अपरोक्षानुभूतिः

विकिस्रोतः तः

श्रीहरिं परमानंदमुपदेष्टारमीश्वरम् ।

व्यापकं सर्वलोकानां कारणं तं नमाम्यहम् ॥ १॥

अपरोक्षानुभूतिर्वै प्रोच्यते मोक्षसिद्धये ।

सद्भिरेव प्रयत्नेन वीक्षणीया मुहुर्मुहुः ॥ २॥

स्ववर्णाश्रमधर्मेण तपसा हरितोषणात् ।

साधनं प्रभवेत्पुंसां वैराग्यादि चतुष्टयम् ॥ ३॥

ब्रह्मादिस्थावरान्तेशु वैराग्यं विषयेष्वनु ।

यथैव काकविष्ठायां वैराग्यं तद्धि निर्मलम् ॥ ४॥

नित्यमात्मस्वरूपं हि दृश्यं तद्विपरीतगम् ।

एवं यो निश्चयः सम्यग्विवेको वस्तुनः स वै ॥ ५॥

सदैव वासनात्यागः शमोऽयमिति शह्ब्दितः ।

निग्रहो बाह्यवृत्तीना।म् दम इत्यभिधीयते ॥ ६॥

विषयेभ्यः परावृत्तिः परमोपरतिर्हि सा ।

सहनं सर्वदुःखानां तितिक्षा सा शुभा मता ॥ ७॥

निगमाचार्यवाक्येषु भक्तिः श्रद्धेति विश्रुता ।

चित्तैकाग्र्यं तु सल्लक्ष्ये समाधानमिति स्मृतम् ॥ ८॥

संसारबन्धनिर्मुक्तिः कथं मे स्यात्कथा विधे ।

इति या सुदृढा बुद्धिर्वक्तव्या सा मुमुक्षुता ॥ ९॥

उक्तसाधनयुक्तेन विचारः पुरुषेण हि ।

कर्तव्यो ज्ञानसिद्ध्यर्थमात्मनः शुभमिच्छता ॥ १०॥

नोत्पद्यते विना ज्ञानं विचारेणान्यसाधनैः ।

यथा पदार्थभानं हि प्रकाशेन विना क्वचित् ॥ ११॥

कोऽहं कथमिदं जातं को वै कर्ताऽस्य विद्यते ।

उपादानं किमस्तीह विचारः सोऽयमीदृशः ॥ १२॥

नाहं भूतगणो देहो नाहं चाक्षगणस्तथा ।

एतद्विलक्षणः कश्चिद्विचारः सोऽयमीदृशः ॥ १३॥

अज्ञानप्रभवं सर्वं ज्ञानेन प्रविलीयते ।

संकल्पो विविधः कर्ता विचारः सोऽयमीदृशः ॥ १४॥

एतोयर्यदुपादानमेकं सूक्ष्मं सदव्ययम् ।

यथैवमृद्घटादीनं विचारः सोऽयमीदृशः ॥ १५॥

अहमेकोऽपि सूक्ष्मश्च ज्ञाता साक्षी सदव्ययः ।

तदहं नात्र संदेहो विचारः सोऽयमीदृशः ॥ १६॥

आत्मा विनिष्कलो ह्येको देहो बहुभिरावृतः ।

तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम् ॥ १७॥

आत्मा नियामकश्चाम्तर्देहो बाह्यो नियम्यकः ।

तयोरैकयं प्रपश्यन्ति किमज्ञानमतः परम् ॥ १८॥

आत्मा ज्ञानमयः पुण्यो देहो मांसमयोऽशुचिः ।

तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम् ॥ १९॥

आत्मा प्रकाशकः स्वच्छो देहस्तामस उच्यते ।

तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम् ॥ २०॥

आत्मा नित्यो हि सद्रूपो देहोऽनित्यो ह्यसन्मयः ।

तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम् ॥ २१॥

