अभिधर्मकोशकारिका/तृतीयं कोशस्थानम्

विकिस्रोतः तः
← द्वितीयं कोशस्थानम् अभिधर्मकोशकारिका
तृतीयं कोशस्थानम्
वसुबन्धु
चतुर्थं कोशस्थानम् →

ओं नमो बुद्धाय ।

नरकप्रेततिर्यञ्चो मनुष्याः षड्दिवौकसः ।
कामधातुः स नरकद्वीपभेदेन विंशतिः ॥ ३.१ ॥
ऊर्ध्वं सप्तदशस्थानो रूपधातुः पृथक्पृथक् ।
ध्यानं त्रिभूमिकं तत्र चतुर्थं त्वष्टभूमिकम् ॥ ३.२ ॥
आरूप्यधातुरस्थानः उपपत्त्या चतुर्विधः ।
निकायं जीवितं चात्र निश्रिता चित्तसन्ततिः ॥ ३.३ ॥
नरकादिस्वनामोक्ता गतयः पञ्च तेषु ताः ।
अक्लिष्टाव्याकृता एव सत्त्वाख्या नान्तराभवः ॥ ३.४ ॥
नानात्वकायसंज्ञाश्च नानाकायैकसंज्ञिनः ।
विपर्ययाच्चैककायसंज्ञाश्चारूपिणस्रयः ॥ ३.५ ॥
विज्ञानस्थितयः सप्त शेषं तत्परिभेदवत् ।
भवाग्रासंज्ञिसत्त्वाश्च सत्त्वावासा नव स्मृताः ॥ ३.६ ॥
अनिच्छावसनान्नान्ये चतस्रः स्थितयः पुनः ।
चत्वारः सास्रवाः स्कन्धाः स्वभूमावेव केवलम् ॥ ३.७ ॥
विज्ञानं न स्थितिः प्रोक्तं चतुष्कोटि तु संग्रहे ।
चतस्रो योनयस्तत्र सत्त्वानामण्डजादयः ॥ ३.८ ॥
चतुर्धा नर तिर्यञ्चः नारका उपपादुकाः ।
अन्तराभवदेवाश्च प्रेता अपि जरायुजाः ॥ ३.९ ॥
मृत्युपपत्तिभवयोरन्तरा भवतीह यः ।
गम्यदेशानुपेतत्वान्नोपपन्नोऽन्तराभवः ॥ ३.१० ॥
व्रीहिसन्तानसाधर्म्यादविच्छिन्नभवोद्भवः ।
प्रतिबिम्बमसिद्धत्वादसाम्याच्चानिदर्शनम् ॥ ३.११ ॥
सहैकत्र द्वयाभावातसन्तानाद्द्वयोदयात् ।
कण्ठोक्तेश्चास्ति गन्धर्वात्पञ्चोक्तेः गतिसूत्रतः ॥ ३.१२ ॥
एकाक्षेपादसावैष्यत्पूर्वकालभवाकृतिः ।
स पुनर्मरणात्पूर्व उपपत्तिक्षणात्परः ॥ ३.१३ ॥
सजातिशुद्धदिव्याक्षिदृश्यः कर्मर्द्धिवेगवान् ।
सकलाक्षः अप्रतिघवाननिवर्त्यः स गन्धभुक् ॥ ३.१४ ॥
विपर्यस्तमतिर्याति गतिदेशं रिरंसया ।
गन्धस्थानाभिकामोऽन्यः ऊर्ध्वपादस्तु नारकः ॥ ३.१५ ॥
संप्रजानन् विशत्येकः तिष्ठत्यप्यपरः अपरः ।
निष्क्रामत्यपि सर्वाणि मूढोऽन्यः नित्यमण्डजः ॥ ३.१६ ॥
गर्भावक्रान्तयस्तिस्रश्चक्रवर्त्तिस्वयंभुवाम् ।
कर्मज्ञानोभयेषां वा विशदत्वाद्यथाक्रमम् ॥ ३.१७ ॥
नात्मास्ति स्कन्धमात्रं तु क्लेशकर्माभिसंस्कृतम् ।
अन्तराभवसंतत्या कुक्षिमेति प्रदीपवत् ॥ ३.१८ ॥
यथाक्षेपं क्रमाद्वृद्धः सन्तानः क्लेशकर्मभिः ।
परलोकं पुनर्याति इत्यनादिभवचक्रकम् ॥ ३.१९ ॥
स प्रतीत्यसमुत्पादो द्वादशाङ्गस्त्रिकाण्डकः ।
