अनेकार्थसङ्ग्रहः/त्रिस्वरकाण्डः

विकिस्रोतः तः
त्रिस्वरकाण्डः
अथ त्रिस्वरकाण्डः
त्रिस्वरकान्ताः

अणुको निपुणेऽल्पे चाऽशोकौ कङ्केल्लिवञ्जुलौ ।
निःशोकपारदौ चाप्यशोका तु कटुरोहिणी ॥ १ ॥

अभीको निर्भये कम्रेऽप्यनीकं रणसैन्ययोः ।
अलीकमप्रिये भावे वितथेऽनूकमन्वये ॥ २ ॥

शीलेऽनूको गतजन्मन्यंशुकं सूक्ष्मवाससि ।
उत्तरीये वस्त्रमात्रेऽप्यलकाश्चूर्णकुन्तलाः ॥ ३ ॥

अलका तु कुबेरस्य नगर्यामन्तिकं पुनः ।
पार्श्वेऽन्तिका तु चुल्ली स्यात्सातलाख्यौषधेऽपि च ॥ ४ ॥

नाट्योक्तौ ज्येष्ठभगिनी अत्तिका प्रोच्यतेऽपि सा ।
अलर्को नृपे श्वेतार्के रोगोन्मादितशुन्यपि ॥ ५ ॥

अम्बिकोमापाण्डुमात्रोर्देवताभिदि मातरि ।
अन्धिका तु कैतवे स्याच्छर्वरीसिद्धयोरपि ॥ ६ ॥

अम्लिका तिन्तिडीकाम्लोद्गारचाङ्गेरिकासु च ।
आलोको दर्शने बन्दिभाषाणोद्योतयोरपि ॥ ७ ॥

आनकः पटहे भेर्यां नदन्मेघमृदङ्गयोः ।
आतङ्को रुजि शङ्कायां सन्तापे मुरजध्वनौ ॥ ८ ॥

आह्निकं स्यात्पुनरहर्निवृत्ये नित्यकर्मणि ।
भोजने ग्रन्थभागे चाऽऽढकः प्रस्थचतुष्टयम् ॥ ९ ॥

आढकी तुवरीक्ष्वाकुः कटुतुम्ब्यां नृपान्तरे ।
स्यादुलूकः काकशत्राविन्द्रे भारतयोधिनि ॥ १० ॥

उष्णिका मृद्भाण्डभेदे करभस्य च योषिति ।
उदर्कस्तूत्तरकालफले मदनकण्टके ॥ ११ ॥

उष्णको घर्म उद्युक्तातुरयोरूर्मिका पुनः ।
उत्कण्ठायां भृङ्गनादे वस्त्रभङ्गेऽङ्गुलीयके ॥ १२ ॥

वीच्यां च कनकं हेम्नि कनको नागकेसरे ।
धत्तूरे चम्पके काञ्चनारकिंशुकयोरपि ॥ १३ ॥

करको दाडिमे पक्षिभेदे हस्ते कमण्डलौ ।
लट्वाकरञ्जयोर्मेघोपले च कटुकं कटु ॥ १४ ॥

कटुरोहिणी व्योषं च कञ्चुकश्चोलवर्मणोः ।
वर्द्धापकगृहीताङ्गवसने वरबाणके ॥ १५ ॥

निर्मोके कटकस्त्वद्रिनितम्बे बाहुभूषणे ।
सेनायां राजधन्यां च क्रमुको भद्रमुस्तके ॥ १६ ॥

गुवाके पट्टिकालोध्रे कण्टकः क्षुद्रवैरिणि ।
वेणौ द्रुमाङ्गे रोमाञ्चे कलङ्कोऽङ्कापवादयोः ॥ १७ ॥

कालायसमले चापि कर्णिका कर्णभूषणे ।
बीजकोशे सरोजस्य करमध्याङ्गुलावपि ॥ १८ ॥

कुट्टिन्यां हस्तिहस्ताग्रे कर्णिका सूक्ष्मवस्तुनि ।
अग्निमन्थे कामुकास्तु काम्यशोकातिमुक्तकाः ॥ १९ ॥

कारकं कर्त्तृकर्माद्योः कारिका यातना नदी ।
कृतौ विवरणश्लोके नापितादिककर्मणि ॥ २० ॥

कावृकः कुक्कुटे कोके पीतमुण्डेऽथ कार्मुकः ।
वंशे कार्मुकमिष्वासे कर्मठे क्षारको रसे ॥ २१ ॥

