अभङ्गपद्यम् ०६

विकिस्रोतः तः
मराठी(मूलम्) संस्कृतम्


साधुबोध झाला तो नुरोनिया ठेला।
ठायींच मुराला अनुभवें॥१

कापुराची वाती उजळली ज्योति।
ठायींच समाप्ति झाली जैसी॥२

मोक्षरेखें आला भाग्यें विनटला।
साधूंचा अंकिला हरिभक्त॥३

ज्ञानदेवा गोडी संगति सज्जनीं।
हरि दिसे जनीं वनीं आत्मतत्वीं॥४



तिष्ठेत् स निरहङ्कार: साधुना य: प्रबोधित:।
स्वाधिष्ठाने समरसो जायतेऽनुभवेन स:॥१

एधते च यथा ज्योति: कर्पूरस्य स्वके स्थले।
दीप्तं पुन: समाप्तं तत् तस्मिन्नेव स्थले भवेत् ॥२

हरिभक्तस्य चरणं स्वयं मोक्ष: समागत:।
भाग्येन भूषितो भक्त: साधूनां किङ्करस्तथा॥३

ज्ञानदेवस्य मनसि रुचि: साधुसमागमे।
जने वने चात्मतत्वे तेनैव हरिदर्शनम्॥४

हरिपाठ: ज्ञानेश्वरकृत: मराठी-संस्कृतभाषाभ्याम्
"https://sa.wikisource.org/w/index.php?title=अभङ्गपद्यम्_०६&oldid=37586" इत्यस्माद् प्रतिप्राप्तम्