आत्मनस्तत्प्रकाशत्वं यत्पदार्थावभासनम् ।

नाग्न्यादिदीप्तिवद्दिप्तिर्भवत्यान्ध्य यतो निशि ॥ २२॥

देहोऽहमित्ययं मूढो धृत्वा तिष्ठत्यहो जनः ।

ममायमित्यपि ज्ञात्वा घटद्रष्टेव सर्वदा ॥ २३॥

ब्रह्मैवाहं समः शान्तः सच्चिदानंदलक्षणः ।

नाहं देहोह्यसद्रूपो ज्ञान्मित्युच्यते बुधैः ॥ २४॥

निर्विकारो निराकारो निरवद्योऽहमव्ययः ।

नाहं देहो ह्यसद्रूपो ज्ञानमुच्यते बुधैः ॥ २५॥

निरामयो निराभासो निर्विकल्पोऽहमाततः ।

नाहं देहो ह्यसद्रूपो ज्ञानमुच्यते बुधैः ॥ २६॥

निर्गुणो निष्क्रियो नित्यो नित्यमुक्तोऽहमच्युतः ।

नाहं देहो ह्यसद्रूपो ज्ञानमुच्यते बुधैः ॥ २७॥

निर्मलो निश्चलोऽनन्तः शुद्धोऽहमजरोमरः ।

नाहं देहो ह्यसद्रूपो ज्ञानमुच्यते बुधैः ॥ २८॥

स्वदेहे शोभनं सन्तं पुरुषाख्यं च संमतम् ।

किं मूर्ख शून्यमात्मानं देहातीतं करोषि भोः ॥ २९॥

स्वात्मानं श्रुणु मूर्ख त्वं श्रुत्या युक्त्या च पूरुषम् ।

देहातीतं सदाकारं सुदुर्द।र्शं भवादृशैः ॥ ३०॥

अहंशब्देन विख्यात एक एव स्थितः परः ।

स्थूलस्त्वनेकतां प्राप्तः कथं स्याद्देहकः पुमान् ॥ ३१॥

अहं द्रष्टृतया सिद्धो देहो दृश्यतया स्थितः ।

ममायमिति निर्देशात्कथं स्याद्देहकः पुमान् ॥ ३२॥

अहं विकारहीनस्तु देहो नित्यं विकारवान् ।

इति प्रतीयते साक्षात्कथं स्याद्देहकः पुमान् ॥ ३३॥

यस्मात्परमिति श्रुत्या तया पुरुषलक्षणम् ।

विनिर्णीतं विमूढेन कथं स्याद्देहकः पुमान् ॥ ३४॥

सर्वं पुरुष एवेति सूक्ते पुरुषसंज्ञिते ।

अप्युच्यते यतः श्रुत्या कथं स्याद्देहकः पुमान् ॥ ३५॥

असंगः पुरुषः प्रोक्तो बृहदारण्यकेऽपि च ।

अनन्तमलसंश्लिष्टः कथं स्याद्देहक पुमान् ॥ ३६॥

तत्रैव च समाख्यातः स्वयंज्योतिर्हि पूरुषः ।

जडः परप्रकाश्योऽयं कथं स्याद्देहकः ॥ ३७॥

प्रोक्तोऽपि कर्मकाण्डेन ह्यात्मा देहाद्विलक्षणः ।

नित्यश्च तत्फलं भुङ्क्ते देहपातादनन्तरम् ॥ ३८॥

लिङ्गं चानेकसंयुक्तं चलं दृश्यं विकारि च ।

अव्यापकमसद्रूपं तत्कथं स्यात्पुमानयम् ॥ ३९॥

एवं देहद्वयादन्य आत्मा पुरुष ईश्वरः ।

सर्वात्मा सर्वरूपश्च सर्वातीतोमहव्ययः ॥ ४०॥

इत्यात्मदेहभागेन प्रपञ्चस्यैव सत्यता ।

यथोक्ता तर्कशास्त्रेण ततः किं पुरुषार्थता ॥ ४१॥

इत्यात्मदेहभेदेन देहात्मत्वं निवारितम् ।

इदानीं देहभेदस्य ह्यसत्त्वं स्फुटमुच्यते ॥ ४२॥