पूर्वापरान्तयोर्द्वे द्वे मध्येऽष्टौ परिपूरिणः ॥ ३.२० ॥
पूर्वक्लेशा दशाविद्या संस्काराः पूर्वकर्मणः ।
संधिस्कन्धास्तु विज्ञानं नामरूपमतः परम् ॥ ३.२१ ॥
प्राक्षडायतनोत्पादात्तत्पूर्वं त्रिकसंगमात् ।
स्पर्शः प्राक्सुखदुःखादिकारणज्ञानशक्तितः ॥ ३.२२ ॥
वित्तिः प्राक्मैथुनात्तृष्णा भोगमैथुनरागिणः ।
उपादानं तु भोगानां प्राप्तये परिधावतः ॥ ३.२३ ॥
स भविष्यत्भवफलं कुरुते कर्म तत्भवः ।
प्रतिसंधिः पुनर्जातिः जरामरणमा विदः ॥ ३.२४ ॥
आवस्थिकः किलेष्टोऽयं प्राधान्या त्त्वङ्गकीर्तनम् ।
पूर्वापरान्तमध्येषु संमोहविनिवृत्तये ॥ ३.२५ ॥
क्लेशास्त्रीणि द्वयं कर्म सप्त वस्तु फलं तथा ।
फलहेत्वभिसंक्षेपो द्वयोर्मध्यानुमानतः ॥ ३.२६ ॥
क्लेशात्क्लेशः क्रिया चैव ततो वस्तु ततः पुनः ।
वस्तु क्लेशाश्च जायन्ते भवाङ्गानामयं नयः ॥ ३.२७ ॥
हेतुरत्र समुत्पादः समुत्पन्नः फलं मतम् ।
विद्याविपक्षो धर्मोऽन्योऽविद्यामित्रानृतादिवत् ॥ ३.२८ ॥
संयोजनादिवचनात्कुप्रज्ञा चेन्न दर्शनात् ।
दृष्टेस्तत्संप्रयुक्तत्वात्प्रज्ञोपक्लेशदेशनात् ॥ ३.२९ ॥
नाम त्वरूपिणः स्कन्धाः स्पर्शाः षट्संनिपातजाः ।
पञ्चप्रतिघसंस्पर्शः षष्ठोऽधिवचनाव्हय ॥ ३.३० ॥
विद्याविद्येतरस्पर्शाः अमलक्लिष्टशेषिताः ।
व्यापादानुनयस्पर्शौ सुखवेद्यादयस्त्रयः ॥ ३.३१ ॥
तज्जाः षड्वेदनाः पञ्च कायिकी चैतसी परा ।
पुनश्चाष्टादशविधा सा मनोपविचारतः ॥ ३.३२ ॥
कामे स्वालम्बनाः सर्वे रूपी द्वादशगोचरः ।
त्रयाणामुत्तरः ध्यानद्वये द्वादश कामगाः ॥ ३.३३ ॥
स्वोऽष्टालम्बनमारूप्यो द्वयोः ध्यानद्वये तु षट् ।
कामाः षण्णां चतुर्णा स्वः एकस्यालम्बनं परः ॥ ३.३४ ॥
चत्वारोऽरूपिसामन्ते रूपगाः एक ऊर्ध्वगः ।
एको मौले स्वविषयः सर्वेऽष्टादश सास्रवाः ॥ ३.३५ ॥
उक्तं च वक्ष्यते चान्यतत्र तु क्लेशा इष्यते ।
बीजवन्नागवन्मूलवृक्षवत्तुषवत्तथा ॥ ३.३६ ॥
तुषितण्डुलवत्कर्म तथैवौषधि पुष्पवत् ।
सिद्धान्नपानवद्वस्तु तस्मिन् भवचतुष्टये ॥ ३.३७ ॥
उपपत्तिभवः क्लिष्टः सर्वक्लेशैः स्वभूमिकैः ।
त्रिधान्ये त्रय आरूप्ये आहारस्थितिकं जगत् ॥ ३.३८ ॥
कवडीकार आहारः कामे त्र्यायतनात्मकः ।
न रूपायतनं तेन स्वाक्षमुक्ताननुग्रहात् ॥ ३.३९ ॥
स्पर्शंचेतनाविज्ञा आहाराः सास्रवास्त्रिषु ।
मनोमयः संभवैषी गन्धर्वश्चान्तराभवः ॥ ३.४० ॥
निर्वृत्तिश्च इह पुष्ट्यर्थमाश्रयाश्रितयोर्द्वयम् ।