कोरके पक्षादिपाशे कालिका योगिनीभिदि ।
स्वर्णादिदोषे मेघाल्यां सुरागौर्योर्नवाम्बुदे ॥ २२ ॥

क्रमदेयवस्तुमूल्ये कार्ष्ण्यवृश्चिकपत्रयोः ।
रोमाल्यां धूसरीमांस्योः काकीपटोलशाखयोः ॥ २३ ॥

किम्पाको वृक्षभिद्यज्ञे कीटको निष्ठुरे कृमौ ।
कीचको ध्वनिमद्वंशे दैत्यभेदे द्रुमान्तरे ॥ २४ ॥

कुलकं पञ्चादिश्लोकसमन्वये पटोलके ।
कुलकः कुलप्रधाने वल्मीके काकतिन्दुके ॥ २५ ॥

कुलिकस्तु कुलश्रेष्ठे नागद्रुमविशेषयोः ।
कुशिको मुनिभेदे स्यात्फाले सर्ज्जे बिभीतके ॥ २६ ॥

क्षुल्लकः पामरे स्वल्पे कनिष्ठे दुःखिते खले ।
कूपको गुमवृक्षे स्यात्तैलपात्रे कुकुन्दरे ॥ २७ ॥

कूर्चिका क्षीरविकृतौ कुञ्चिकायां च कुड्मले ।
आलेख्यकूर्चिकासूच्योः कृषकौ फालकर्षकौ ॥ २८ ॥

कोरकं कुड्मले तु स्यात्कक्कोलकमृणालयोः ।
कौतुकं नर्मणीच्छायामुत्सवे कुतुके मुदि ॥ २९ ॥

पारम्पर्यागतस्थाने मङ्गलोद्वाहसूत्रयोः ।
गीतादौ भोगकाले च कौशिकः शक्रघूकयोः ॥ ३० ॥

कोशज्ञे गुग्गुलावाहितुण्डिके नकुले मुनौ ।
कौशिकी चण्डिकानद्योः खनकः सन्धितस्करे ॥ ३१ ॥

मूषके भूमिवित्तज्ञे खट्टिको मांसविक्रयी ।
महिषीक्षीरफेनश्च खुल्लकः स्वल्पनीचयोः ॥ ३२ ॥

खोलकः पूगकोशे स्याच्छिरस्त्रे नाकुपाकयोः ।
ग्रन्थिकं पिप्पलीमूले ग्रन्थिपर्णकभेषजे ॥ ३३ ॥

ग्रन्थिको गुग्गुलौ दैवज्ञे माद्रेयकरीरयोः ।
गण्डको विघ्ने विद्यायां संख्यावच्छेदखड्गिषु ॥ ३४ ॥

गण्डकी तु सरिद्भेदे गणको ग्रहवेदिनि ।
गणिकेभ्यां यूथिकायां तर्कार्यां पण्ययोषिति ॥ ३५ ॥

ग्राहको ग्रहीतरि स्याद् व्याधानां घातिपक्षिणि ।
गान्धिको लेखके गन्धवणिजे गुण्डकं पुनः ॥ ३६ ॥

कलोक्तौ मलिने धूलौ स्नेहपात्रेऽथ गैरिकम् ।
स्वर्णे धातौ गोलकस्तु जारतो विधवासुते ॥ ३७ ॥

अलिञ्जरे गुडे चापि गोरङ्कुर्नग्नवेदिनोः ।
खगे च चषको मद्ये सरके मद्यभाजने ॥ ३८ ॥

चुलकः प्रसृतौ भाण्डप्रभेदे चुलुको यथा ।
चारकोऽश्वादिपाले स्याद्बन्धे संचारकेऽपि च ॥ ३९ ॥

चित्रकं चित्रकमये द्रुमौषधिविशेषयोः ।
चुम्बकः कामुके धूर्ते बहुगुर्वश्मभेदयोः ॥ ४० ॥

चुल्लकी कुण्डिकाभेदे शिशुमारे कुलान्तरे ।
चूतकः कूप आम्रे च चूलिका नाटकान्तरे ॥ ४१ ॥

करिणः कर्णमूले च जनकः पितृभूपयोः ।
जम्बुको वरुणे फेरौ जतुकं हिङ्गुलाक्षयोः ॥ ४२ ॥

जतुका च चर्मचटिका जीवको वृद्धिजीविनि ।
क्षपणे प्राणके पीतसालसेवकयोर्द्रुमे ॥ ४३ ॥

