अभङ्गपद्यम् १४

विकिस्रोतः तः
मराठी(मूलम्) संस्कृतम्
१४

नित्य सत्य मित हरिपाठ ज्यासी।
कळिकाळ त्यासी नातळती।१

रामकृष्ण वाचा अनंत राशी तप।
पापाचे कळप जळती पुढे॥२

हरि हरि हरि मन्त्र हा शिवाचा।
म्हणती जे वाचा तया मोक्ष॥३

ज्ञानदेवा पाठ नारायण नाम ।
पाविजे उत्तम निजस्थान॥४

१४

मनसा हरिपाठं यो नित्यं नियतसङ्ख्यया।
कुर्यात्तस्य न बाध: स्यात् कलित: कालतोऽपि वा॥१

रामकृष्णजपोऽनन्ततपोराशिसमो मत:।
भस्मसात्तेन वृन्दानि वृजिनानां भवन्ति च॥२

हरे हरे हरे चेमं मन्त्रं जपति शङ्कर:।
मोक्षं तेऽपि प्राप्नुवन्ति मन्त्रमेतं जपन्ति ये॥३

ज्ञानेश्वरो वदत्येवं यत् श्रीनारायणप्रभो:।
नामपाठान्निजं स्थानमुत्तमं प्राप्तवानहम्॥४

हरिपाठ: ज्ञानेश्वरकृत: मराठी-संस्कृतभाषाभ्याम्

"https://sa.wikisource.org/w/index.php?title=अभङ्गपद्यम्_१४&oldid=37594" इत्यस्माद् प्रतिप्राप्तम्