द्वयमन्यभवाक्षेपनिवृत्त्यर्थ यथाक्रमम् ॥ ३.४१ ॥
छेदसंधान वैराग्यहानिच्युत्युपपत्तयः ।
मनोविज्ञान एवेष्टाः उपेक्षायां च्युतोद्भवौ ॥ ३.४२ ॥
नैकाग्राचित्तयोरेतौ निर्वात्यव्याकृतद्वये ।
क्रमच्युतौ पादनाभिहृदयेषु मनश्च्युतिः ॥ ३.४३ ॥
अधोनृसुरगाजानां मर्मच्छेदस्त्वबादिभिः ।
सम्यङ्मिथ्यात्वनियता आर्यानन्तर्यकारिणः ॥ ३.४४ ॥
तत्र भाजनलोकस्य संनिवेशमुशन्त्यधः ।
लक्षषोडशकोद्वेधमसंख्यं वायुमण्डलम् ॥ ३.४५ ॥
अपामेकादशोद्वेधं सहस्राणि च विंशतिः ।
अष्टलक्षौच्छ्रयं पश्चाच्छेषं भवति काञ्चनम् ॥ ३.४६ ॥
तिर्यक्त्रीणि सहस्राणि सार्धं शतचतुष्टयम् ।
लक्षद्वादशकं चैव जलकाञ्चनमण्डलम् ॥ ३.४७ ॥
समन्ततस्तु त्रिगुणं तत्र मेरूर्युगन्धरः ।
ईशाधारः खदिरकः सुदर्शनगिरिस्तथा ॥ ३.४८ ॥
अश्वकर्णो विनितको निमिन्धरगिरिः ततः ।
द्वीपाः बहिश्चक्रवाडः सप्त हैमाः स आयसः ॥ ३.४९ ॥
चतूरत्नमयो मेरुः जलेऽशीतिसहस्रके ।
मग्नाः ऊर्ध्व जलात्मेरुर्भूयोऽशीतिसहस्रकः ॥ ३.५० ॥
अर्धार्धहानिरष्टासु समोच्छ्रायघनाश्च ते ।
शीताः सप्तान्तराण्येषामाद्याशीतिसहस्रिका ॥ ३.५१ ॥
आभ्यन्तरः समुद्रोऽसौ त्रिगुणः स तु पार्श्वतः ।
अर्धार्धेनापराः शीताः शेषं बाह्यो महोदधेः ॥ ३.५२ ॥
लक्षत्रयं सहस्राणि विंशतिर्द्वे च तत्र तु ।
जम्बूद्वीपो द्विसाहस्रस्त्रिपार्श्वः शकटाकृतिः ॥ ३.५३ ॥
सार्धत्रियोजनं त्वेकं प्राग्विदेहोऽर्धचन्द्रवत् ।
पार्श्वत्रयं तथास्य एकं सार्धं त्रिशतयोजनम् ॥ ३.५४ ॥
गोदानीयः सहस्राणि सप्त सार्धानि मण्डलः ।
सार्धे द्वे मध्यमस्य अष्टौ चतुरस्रः कुरुः समः ॥ ३.५५ ॥
देहा विदेहाः कुरवः कौरवाश्चामरावराः ।
अष्टौ तदन्तरद्वीपा गाठा उत्तरमन्त्रिणः ॥ ३.५६ ॥
इहोत्तरेण कीटाद्रि नवकाद्धिमवान् ततः ।
पञ्चाशद्विस्तृतायामं सरोऽर्वाग्गन्धमादनात् ॥ ३.५७ ॥
अधः सहस्रैर्विशत्या तन्मात्रोऽवीचिरस्य हि ।
तदूर्ध्वं सप्त नरकाः सर्वेऽष्टौ षोडशोत्सदाः ॥ ३.५८ ॥
कुकूलं कुणपं चाथ क्षुरमार्गादिकं नदी ।
तेषां चतुर्दिशं शीता अन्येऽष्टावर्वुदादयः ॥ ३.५९ ॥
अर्धेन मेरोश्चन्द्रार्कौ पञ्चाशत्सैकयोजनौ ।
अर्धरात्रोऽस्तंगमनं मध्यान्ह उदयः सकृत ॥ ३.६० ॥
प्रावृण्मासे द्वितीयेऽन्त्यनवम्यां वर्धते निशा ।
हेमन्तानां चतुर्थे तु हीयते अहर्विपर्ययात् ॥ ३.६१ ॥
लवशो रात्र्यहर्वृद्धी दक्षिणोत्तरगे रवौ ।