व्यालग्राहे जीविका तु जीवन्त्यां वर्तनेऽपि च ।
झिल्लीका झिल्लिकेव स्याच्चीर्यां रुच्यातपस्य च ॥ ४४ ॥

विलेपनस्य च मले तक्षकस्तक्ष्णि पन्नगे ।
द्रुमभेदे तण्डकस्तु समस्तपदजातके ॥ ४५ ॥

तरुस्कन्धे वेश्मदारुमायाबहुलयोरपि ।
फेनखञ्जनयोश्चापि तारकः कर्णधारके ॥ ४६ ॥

दैत्ये च तारकमुडौ नेत्रतन्मध्ययोरपि ।
तिलकोऽश्वद्रुमभिदोः पुण्ड्रके तिलकालके ॥ ४७ ॥

तिलकं रुचके क्लोम्नि त्रिशङ्कुः शलभे नृपे ।
मार्जारे च तुरुष्कस्तु देशे श्रीवाससिह्लयोः ॥ ४८ ॥

तूलिका तूलशय्या स्यादालेख्यस्य च लेखनी ।
दर्शको दर्शयितरि प्रतीहारप्रवीणयोः ॥ ४९ ॥

द्रावकस्तु शिलाभेदे स्याद्घोषकविदग्धयोः ।
दारको भेदके पुत्रे दीपकः स्यादलङ्कृतिः ॥ ५० ॥

दीपकौ दीप्तिकृद्दीपौ दीप्यकं त्वजमोदके ।
मयूरशिखायवान्योर्धनिको धान्यके धवे ॥ ५१ ॥

धनाढ्ये धनिका वध्वां धेनुका धेनुरित्यपि ।
धैनुकं धेनुसंहत्यां करणेऽपि च योषिताम् ॥ ५२ ॥

नरकौ दैत्यनिरयौ नन्दकः कुलपालके ।
हर्षके विष्णुखड्गे च नर्तकः केलके नटे ॥ ५३ ॥

द्विपे पोटगले चापि नर्तकी लासिका द्विपी ।
नालीकोऽङ्गे शरे शल्ये नालीकं पद्मतद्वने ॥ ५४ ॥

नायको मणिभिन्नेतृप्रधानेष्वथ नालिका ।
नाले काले चूर्णरन्ध्रे विवरे वेणुभाजने ॥ ५५ ॥

निपाकः पचने स्वेदासत्कर्मफलयोरपि ।
निर्मोको व्योम्नि सन्नाहे मोक्षके सर्पकञ्चुके ॥ ५६ ॥

नीलिका नीलिनीक्षुद्ररोगशेफालिकास्वपि ।
पराकस्तु व्रते खड्गे प्रसेकः सेचने च्युतौ ॥ ५७ ॥

पर्यङ्को मञ्चपर्यस्त्योः प्रतीकोऽङ्गप्रतीपयोः ।
पद्मकं पद्मकोष्ठेभबिन्दुजालकयोरपि ॥ ५८ ॥

पक्षकस्तु पार्श्वद्वारे पार्श्वमात्रेऽपि पथ्यते ।
पताकाङ्कध्वजे केतौ सौभाग्ये नाटकांशके ॥ ५९ ॥

पातुको जलमातङ्गे पतयालुप्रपातयोः ।
प्राणको जीवकतरौ सत्त्वजातीयबोलयोः ॥ ६० ॥

पाटको रोधसि ग्रामैकदेशेऽक्षादिपातके ।
वाद्यभेदे महाकिष्कौ मूलस्यावयवेऽपि च ॥ ६१ ॥

पालङ्कः शाकभेदे स्यात्सल्लक्यां वाजिपक्षिणि ।
पावकोऽग्नौ सदाचारे वह्निमन्थे च चित्रके ॥ ६२ ॥

भल्लातके विडङ्गे च शोधयितृनरेऽपि च ।
पिनाकः शिवकोदण्डे पांशुवृष्टित्रिशूलयोः ॥ ६३ ॥

प्रियकस्तु चञ्चरीके नीपे काश्मीरजन्मनि ।
प्रियङ्गौ चित्रहरिणे पीतशालतरावपि ॥ ६४ ॥

पिटकः स्यात्तु विस्फोटे मञ्जूषायामपीष्यते ।
पिष्टको नेत्ररोगे स्याद्धान्यादिचमसेऽपि च ॥ ६५ ॥

पिण्याकः कुङ्कुमे हिङ्गौ सिह्लके तिलचूर्णके ।
पुलको गजान्नपिण्डे रोमाञ्जे प्रस्तरान्तरे ॥ ६६ ॥

