्रवानास्रवा धर्माः संस्कृता मार्गवर्जिताः ।
सास्रवाः आस्रवास्तेषु यस्मात्समनुशेरते ॥ १.४ ॥
अनास्रवा मार्गसत्यं त्रिविधं चाप्यसंस्कृतम् ।
आकाशं द्वौ निरोधौ च तत्राकाशमनावृतिः ॥ १.५ ॥
प्रतिसंख्यानिरोधो यो विसंयोगः पृथक्पृथक् ।
उत्पादात्यन्तविघ्नोऽन्यो निरोधोऽप्रतिसंख्यया ॥ १.६ ॥
ते पुनः संस्कृता धर्मा रूपादिस्कन्धपञ्चकम् ।
स एवाध्वा कथावस्तु सनिःसाराः सवस्तुकाः ॥ १.७ ॥
ये सास्रवा उपादानस्कन्धास्ते सरणा अपि ।
दुःखं समुदयो लोको दृष्टिस्थानं भवश्च ते ॥ १.८ ॥
रूपं पञ्चेन्द्रियाण्यर्थाः पञ्चाविज्ञप्तिरेव च ।
तद्विज्ञानाश्रया रूपप्रसादाश्चक्षुरादयः ॥ १.९ ॥
रूपं द्विधा विंशतिधा शब्दस्त्वष्टविधः रसः ।
षोढा चतुर्विधो गन्धः स्पृश्यमेकादशात्मकम् ॥ १.१० ॥
विक्षिप्ताचित्तकस्यापि योऽनुबन्धः शुभाशुभः ।
महाभूतान्युपादाय स ह्यविज्ञप्तिरुच्यते ॥ १.११ ॥
भूतानि पृथिविधातुरप्तेजोवायुधातवः ।
धृत्यादिकर्मसंसिद्धा खरस्नेहोष्णतेरणाः ॥ १.१२ ॥
पृथिवी वर्णसंस्थानमुच्यते लोकसंज्ञया ।
आपस्तेजश्च वायुस्तु धातुरेव तथापि च ॥ १.१३ ॥
इन्द्रियार्थास्त एवेष्टा दशायतनधातवः ।
वेदनानुभवः संज्ञा निमित्तोद्ग्रहणात्मिका ॥ १.१४ ॥
चतुर्भ्योऽन्ये तु संस्कारस्कन्धः एते पुनस्त्रयः ।
धर्मायतनधात्वाख्याः सहाविज्ञप्त्यसंस्कृतै ॥ १.१५ ॥
विज्ञानं प्रतिविज्ञप्तिः मन आयतनं च तत् ।
धातवः सप्त च मताः षड्विज्ञानान्यथो महः ॥ १.१६ ॥
षण्णामनन्तरातीतं विज्ञानं यद्धि तन्मनः ।
षष्ठाश्रयप्रसिद्धयर्थं धतवोऽष्टादश स्मृताः ॥ १.१७ ॥
सर्वसंग्रह एकेन स्कन्धेनायतनेन च ।
धातुना च स्वभावेन परभाववियोगतः ॥ १.१८ ॥
जातिगोचरविज्ञानसामान्यादेकधातुता ।
द्वित्वेऽपि चक्षुरादीनां शोभार्थ तु द्वयोद्भवः ॥ १.१९ ॥
राश्यायद्वारगोत्रार्थाः स्कन्धायतनधातवः ।
मोहेन्द्रियरूचित्रैधात्तिस्त्रः स्कन्धादिदेशनाः ॥ १.२० ॥
विवादमूलसंसारहेतुत्वात्क्रमकारणात् ।
चैत्तेभ्यो वेदनासंज्ञे पृथक्स्कन्धौ निवेशितौ ॥ १.२१ ॥
स्कन्धेष्व संस्कृतं नोक्तमर्थायोगात्क्रमः पुनः ।
यथौदारिकसंक्लेसभाजनाद्यर्थधातुतः ॥ १.२२ ॥
प्राक्पञ्च वार्त्तमानार्थ्यात्भौतिकार्थ्याच्चतुष्टयम् ।
दूराशुतरवृत्त्यान्यत्यथास्थानं क्रमोऽथवा ॥ १.२३ ॥
विशेषणार्थं प्राधान्यब्दहुधर्माग्रसंग्रहात् ।
एकमायतनं रूपमेकं धर्माख्यमुच्यते ॥ १.२४ ॥
धर्मस्कन्धसहस्राणि यान्यशीतिं जगौ मुनिः ।
तानि वाङ्नाम वेत्येषां रूपसंस्कारसंग्रहः ॥ १.२५ ॥
शास्त्रप्रमाणा इत्येके स्कन्धादीनां कथैकशः ।
चरितप्रतिपक्षस्तु धर्मस्कन्धोऽनुवर्णितः ॥ १.२६ ॥
तथान्येऽपि यथायोगं स्कन्धायतनधातवः ।
