अभङ्गपद्यम् १७

विकिस्रोतः तः
मराठी(मूलम्) संस्कृतम्
१७

हरिपाठकीर्ति मुखी जरी गाय।
पवित्र तो होय देह त्याचा॥१

तपाचे सामर्थ्य तें भिनले अमूप।
चिरंजीव कल्प कोटी नांदे॥२

मातृपितृ भ्रता सगोत्र अपार।
चतुर्भुज नर होऊनि ठेले॥३

ज्ञान गूढ गम्य ज्ञानदेवा लाधले।
निवृत्तीने दिधले माझे हाती॥४

१७

मुखेन हरिपाठस्य कीर्तिं गायति चेन्नर:।
शरीरं तस्य तन्नूनं पवित्रं संप्रजायते॥१

तपसो यन्महत्पुण्यं तद्गात्रेषु समाहितम्।
चिरञ्जीव: स कल्पानां कोटीस्तेनाभिनन्दति॥२

माता पिता तथा भ्राता सगोत्रा बहुशस्तथा।
सन्तिष्ठन्ते सर्व एते विष्णुरूपाश्चतुर्भुजा:॥३

गूढगम्यं च यज्ज्ञानं तन्निवृत्ति: करे मम।
दत्तवान्, तन्मया लब्धमिति ज्ञानेशभाषितम्॥४

हरिपाठ: ज्ञानेश्वरकृत: मराठी-संस्कृतभाषाभ्याम्

"https://sa.wikisource.org/w/index.php?title=अभङ्गपद्यम्_१७&oldid=37597" इत्यस्माद् प्रतिप्राप्तम्