असुराज्यां मणिदोषे गल्वर्के तालके कृमौ ।
पुलाको भक्तसिक्थे स्यात्संक्षेपासारधान्ययोः ॥ ६७ ॥

पुष्पकं मृत्तिकाङ्गारशकट्यां रत्नकङ्कणे ।
कासीसे श्रीदविमाने नेत्ररोगे रसाञ्जने ॥ ६८ ॥

लोहकांस्ये रीतिकायां पुत्रकः शरभे शठे ।
शैवे वृक्षप्रभेदे च पुत्रिका यावतूलिके ॥ ६९ ॥

पाञ्चालिकादुहित्रोश्च पूर्णकः स्वर्णचूडके ।
पूर्णिका नासिकार्दिन्यां पृथुकश्चिपिटेऽर्भके ॥ ७० ॥

पृदाकुश्चित्रकव्याघ्रवृश्चिकेषु सरीसृपे ।
पेचकः करिलाङ्गूलमूले घूकेऽथ पेटकम् ॥ ७१ ॥

मञ्जूषायां समूहे च बहुको जलखातके ।
दात्यूहे कर्कटेऽर्के च बन्धूकः पीतसालके ॥ ७२ ॥

बन्धुजीवे बन्धकस्तु सत्यङ्कारेऽथ बन्धकी ।
स्वैरिण्यां च करिण्यां च बालिका कर्णभूषणे ॥ ७३ ॥

पिछोलायां वालुकायां बालायां बालकः पुनः ।
शिशौ मूर्खेऽश्वगजयोर्वालधौ भस्मकं रुजि ॥ ७४ ॥

विडङ्गे कलधौते च भ्रामकः फेरुधूर्त्तयोः ।
सूर्यावर्तेऽश्मभेदे च भालाङ्कः कच्छपे हरे ॥ ७५ ॥

महालक्षणसम्पूर्णे पूरुषे करपत्रके ।
रोहिते शाकभेदे च भूतीकं कट्फलौषधौ ॥ ७६ ॥

यवान्यां घनसारे च भूनिम्बे भूस्तृणेऽपि च ।
भूमिका रचनायां तु रूपान्तरपरिग्रहे ॥ ७७ ॥

मशकः क्षुद्ररुग्जन्तुभेदयोर्मधुकं त्रपुः ।
मधुयष्टिश्च मधुको बन्दिश्रीवदपक्षिणोः ॥ ७८ ॥

मण्डूकी मण्डूकपर्ण्यां मण्डूकौ भेकशोणकौ ।
मल्लिको हंसभेदे स्यान्मल्लिका कुसुमान्तरे ॥ ७९ ॥

मीने मृत्पात्रभेदे च मातृका करणेश्वरे ।
मातृवर्णसमाम्नायोपमातृष्वथ मालिका ॥ ८० ॥

पक्षिमल्ले सरिद्भेदे ग्रैवेये पुष्पदामनि ।
मामकं तु मदीये स्यान्मामको मातुले स्मृतः ॥ ८१ ॥

मेचकः श्यामले कृष्णे तिमिरे बर्हिचन्द्रके ।
मोचको मोक्तृकदलीशिग्रुद्रुमविरागिषु ॥ ८२ ॥

मोदको हर्षुके खाद्ये यमको यमजे व्रते ।
यमकं वागलङ्कारे याजको राजकुञ्जरे ॥ ८३ ॥

याज्ञिके च युतकं तु यौतके युग्मयुक्तयोः ।
संशये चलनाग्रे स्त्रीवस्त्रभेदे पटाञ्जले ॥ ८४ ॥

रजकौ धावकशुक्रौ रसिका कटिसूत्रके ।
रसनायां रसालायां रल्लकः कम्बले स्मृतः ॥ ८५ ॥

तथैव कम्बलमृगे रात्रकं पञ्चरात्रके ।
रात्रकस्तु पण्यवधूगृहान्तर्वर्षवासिनि ॥ ८६ ॥

राजिका पङ्क्तौ रेखायां केदारे राजसर्षपे ।
रुचकं तु मातुलिङ्गे निष्के सौवर्चलेऽपि च ॥ ८७ ॥

रोचनायां विडङ्गे च मङ्गलद्रव्यदन्तयोः ।
अश्वस्याभरणे माल्ये प्रोत्कटेऽपि प्रकीर्तितः ॥ ८८ ॥