चैतन्यस्यैकरूपत्वाद्भेदो युक्तो न कर्हिचित् ।

जीवतं च मृषा ज्ञेयं रज्जौ सर्पग्रहौ यथा ॥ ४३॥

रज्ज्वज्ञानात्क्षणेनैव यद्वद्रज्जुर्हि सर्पिणी ।

भाति तद्वच्चितिः साक्षाद्विश्वाकारेण केवला ॥ ४४॥

उपादानं प्रपञ्चस्य ब्रह्मणोन्यन्न विद्यते ।

तस्मात्सर्वप्रपञ्चोऽयं ब्रह्मैवास्ति न चेतरत् ॥ ४५॥

व्याप्याव्यापकता मिथ्या सर्वमात्मेति शासनात् ।

इति ज्ञाते परे तत्त्वे भेदस्यावसरः कुतः ॥ ४६॥

श्रुत्या निवारितं नूनं नानात्वं स्वमुखेन हि ।

कथं भासो भवेदन्यः स्थिते चाद्वयकारणे ॥ ४७॥

दोषोऽपि विहितः श्रुत्या मृत्य्र्मृ।र्त्युं स गच्छति ।

इह पश्यति नानात्वं मायया वञ्चितो नरः ॥ ४८॥

ब्रह्मणः सर्वभूतानि जायन्ते परमात्मनः ।

तस्मादेतानि ब्रह्मैव भवन्तीत्यवधारयेत् ॥ ४९॥

ब्रह्मैव सर्वनामानि रूपाणि विविधानि च ।

कर्माण्यपि समग्राणि बिभर्तीति श्रुतिर्जगौ ॥ ५०॥

सुवर्णाज्जयमानस्य सुवर्णत्वं च शाश्वतम् ।

ब्रह्मणो जायमानस्य ब्रह्मत्वं च तथा भवेत् ॥ ५१॥

स्वल्पमत्यन्तरं कृत्वा जीवात्मपरमात्मनोः ।

यः सन्तिष्ठति मूढात्म भयं तस्याभिभाषितम् ॥ ५२॥

यत्राज्ञानाद्भवेद्वैतमितरस्तत्र पश्यति ।

आत्मत्वेन यदा सर्वं नेतरस्तत्र चाण्वपि ॥ ५३॥

यस्मिन्सर्वाणि भूतानि ह्यात्मत्वेन विजानतः ।

न वै तस्य भवेन्मोहो न च शोकोऽद्वितीयतः ॥ ५४॥

अयमात्मा हि ब्रह्मैव सर्वात्मकतया स्थितः ।

इति निर्धारितं श्रुत्या बृहदारण्यसंस्थया ॥ ५५॥

अनुभूतोऽप्ययं लोको व्यवहारक्षमोऽपि सन् ।

असद्रूपो यथा स्वप्न उत्तरक्षणबाधतः ॥ ५६॥

स्वप्नो जागरणेऽलीकः स्वप्नेऽपि जागरो न हि ।

द्वयमेव लये नास्ति लयोऽपि ह्युभयोर्न च ॥ ५७॥

त्रयमेवं भवेन्मिथ्या गुणत्रयविनिर्मितम् ।

अस्ये द्रष्टा गुणातीतो नित्यो ह्येकश्चिदात्मकः ॥ ५८॥

अयद्वन्मृदि घटभ्रान्तिं शुक्तौ वा रजतस्थितिम् ।

तद्वद्ब्रह्मणि जीवत्वं वीक्षमाणे न पश्यति ॥ ५९॥

यथा मृदि घटो नाम कनके कुण्डलाभिधा ।

शुक्तौ हि रजतख्यातिर्जीवशब्दस्तथा परे ॥ ६०॥

यथैव व्योम्नि नीलत्वं यथा नीरं मरुस्थले ।

पुरुषस्त्वं यथा स्थाणौ तद्वद्विश्वं चिदात्मनि ॥ ६१॥

यथैव शून्ये वेतालो गन्धर्वाणां पुरं यथा ।

यथाकाशे द्विचन्द्रत्वं तद्वत्सत्ये जगत्स्थितिः ॥ ६२॥

यथा तरङ्गकल्लोलैर्जलमेव स्फुरत्यलम् ।

पात्ररूपेण ताम्रं हि ब्रह्माण्डौघैस्तथात्मता ॥ ६३॥