स्वच्छाययार्कसामीप्याद्विकलेन्दुसमीक्षणम् ॥ ३.६२ ॥
परिषण्डाश्चतस्रोऽस्य दशसाहस्रिकान्तराः ।
षोडशाष्टौ सहस्राणि चत्वारि द्वे च निर्गताः ॥ ३.६३ ॥
करोटपाणयस्तासु मालाधारास्सदामदाः ।
महाराजिकदेवाश्च पर्वतेष्वपि सप्तसु ॥ ३.६४ ॥
मेरुमूर्ध्नि त्रयस्त्रिंशाः स चाशीतिसहस्रदिक् ।
विदिक्षु कूटाश्चत्वार उषिता वज्रपाणिभिः ॥ ३.६५ ॥
मध्ये सार्धद्विसाहस्रपार्श्वमध्यर्धयोजनम् ।
पुरं सुदर्शनं नाम हैमं चित्रतलं मृदु ॥ ३.६६ ॥
सार्धद्विशतपार्श्वोऽत्र वैजयन्तः बहिः पुनः ।
तच्चैत्ररथपारुष्यमिश्रनन्दनभूषितम् ॥ ३.६७ ॥
विंशत्यन्तरितान्येषां सुभूमीनि चतुर्दिशम् ।
पूर्वोत्तरे पारिजातः सुधर्मा दक्षिणावरे ॥ ३.६८ ॥
तत ऊर्ध्व विमानेषु देवाः कामभुजस्तु षट् ।
द्वंद्वालिंङ्गनपाण्याप्तिवसितेक्षितमैथुनाः ॥ ३.६९ ॥
पञ्चवर्षोपमो यावत्दशवर्षोपमः शिशुः ।
संभवत्येषु संपूर्णाः सवस्त्राश्चैव रूपिणः ॥ ३.७० ॥
कामोपपत्तयस्तिस्त्रः कामदेवाः समानुषाः ।
सुखोपपत्तयस्तिस्त्रो नवत्रिध्यानभूमयः ॥ ३.७१ ॥
स्थानात्स्थानदधो यावत्तावदूर्ध्वं ततस्ततः ।
नोर्ध्व दर्शनमस्त्येषामन्यत्रर्द्धिपराश्रयात् ॥ ३.७२ ॥
चतुर्द्वीपकचन्द्रार्कमेरुकामदिवौकसाम् ।
ब्रह्मलोकसहस्रं च साहस्रश्चूडिको मतः ॥ ३.७३ ॥
तत्सहस्रं द्विसाहस्रो लोकधातुस्तु मध्यमः ।
तत्सहस्रं त्रिसाहस्रः समसंवर्तसंभवः ॥ ३.७४ ॥
जाम्बूद्वीपाः प्रमाणेन चतुःसार्धत्रिहस्तकाः ।
द्विगुणोत्तरवृद्धया तु पुर्वगोदोत्तराव्हयाः ॥ ३.७५ ॥
पादबृद्धया तनुर्याव त्सार्धक्रोशो दिवौकसाम् ।
कामिनां रूपिणां त्वादौ योजनार्धं ततः परम् ॥ ३.७६ ॥
अर्धार्धवृद्धि ऊर्ध्व तु परीत्ताभेभ्य आश्रयः ।
द्विगुणद्विगुणा हित्वानभ्रकेभ्य स्त्रियोजनम् ॥ ३.७७ ॥
सहस्रामायुः कुरुषु द्वयोरर्धार्धवर्जितम् ।
इहानियतमन्ते तु दशाब्दाः आदितोऽमितम् ॥ ३.७८ ॥
नृणां वर्षाणि पञ्चाशदहोरात्रो दिवौकसाम् ।
कामेऽधराणां तेनायुः पञ्चवर्षशतानि तु ॥ ३.७९ ॥
द्विगुणोत्तरमुर्ध्वानामुभयं रूपिणां पुनः ।
नास्त्यहोरात्रमायुस्तु कल्पैः स्वाश्रयसंमितैः ॥ ३.८० ॥
आरूप्ये विंशतिः कल्पसहस्राण्य धिकाधिकम् ।
महाकल्पः परीत्ताभात्प्रभृत्यधर्मधस्ततः ॥ ३.८१ ॥
कामेदेवायुषा तुल्या अहोरात्रा यथाक्रमम् ।
संजीवादिषु षट्सु आयुस्तैस्तेषां कामदेववत् ॥ ३.८२ ॥
अर्धं प्रतापने अवीचावन्तःकल्पं परं पुनः ।