रूपकं नाटके प्रोक्तं काव्यालङ्कारधूर्त्तयोः ।
रेणुका तु हरेण्वां स्याज्जमदग्नेश्च योषिति ॥ ८९ ॥

लम्पाको लम्पटे देशे लासकौ केकिनर्तकौ ।
लूनकस्तु पशौ भिन्ने लोचको नीलवाससि ॥ ९० ॥

कज्जले मांसपिण्डेऽक्षितारे स्त्रीभालभूषणे ।
निर्बुद्धौ कर्णिकामोचाज्यासु भ्रूश्लथचर्मणि ॥ ९१ ॥

वराकः शोच्यरणयोर्वर्तकोऽश्वखुरे खगे ।
वञ्चको जम्बुके गेहनकुले खलधूर्तयोः ॥ ९२ ॥

वल्मीको नाकुवाल्मिक्यो रोगभेदेऽथ वर्णकः ।
विलेपने मलयजे चारणे वसुकं पुनः ॥ ९३ ॥

रोमके वसुकस्तु स्याच्छिवमल्ल्यर्कपर्णयोः ।
व्यलीकं व्यङ्ग्यवैलक्ष्याप्रियाकार्येषु पीडने ॥ ९४ ॥

वार्षिकं त्रायमाणायां वर्षाभवेऽथ वाल्हिकः ।
देशभेदेऽश्वभेदे च वाल्हिकं हिङ्गु कुङ्कुमम् ॥ ९५ ॥

वाल्हीकवद्वार्द्धकं तु वृद्धत्वे वृद्धकर्मणि ।
वृद्धानां समवाये च वालुकं हरिवालुके ॥ ९६ ॥

वालुका तु सिकतासु वितर्कः संशयोहयोः ।
विपाकः परिणामे स्याद् दुर्गतिस्वादुनोरपि ॥ ९७ ॥

विवेकः पुनरेकान्ते जलद्रोणीविचारयोः ।
वृषाङ्कः साधुभल्लातशङ्करेषु महल्लके ॥ ९८ ॥

वृश्चिकस्तु द्रुणे राशावौषधे शूककीटके ।
वैजिकं कारणे शिग्रुतैले च वैजिकोऽङ्कुरे ॥ ९९ ॥

शङ्खकं वलये कम्बौ शङ्खकस्तु शिरोरुजि ।
शम्याकस्तु विपाके स्याद्याचके चतुरङ्गुले ॥ १०० ॥

शम्बूको दैत्यविशेषे करिकुम्भान्तशङ्खयोः ।
शलाका शारिका शल्यः श्वाविदालेख्यकूर्चिका ॥ १०१ ॥

छत्रपञ्जरकाष्ठीषु शल्लकी श्वाविधि द्रुमे ।
शार्ककः स्याद् दुग्धफेने शर्करायाश्च पिण्डके ॥ १०२ ॥

शिशुकः पादपे बाले शिशुमारेऽथ शीतकः ।
शीतकालेऽलसे सुस्थे शूककः प्रावटे रसे ॥ १०३ ॥

स्वस्तिको मङ्गलद्रव्ये गृहभेदचतुष्कयोः ।
स्यमीकः पादपे नाकौ स्यात् स्यमीका तु नीलिका ॥ १०४ ॥

सरको मदिरापात्रे मदिरापानमद्ययोः ।
सस्यको नालिकेरान्तः सस्याभमणिखड्गयोः ॥ १०५ ॥

सम्पर्कः सुरते पृक्तौ सायको बाणखड्गयोः ।
स्थासको हस्तबिम्बे स्यात्करकादेश्च बुद्बुदे ॥ १०६ ॥

सूतकं जन्मनि रसे सूचकः शुनि दुर्ज्जने ।
कथके सीवनद्रव्ये मार्जारे वायसेऽपि च ॥ १०७ ॥

सृदाकुर्वज्रे दावाग्नौ प्रतिसूर्ये समीरणे ।
सेवकोऽनुगे प्रसेवे सेचकः सेक्तृमेघयोः ॥ १०८ ॥

हारको गद्यविज्ञानभिदोः कितवचौरयोः ।
हुडुक्को मदमत्ते स्याद्दात्यूहे वाद्यभिद्यपि ॥ १०९ ॥