घटनाम्न यथा पृथ्वी पटनाम्ना हि तंतवः ।

जगन्नम्ना चिदाभाति ज्ञेयं तत्तदभावतः ॥ ६४॥

सर्वोऽपि व्यवहारस्तु ब्रह्मणा क्रियते जनैः ।

अज्ञानान्न विजानन्ति मृदेव हि घटादिकम् ॥ ६५॥

कार्यकारणता नित्यमास्ते घटमृदोर्यथा ।

तथैव श्रुतियुक्तिभ्यं प्रपञ्च ब्रह्मणोरिह ॥ ६६॥

गृह्यमाणे घटे यद्वन्मृत्तिकाऽयाति वै बलात् ।

वीक्षमाणे प्रपञ्चेऽपि ब्रह्मैवाभाति भासुरम् ॥ ६७॥

सदैवात्मा विशुद्धोऽस्ति ह्यशुद्धो भाति वै सदा ।

यथैव द्विविधा रज्जुर्ज्ञानिनोऽज्ञानिनोऽनिशम् ॥ ६८॥

यथैव मृन्मयः कुंभस्तद्वद्देहोऽपि चिन्मयः ।

आत्मानात्मविभागोऽयं मुधैव क्रियतेऽबुधैः ॥ ६९॥

सर्पत्वेन यथा रज्जू रजतत्वेन शुक्तिका ।

विनिर्णीता विमूढेन देहत्वेन तथात्मता ॥ ७०॥

घटत्वेन यथा पृथ्वी पटत्वेनैव तंतवः ।

विनिर्णीता विमूढेन देहत्वेन तथात्मता ॥ ७१॥

कनकं कुण्डलत्वेन तरङ्गत्वेन वै जलम् ।

विनिर्णीता विमूढेन देहत्वेन तथात्मता ॥ ७२॥

पुरुषत्वेन वै स्थाणुर्जलत्वेन मरीचिका ।

विनिर्णीता विमूढेन देहत्वेन तथात्मता ॥ ७३॥

गृहत्वेनैव काष्ठानि खद्गत्वेनैव लोहता ।

विनिर्णीता विमूढेन देहत्वेन तथात्मता ॥ ७४॥

तथा वृक्ष विपर्यासो जलाद्भवति कस्यचित् ।

तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥ ७५॥

पोतेन गच्छतः पुंसः सर्वं भातीव चञ्चलम् ।

तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥ ७६॥

पीतत्वं हि यथा शुभ्रे दोषाद्भवति कस्यचित् ।

तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥ ७७॥

चक्षुभ्यां भ्रमशीलाभ्यां सर्वं भाति भ्रमात्मकम् ।

तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥ ७८॥

अलातं भ्रमणैव वर्तुलं भाति सूर्यवत् ।

तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥ ७९॥

महत्त्वे सर्ववस्तूनमणुत्वं ह्यतिदूरतः ।

तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥ ८०॥

सूक्ष्नत्वे सर्वभावानां स्थूलत्वं चोपनेत्रतः ।

तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥ ८१॥

काचभूमौ जलत्वं वा जलभूमौ हि काचता ।

तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥ ८२॥

यद्वदग्नौ मणित्वं हि मणौ वा वह्निता पुमान् ।

तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥ ८३॥

अभ्रेषु सत्सु धावत्सु सोमो धावति भाति वै ।

तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥ ८४॥

यथैव दिग्विपर्यासो मोहाद्भवति कस्यचित् ।

तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥ ८५॥

यथा शशी जले भाति चञ्चलत्वेन कस्यचित् ।

तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ॥ ८६॥

एवमात्मन्यविद्यातो देहाध्यासो हि जायते ।

स एवात्मपरिज्ञानाल्लीयते च परम् ॥ ८७॥

सर्वमात्मतया ज्ञातं जगत्स्थावरजङ्गमम् ।

अभावात्सर्वभावानां देहस्य चात्मना कुतः ॥ ८८॥

आत्मानां सततं जानन्कालं नय महाद्युते ।

प्रारब्धमखिलं भुञ्जन्नोद्वेगं कर्तुमह।र्सि ॥ ८९॥

उत्पन्नेऽप्यत्मविज्ञाने प्रारब्धं नैव मुञ्चति ।

इति यच्छॄयते शास्त्रे तन्निराक्रियतेऽधुना ॥ ९०॥

तत्त्वज्ञानोदयादूर्ध्वं प्रारब्धं नैव विद्यते ।

देहादीनामसत्त्वत्तु यथा स्वप्नो विबोधतः ॥  ९१॥

कर्म जन्मान्तरीयं यत्प्रारब्धमिति कीर्तितम् ।

तत्तु जन्मान्तराभावात्पुंसो नैवास्ति कहि।र्चित् ॥ ९२॥

स्वप्नदेहो यथाध्यस्थस्तथैवायं हि देहकः ।

अध्यस्तस्य कुतो जन्म जन्माभावे हि तत्कुतः ॥ ९३॥

उपादानं प्रपञ्चस्य मृद्भण्डस्येव कथ्यते ।

अज्ञानं चैव वेदान्तैस्तस्मिन्नष्टे क्व विश्वता ॥ ९४॥

यथा रज्जुं परित्यज्य सर्पं गृह्णाति वै भ्रमात् ।

तद्वत्सत्यमविज्ञाय जगत्पश्यति मूढधीः ॥ ९५॥

रज्जुरूपे परिज्ञाते सर्पखण्डं न तिष्ठति ।

अधिष्ठाने तथा ज्ञाते प्रपञ्चः शून्यतां गतः ॥ ९६॥

देहस्यापि प्रपञ्चत्वात्प्रारब्धावस्थितिः कुतः ।

अज्ञानिजनबोधार्थं प्रारब्धं वक्ति वै श्रुतिः ॥ ९७॥

क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ।

बहुत्वं तन्निषेधार्थं श्रुत्या गीतं च यत्स्फुतम् ॥ ९८॥

उच्यतेऽज्ञैर्बलाच्चैतत्तदानर्थद्वयागमः ।

वेदान्तमतहानं च यतो ज्ञानमिति श्रुतिः ॥ ९९॥

त्रिपञ्चाङ्गान्यतो वक्ष्ये पूर्वोक्तस्य हि लब्धये ।

तैश्च सर्वैः सदा कार्यं निदिध्यासनमेव तु ॥ १००॥

नित्याभ्यासादृते प्राप्तिर्न भवेत्सच्चिदात्मनः ।

तस्माद्ब्रह्म निदिध्यासेज्जिज्ञासुः श्रेयसे चिरम् ॥ १०१॥

यमो हि नियमस्त्यागो मौनं देशश्च कालता ।

आसनं मूलबंधश्च देहसाम्यं च दृक्स्थितिः ॥ १०२॥

प्राणसंयमनं चैव प्रत्याहारश्च धारणा ।

आत्मध्यानं समाधिश्च प्रोक्तान्यङ्गानि वै क्रमात् ॥ १०३॥

सर्वं ब्रह्मेति विज्ञानादिन्द्रियग्रामसंयमः ।

यमोऽयमिति संप्रोक्तोऽभ्यसनीयो मुहुर्मुहुः ॥ १०४॥

