अभङ्गपद्यम् ०९

विकिस्रोतः तः
मराठी(मूलम्) संस्कृतम्


विष्णुविणे जप व्यर्थ त्याचे ज्ञान।
रामकृष्णी मन नाही ज्याचे॥१

उपजोनी करंटा नेणे अद्वय वाटा।
रामकृष्णी पैठा कैसा होय॥२

द्वैताची झाडणी गुरुविणे ज्ञान ।
त्या कैंचें कीर्तन घडे नामी॥३

ज्ञानदेव म्हणे सगुण हे ध्यान ।
नामपाठ मौन प्रपंचाचे॥४



न रामे न च वा कृष्णे संरक्तं यस्य मानसम्।
अपविष्णु जपस्तस्य व्यर्थो, ज्ञानं वृथा च तत्॥ १

जातोऽप्यद्वैतमार्गं यो न जानीते स दुर्भग:।
कथं रामेऽथवा कृष्णे प्रवेशस्तस्य सम्भवेत्॥२

न यैर्गुरोधिगतं ज्ञानं द्वैतविमर्दनम्।
सङ्कीर्तनं हरेर्नाम्नां कथं तेषां नु सम्भवेत्॥३

ज्ञानेश्वरो वदति यद्, तद् ध्यानं सगुणं स्मृतम्।
यस्य नाम्नां पाठतोऽयं प्रपञ्च: शान्तिमृच्छति।।४

हरिपाठ: ज्ञानेश्वरकृत: मराठी-संस्कृतभाषाभ्याम्

"https://sa.wikisource.org/w/index.php?title=अभङ्गपद्यम्_०९&oldid=37589" इत्यस्माद् प्रतिप्राप्तम्