हेरुकस्तु महाकालगणबुद्धविशेषयोः ।

इति त्रिस्वरकान्ताः ।
त्रिस्वरखान्ताः

गोमुखं वाद्यभाण्डे स्याल्लेपने कुटिलौकसि ॥ ११० ॥

त्रिशिखो रक्षस्त्रिशिखं स्यात्किरीटत्रिशूलयोः ।
दुर्मुखो मुखरे नागराजे वाजिनि वानरे ॥ १११ ॥

प्रमुखं प्रथमे मुख्ये मयूखा ज्वालरुक्त्विषः ।
विशिखा खनित्रिकायां रथ्यायां विशिखः शरे ॥ ११२ ॥

विशाखो याचके स्कन्दे विशाख भे कठिल्लके ।
वैशाखः खजके मासे सुमुखो गरुडात्मजे ॥ ११३ ॥

पण्डिते फणिभेदे स्यात्

इति त्रिस्वरखान्ताः ।
त्रिस्वरगान्ताः

अयोगः कठिनोद्यमे ।
विश्लेषे विधुरे कूटेऽपाङ्गो नेत्रान्तपुण्ड्रयोः ॥ ११४ ॥

अङ्गहीनेऽप्यनङ्गं खे चित्तेऽनङ्गस्तु मन्मथे ।
आभोगः परिपूर्मत्वे वरुणच्छत्रयत्नयोः ॥ ११५ ॥

आयोगो गन्धमाल्योपहारे व्यापृतिरोधयोः ।
आशुगोऽर्के शरे वायावुत्सर्गस्त्यागदानयोः ॥ ११६ ॥

वर्जने सामान्यविधावुद्वेगं पूगिकाफले ।
उद्वेगस्तूद्विजने स्यात्स्तिमिते शीघ्रगामिनि ॥ ११७ ॥

उद्वाहे च भयेऽपि स्यात् कलिङ्गो नीवृदन्तरे ।
पूतीकरञ्जे धूम्याटे स्यात्कलिङ्गा नितम्बिनी ॥ ११८ ॥

कलिङ्गं कौटजफले कालिङ्गस्तु भुजङ्गमे ।
द्विरदे भूमिकर्कारौ कालिङ्गी राजकर्कटी ॥ ११९ ॥

चक्राङ्गः श्वेतगरुति चक्राङ्गी कटुरोहिणी ।
जिह्मगो मन्दगे सर्पे तुरगो वाजिचित्तयोः ॥ १२० ॥

तुरगी त्वश्वगन्धायां धाराङ्गः खड्गतीर्थयोः ।
नरङ्गः शेफे वरण्डे नारङ्गं विटजन्मिनोः ॥ १२१ ॥

कणारसे नागरङ्गे निषङ्गस्तूणसङ्गयोः ।
निसर्गः सृष्टौ स्वभावे नीलङ्गुः कृमिजातिके ॥ १२२ ॥

भम्भराल्यां प्रसूने च प्लवगः कपिभेकयोः ।
अर्कसूते पन्नगस्तु पद्मकाष्ठे भुजङ्गमे ॥ १२३ ॥

परागश्चन्दने रेणौ गिरौ ख्यात्युपरागयोः ।
स्नानीयपुष्परजसोः पतङ्गः सूर्यपक्षिणोः ॥ १२४ ॥

पारदे शलभे शालौ पत्राङ्गं रक्तचन्दने ।
भूर्जपद्मकयोश्चापि प्रयागो वाजिशक्रयोः ॥ १२५ ॥

यज्ञे तीर्थविशेषे च प्रयोगस्तु निदर्शने ।
कार्मणे च प्रयुक्तौ च प्रियङ्गू राजसर्षपे ॥ १२६ ॥

पिपल्यां फलिनीकङ्ग्वोः पुन्नागः पादपान्तरे ।
जातीफले नरश्रेष्ठे भुजङ्गः सर्पषिड्गयोः ॥ १२७ ॥

मातङ्गः श्वपचो हस्ती मृदङ्गो घोषवाद्ययोः ।
रक्ताङ्गो भौमे रक्ताङ्गं कम्पिल्ये विद्रुमेऽपि च ॥ १२८ ॥

रक्ताङ्गा जीवन्तिकायां रथाङ्गः कोकपक्षिणि ।
रथाङ्गं चक्रे वराङ्गं योनौ शीर्षे गुडत्वचि ॥ १२९ ॥

कुञ्जरे च विडङ्गस्तु स्यादभिज्ञकृमिघ्नयोः ।
विसर्गो विसर्जनीये वर्चिसि त्यागदानयोः ॥ १३० ॥