सजातीयप्रवाहश्च विजातीयतिरस्कृतिः ।

नियमो हि परानन्दो नियमात्क्रियते बुधैः ॥ १०५॥

त्यागः प्रपञ्चरूपस्य चिदात्मत्वावलोकनात् ।

त्यागो हि महतां पूज्यः सद्यो मोक्षमयो यतः ॥ १०६॥

यस्माद्वाचो निवर्तन्ते अप्राप्य मनसा सह ।

यन्मौनं योगिभिर्गम्यं तद्भवेत्सर्वदा बुधः ॥ १०७॥

वाचो यस्यान्निवर्तन्ते तद्वक्तुं केन शक्यते ।

प्रपञ्चो यदि वक्तव्यः सोऽपि शब्दविवर्जितः ॥ १०८॥

इति वा तद्भवेन्मौनं सतां सहज संज्ञितम् ।

गिरा मौनं तु बालानां प्रयुक्तं ब्रह्मवादिभिः ॥ १०९॥

आदावन्ते च मध्ये च जनो यस्मिन्न विद्यते ।

येनेदं सततं व्याप्तं स देशो विजनः स्मृतः ॥ ११०॥

कलनात् सर्वभूतानां ब्रह्मादीनां निमेषतः ।

कालशब्देन निर्दिष्टो ह्यखण्डानन्दकोऽद्वयः ॥ १११॥

सुखेनैव भेद्यस्मिन्नजस्रं ब्रह्मचिन्तनम् ।

आसनं तद्विजानीयान्नेतरत्सुखनाशनम् ॥ ११२॥

सिद्धं यत्सर्वभूतादि विश्वाधिष्ठानमव्ययम् ।

यस्मिन्सिद्धाः समाविष्टास्तद्वै सिद्धासनं विदुः ॥ ११३॥

यन्मूलं सर्वभूतानां यन्मूलं चित्तबन्धनम् ।

मूलबन्धः सदा सेव्यो योग्योऽसौ राजयोगिनाम् ॥ ११४॥

अङ्गानां समतां विद्यात्समे ब्रह्मणि लीनताम् ।

नो चेन्नैव समानत्वमृजुत्वं शुष्कवृक्षवत् ॥ ११५॥

दृष्टिं ज्ञानमयीं कृत्वा पश्येद्ब्रह्ममयं जगत् ।

सा दृष्टिः परमोदारा न नासाग्रावलोकिनी ॥ ११६॥

द्रष्तृदर्शनदृश्यानां विरामो यत्र वा भवेत् ।

दृष्टिस्तत्रैव कर्तव्या न नासाग्रावलोकिनी ॥ ११७॥

चित्तादिसर्वभावेषु ब्रह्मत्वेनैव भावनात् ।

निरोधः सर्व वृत्तीनां प्राणायामः स उcयते ॥ ११८॥

निषेधनं प्रपञ्चस्य रेचकाख्यः समीरणः ।

ब्रह्मैवास्मीति या वृत्तिः पूरको वायुरीरितः ॥ ११९॥

ततस्तद्वृत्तिनैश्चल्यं कुंभकः प्राणसंयमः ।

अयं चापि प्रबुद्धानामज्ञानां घ्राणपीडनम् ॥ १२०॥

विषयेष्वात्मतां दृष्ट्वा मनसश्चिति मज्जनम् ।

प्रत्याहारः स विज्ञेयोऽभ्यसनीयो मुमुक्षुभिः ॥ १२१॥

यत्र यत्र मनो याति ब्रह्मणस्तत्र दर्शनात् ।

मनसो धारणं चैव धारणा सा परा मता ॥ १२२॥

ब्रह्मैवास्मीति सद्वृत्त्या निरालम्बतया स्थितिः ।

ध्यानशब्देन विख्याता परमानन्ददायिनी ॥ १२३॥

निर्विकारतया वृत्त्या ब्रह्माकारतया पुनः ।

वृत्तिविस्मरणं सम्यक्समाधिर्ज्ञानसंज्ञकः ॥ १२४॥

इमञ्चाकृत्रिमानन्दं तावत्साधु समभ्यसेत् ।