कल्पं तिरश्चां प्रेतानां मासान्हा शतपञ्चकम् ॥ ३.८३ ॥
वाहाद्वर्षशतेनैकतिलोद्धारक्षयायुषः ।
अर्वुदा द्विंशतिगुणप्रतिवृद्धयायुषः परे ॥ ३.८४ ॥
कुरुबाह्योऽन्तरामृत्युः परमाण्वक्षरक्षणाः ।
रूपनामाध्वपर्यन्ताः परमाणुरणुस्तथा ॥ ३.८५ ॥
लोहाप्शशा विगोच्छिद्ररजोलिक्षास्तदुद्भवाः ।
यवस्तथाङ्गुलीपर्व ज्ञेयं सप्तगुणोत्तरम् ॥ ३.८६ ॥
चतुर्विशतिरङ्गुल्यो हस्तो हस्तचतुष्टयम् ।
धनुः पञ्चशतान्येषां क्रोशो रण्यं च तन्मतम् ॥ ३.८७ ॥
तेऽष्टौ योजनमित्याहुः विंशं क्षणशतं पुनः ।
तत्क्षणः ते पुनः षष्टिर्लवः त्रिंशद्गुणोत्तराः ॥ ३.८८ ॥
त्रयो मुहूर्त्ताहोरात्रमासाः द्वादशमासकः ।
संवत्सरः सोनरात्रः कल्पो बहुविधः स्मृतः ॥ ३.८९ ॥
संवर्त्तकल्पो नरकसंभवात्भाजनक्षयः ।
विवर्तकल्पः प्राग्वायोर्यावन्नरक संभवः ॥ ३.९० ॥
अन्तः कल्पोऽमितात्यवद्दशवर्षायुषः ततः ।
उत्कर्षा अपकर्षाश्च कल्पा अष्टा दशापरे ॥ ३.९१ ॥
उत्कर्ष एकः तेऽशीतिसहस्राद्यावदायुषः ।
इति लोको विवृत्तोऽयं कल्पांस्तिष्ठति विंशतिम् ॥ ३.९२ ॥
विवर्ततेऽथ संवृत्त आस्ते संवर्तते समम् ।
ते ह्यशीतिर्महाकल्पः तदसंख्यत्रयोद्भवम् ॥ ३.९३ ॥
बुद्धत्वमपकर्षे हि शताद्यावत्तदुद्भवः ।
द्वयोः प्रत्येकबुद्धानां खड्गः कल्पशतान्वयः ॥ ३.९४ ॥
चक्रवर्तिसमुत्पत्तिर्नाधोऽशीतिसहस्रकात् ।
सुवर्णरूप्यताम्रायश्चक्रिणः तेऽधरक्रमात् ॥ ३.९५ ॥
एकद्वित्रिचतुर्द्वीपाः न च द्वौ सह बुद्धवत् ।
प्रत्युद्यानस्वयंयान कलहास्त्रजितः अवधाः ॥ ३.९६ ॥
देशस्थोत्तप्तपूर्णत्वैर्लक्षणातिशयो मुनेः ।
प्रागासन् रूपिवत्सत्त्वाः रसरागात्ततः शनैः ॥ ३.९७ ॥
आलस्यात्संनिधिं कृत्वा साग्रहैः क्षेत्रपो भृतः ।
ततः कर्मपथाधिक्यादपह्रासे दशायुषः ॥ ३.९८ ॥
कल्पस्य शस्त्ररोगाभ्यां दुर्भिक्षेण च निर्गमः ।
दिवसान् सप्त मासांश्च वर्षाणि च यथाक्रमम् ॥ ३.९९ ॥
संवर्तन्यः पुनस्तिस्त्रो भवन्त्यग्न्यम्बुवायुभिः ।
ध्यानत्रयं द्वितीयादि शीर्ष तासां यथाक्रमम् ॥ ३.१०० ॥
तदपक्षालसाधर्म्यात्न चतुर्थेऽस्त्यनिञ्जनात् ।
न नित्यं सह सत्त्वेन तद्विमानोदयव्ययात् ॥ ३.१०१ ॥
सप्ताग्निना अद्भिरेका एवं गतेऽद्भिः सप्तके पुनः ।
तेजसा सप्तकः पश्चाद्वायुसंवर्तनी ततः ॥ ३.१०२ ॥

अभिधर्मकोशभाष्ये लोकनिर्देशो नाम तृतीयं कोशस्थानं समाप्तमिति ।

श्रीलामावाकस्य यदत्र पुण्यम् ।