सम्भोगो भोगरतयोः शुण्डायां सर्वगं जले ।
सर्वगस्तु विभौ रुद्रे सारङ्गो विहगान्तरे ॥ १३१ ॥

चातके चञ्जरीके च द्विपैणशबलेषु च ।

इति त्रिस्वरगान्ताः ।
त्रिस्वरघान्ताः

अनघः स्याद्गतपापे मनोज्ञे निर्मलेऽपि च ॥ १३२ ॥

अमोघः सफलेऽमोघा पुनः पथ्याविडङ्गयोः ।
उल्लाघो निपुणे हृष्टे शुचिनीरोगयोरपि ॥ १३३ ॥

काचिघस्तु मूषिके स्याच्छातकुम्भे छमण्डके ।
परिघोऽस्त्रे योगभेदे परिघातेऽर्गलेऽपि च ॥ १३४ ॥

पलघः काचकलशे घटे प्राकारगोपुरे ।
प्रतिघौ रुट्प्रतीघातौ महार्घो लावकाण्डजे ॥ १३५ ॥

महामूल्येऽपि

इति त्रिस्वरघान्ताः ।
त्रिस्वरचान्ताः

अवीचिस्तु तरङ्गे नरकान्तरे ।
कवचस्तु तनुत्राणे पटहे नन्दिपादपे ॥ १३६ ॥

क्रकचः करपत्रे स्याद्ग्रन्थिलाख्यतरावपि ।
कणीचिः पुष्पितलतागुञ्जयोः शकटेऽपि च ॥ १३७ ॥

नमुचिर्दितिजे कामे नाराचो लोहसायके ।
जलेभे नाराच्येषण्यां प्रपञ्चो विप्रलम्भने ॥ १३८ ॥

विस्तारे सञ्चये वापि मरीचिः कृपणे घृणौ ।
ऋषिभेदे मारीचः कक्कोले याज्ञिकद्विजे ॥ १३९ ॥

रक्षोभेदेऽपि ---

इति त्रिस्वरचान्ताः ।
त्रिस्वरजान्ताः

अण्डजः स्यात्कक्किण्डेऽहौ खगे झषे ।
अण्डजा मृगनाभ्यां स्यादङ्गजो मन्मथे सुते ॥ १४० ॥

मदे केशे सुन्दरे च कम्बोजो नीवृदन्तरे ।
शङ्खहस्तिभेदयोश्च करजो नखवृक्षयोः ॥ १४१ ॥

काम्बोजः पुनरश्वानां भेदे पुन्नागपादपे ।
वलक्षखदिरे चापि काम्बोजी माषपर्णिका ॥ १४२ ॥

कारुजः कलभे फेने वल्मीके नागकेसरे ।
गैरिके शिल्पिनां चित्रे स्वयं जाततिलेऽपि च ॥ १४३ ॥

कुटजोऽगस्त्ये द्रुभेदे द्रोणे गिरिजमभ्रके ।
शिलाजतुनि लोहे च गिरिजा मातुलुङ्ग्युमा ॥ १४४ ॥

जलजं कमले शङ्खे नीरजं पद्मकुष्ठयोः ।
परञ्जोऽसौ तैलयन्त्रे क्षुरिकाफलफेनयोः ॥ १४५ ॥

बाहुजस्तु स्वयंजाते तिले क्षत्रियकीरयोः ।
भूमिजौ नरकाङ्गारौ भूमिजा जनकात्मजा ॥ १४६ ॥

वलजं गोपुरे सस्ये क्षेत्रसङ्गरयोरपि ।
सदाकारे वलजा तु पृथिव्यां वरयोषिति ॥ १४७ ॥

वनजो मुस्तके स्तम्बेरमे वनजमम्बुजे ।
वनजा तु मुद्गपर्ण्यां सहजः सहसम्भवे ॥ १४८ ॥

निसर्गे च सामजस्तु सामोत्थे कुञ्जरेऽपि च ।
हिमजो मेनकापुत्रे हिमजा पार्वती शटी ॥ १४९ ॥

इति त्रिस्वरजान्ताः ।
त्रिस्वरञान्ताः

क्षेत्रज्ञावात्मनिपुणौ दोषज्ञः प्राज्ञवैद्ययोः ।
सर्वज्ञस्तु जिनेन्द्रे स्यात्सुगते शङ्करेऽपि च ॥ १५० ॥

इति त्रिस्वरञान्ताः ।
त्रिस्वरटान्ताः

अवटः कूपखिलयोर्गर्ते कुहकजीविनि ।
अरिष्टो लशुने निम्बे फेनिले दैत्यकाकयोः ॥ १५१ ॥