वश्यो यावत्क्षणात्पुंसः प्रयुक्तः सन् भवेत्स्वयम् ॥ १२५॥

ततः साधननिर्मुक्तः सिद्धो भवति योगिराट् ।

तत्स्वरूपं न चैतस्य विणयो मनसो गिराम् ॥ १२६॥

समाधौ क्रियमाणे तु विघ्नान्यायान्ति वै बलात् ।

अनुसंधानराहित्यमालस्यं भोगलालसम् ॥ १२७॥

लयस्तमश्च विक्षेपो रसास्वादश्च शून्यता ।

एवं यद्विघ्नबाहुल्यं त्याज्यं ब्रह्मविदा शनैः ॥ १२८॥

भाववृत्त्या हि भावत्वं शून्यवृत्त्या हि शून्यता ।

ब्रह्मवृत्त्या हि पूर्णत्वं तथा पूर्णत्वमभ्यसेत् ॥ १२९॥

ये हि वृत्तिं जहत्येनां ब्रह्माख्यां पावनीं पराम् ।

वृथैव ते तु जीवन्ति पशुभिश्च समा नराः ॥ १३०॥

ये हि वृत्तिं विजानन्ति ज्ञात्वापि वर्धयन्ति ये ।

ते वै सत्पुरुषा धन्या वन्द्यास्ते भुवनत्रये ॥ १३१॥

येषां वृत्तिः समा वृद्धा परिपक्वा च सा पुनः ।

ते वै सद्ब्रह्मतां प्राप्ता नेतरे शब्दवादिनः ॥ १३२॥

कुशला ब्रह्मवार्तायां वृत्तिहीनाः सुरागिणः ।

तेऽप्यज्ञानतया नूनं पुनरायान्ति यान्ति च ॥ १३३॥

निमेषार्धं न तिष्ठन्ति वृत्तिं ब्रह्ममयीं विना ।

यथा तिष्ठन्ति ब्रह्माद्याः सनकाद्यः शुकादयः ॥ १३४॥

कार्ये कारणतायाता कारणे न हि कार्यता ।

कारणत्वं ततो गच्छेत्कार्याभावे विचारतः ॥ १३५॥

अथ शुद्धं भवेद्वस्तु यद्वै वाचामगोचरम् ।

द्रष्टव्यं मृद्घटेनैव दृष्टान्तेन पुनः पुनः ॥ १३६॥

अनेनैव प्रकारेण वृत्तिब्रह्मात्मिका भवेत् ।

उदेति शुद्धचित्तानां वृत्तिज्ञानं ततः परम् ॥ १३७॥

कारणं व्यतिरेकेण पुमानादौ विलोकयेत् ।

अन्वयेन पुनस्तद्धि कार्ये नित्यं प्रपश्यति ॥ १३८॥

कार्ये हि कारणं पश्येत्पश्चात्कार्यं विसर्जयेत् ।

अन्वयेन पुनस्तद्धि कार्ये नित्यं प्रपश्यति ॥ १३९॥

भावितं तीव्रवेगेन यद्वस्तु निश्चयात्मना ।

पुमांस्तद्धि भवेच्छीघ्रं ज्ञेयं भ्रमरकीटवत् ॥ १४०॥

अदृश्यं भावरूपञ्च सर्वमेव चिदात्मकम् ।

सावधानतया नित्यं स्वात्मानं भावयेद्बुधः ॥ १४१॥

दृश्यं ह्यदृश्यतां नीत्वा ब्रह्माकारेण चिन्तयेत् ।

विद्वान्नित्यसुखे तिष्ठेद्धिय चिद्रसपूर्णया ॥ १४२॥

एभिरङ्गैः समायुक्तो राजयोग उदाहृतः ।

किञ्चित्पक्वकषायाणां हठयोगेन संयुतः ॥ १४३॥

परिपक्वं मनो येषं केवलोऽयं च सिद्धिदः ।

गुरुदैवतभक्तानां सर्वेषां सुलभो जवात् ॥ १४४॥

         ॥ इति ॥
"https://sa.wikisource.org/w/index.php?title=अपरोक्षानुभूतिः&oldid=201298" इत्यस्माद् प्रतिप्राप्तम्