प्रतिपाद्या यथोक्तेषु संप्रधार्य स्वलक्षणम् ॥ १.२७ ॥
छिद्रमाकाशधात्वाख्यमालोकतमसी किल ।
विज्ञानधातुर्विज्ञानं सास्रवं जन्मनिश्रयाः ॥ १.२८ ॥
सनिदर्शन एकोऽत्र रूपं सप्रतिघा दश ।
रूपिणः अव्याकृता अष्टौ त एवारूपशब्दकाः ॥ १.२९ ॥
त्रिधान्ये कामधात्वाप्ताः सर्वे रूपे चतुर्दश ।
विना गन्धरसघ्राणजिव्हाविज्ञानधातुभिः ॥ १.३० ॥
आरूप्याप्ता मनोधर्ममनोविज्ञानधातवः ।
सास्रवानास्रवा एते त्रयः शेषास्तु सास्रवाः ॥ १.३१ ॥
सवितर्कविचारा हि पञ्च विज्ञानधातवः ।
अन्त्यास्त्रयस्त्रिप्रकाराः शेषा उभयवर्जिताः ॥ १.३२ ॥
निरूपणानुस्मरणविकल्पेनाविकल्पकाः ।
तौ प्रज्ञामानसी व्यग्रा स्मृतिः सर्वैव मानसी ॥ १.३३ ॥
सप्त सालम्बनाश्चित्तधातवः अर्धं च धर्मतः ।
नवानुपात्ता ते चाष्टौ शब्दश्च अन्ये नव द्विधा ॥ १.३४ ॥
स्प्रष्टव्यं द्विविधं शेषा रूपिणो नव भौतिकाः ।
धर्मधात्वेकदेशश्च संचिता दश रूपिणः ॥ १.३५ ॥
छिनत्ति छिद्यते चैव बाह्यं धातु चतुष्टयम् ।
दह्यते तुलयत्येवं विवादो दग्धृतुल्ययोः ॥ १.३६ ॥
विपाकजौपचयिकाः पञ्चाध्यात्मं विपाकजः ।
न शब्दः अप्रतिघा अष्टौ नैःष्यन्दिक विपाकजाः ॥ १.३७ ॥
त्रिधान्ये द्रव्यवानेकः क्षणिकाः पश्चिमास्त्रयः ।
चक्षुर्विज्ञानधात्वोः स्यात्पृथक्लाभः सहापि च ॥ १.३८ ॥
द्वादशाध्यात्मिकाः हित्वा रूपादीन् धर्मसंज्ञकः ।
सभागः तत्सभागाश्च शेषाः यो न स्वकर्मकृत् ॥ १.३९ ॥
दश भावनया हेयाः पञ्च च अन्त्यास्त्रयस्त्रिधा ।
न दृष्टिहेयमक्लिष्टं न रूपं नाप्यषष्ठजम् ॥ १.४० ॥
चक्षुश्च धर्मधातोश्च प्रदेशौ दृष्टिः अष्टधा ।
पञ्चविज्ञानसहजा धीर्न दृष्टिरतीरणात् ॥ १.४१ ॥
चक्षुः पश्यति रूपाणि सभागं न तदाश्रितम् ।
विज्ञानं दृश्यते रूपं न किलान्तरितं यतः ॥ १.४२ ॥
उभाभ्यामपि चक्षुर्भ्यां पश्यति व्यक्तदर्शनात् ।
चक्षुःश्रोत्रमनोऽप्राप्तविषयं त्रयमन्यथा ॥ १.४३ ॥
त्रिभिर्घ्राणादिभिस्तुल्यविषयग्रहणं मतम् ।
चरमस्याश्रयोऽतीतः पञ्चानां सहजश्च तैः ॥ १.४४ ॥
तद्विकारविकारित्वादाश्रयाश्चक्षुरादयः ।
अतोऽसाधारणत्वाद्धि विज्ञानं तैर्निरुच्यते ॥ १.४५ ॥
न कायस्याधरं चक्षुः ऊर्ध्वं रूपं न चक्षुषः ।
विज्ञानं च अस्य रूपं तु कायस्योभे च सर्वतः ॥ १.४६ ॥
तथा श्रोत्रं त्रयाणां तु सर्वमेव स्वभूमिकम् ।
कायविज्ञानमधरस्वभूमि अनियतं मनः ॥ १.४७ ॥
पञ्च बाह्या दिविज्ञेयाः नित्या धर्मा असंस्कृताः ।
धर्मार्धमिन्द्रियं ये च द्वादशाध्यात्मिकाः स्मृताः ॥ १.४८ ॥

अभिधर्मकोशभाष्ये धातुनिर्देशो नाम प्रथमं कोशस्थानं समाप्तमिति ।

ये धर्मा हेतुप्रभवा हेतुस्तेषां तथागतो ह्यवदत् ।
तेषां च यो निरोध एवंवादी महाश्रमणः ॥

लिखापितमिदं श्रीलामावाकेनेति ।