अरिष्टं सूत्यगारेऽन्तश्चिह्ने तक्रे शुभेऽशुभे ।
अवटुर्गर्तान्धुघाटासूत्कटस्तीव्रमत्तयोः ॥ १५२ ॥

उच्चटा दम्भचर्यायां प्रभेदे लशुनस्य च ।
करटः करिगण्डे स्यात्कुसुम्भे निन्द्यजीवने ॥ १५३ ॥

काके वाद्ये दुर्दुरूढे नवश्राद्धेऽथ कर्कटः ।
कुलीरे करणे स्त्रीणां राशौ खगेऽथ कर्कटी ॥ १५४ ॥

शाल्मलीफलवालुङ्क्योः कार्पटो जतुकाऽर्थिनोः ।
कीकटः कृपणे नीचे देशभेदे तुरङ्गमे ॥ १५५ ॥

कुरण्टो झिटिकाभेदे कुरण्टी दारुपुत्रिका ।
कुक्कुटः कुक्कुभे ताम्रचूडे वह्निकणेऽपि च ॥ १५६ ॥

निषादशूद्रयोः पुत्रे कृपीटं चोदरे जले ।
चक्राटो धूर्त्ते दीनारे विषवैद्येऽथ चर्पटः ॥ १५७ ॥

चपेटे स्फारविपुले पर्पटे चिपिटः पुनः ।
पृथुके पिच्चटे खाद्यभेदे स्याद्विस्तृतावपि ॥ १५८ ॥

चिरण्टी तु सुवासिन्यां स्याद्द्वितीयवयःस्त्रियाम् ।
जकुटं वार्ताकपुष्पे जकुटो यमले शुनि ॥ १५९ ॥

त्र्यङ्गटं शिक्यभेदे स्याद्धौताञ्जन्यामपि स्मृतम् ।
त्रिकूटं सिन्धुलक्षणे त्रिकूटः स्यात्सुवेलके ॥ १६० ॥

त्रिपुटौ तीरसतीनौ त्रिपुटा त्रिवृदौषधौ ।
सूक्ष्मैलायां मल्लिकायां द्रोहाटो मृगलुब्धके ॥ १६१ ॥

चतुष्पदीप्रभेदे च बैडालव्रतिकेऽपि च ।
धाराटश्चातकेऽश्वे च निर्दटो निष्प्रयोजने ॥ १६२ ॥

निर्दयेऽन्यदोषरते निष्कुटो गृहवाटिका ।
केदारकः कपाटश्च पर्पटो भेषजान्तरे ॥ १६३ ॥

पिष्टविकृतौ परीष्टिः परीक्षापरिचर्ययोः ।
स्यात्पर्क्कटी प्लक्षतरौ पूगादेर्नूतने फले ॥ १६४ ॥

पिच्चटस्तु नेत्ररोगे पिच्चटं त्रपुसीसयोः ।
बर्वटी व्रीहिभिद्वेश्या बार्वटः कान्तिपुज्जके ॥ १६५ ॥

वारुण्डे मकरे पोके भाकूटः शैलमीनयोः ।
भार्याटः पटहाजीवे लोभात्स्वस्त्रीसमर्पके ॥ १६६ ॥

भावाटो भावके साधुनिवेशे कामुके नटे ।
मर्कटस्तु कपावूर्णनाभे स्त्रीकरणानतरे ॥ १६७ ॥

मर्कटी करञ्जभेदः शूकशिम्बी च वानरी ।
बीजं च राजकर्कट्याः प्राचीनामलकस्य च ॥ १६८ ॥

गवेधुकाफलं चापि चक्राङ्गीकरजान्तरम् ।
मोरटं त्विक्षुमूले स्यादङ्कोटकुसुमेऽपि च ॥ १६९ ॥

सप्तरात्रात्परं क्षीरे मोरटा मूर्विका मता ।
मोचाटः कदलीगर्भे चन्दने कृष्णजीरके ॥ १७० ॥

रेवटो दक्षिणावर्तशङ्खे जाङ्गुलिकेऽपि च ।
रेवटो (?) सोरटे वेणौ स्याद्वातूलवराहयोः ॥ १७१ ॥

वर्णाटो गायने चित्रकारे स्त्रीकृतजीवने ।
वरटा हंसयोषायां गन्धोल्यां विकटः पृथौ ॥ १७२ ॥

कराले सुन्दरे वाटे वेकटो जातयौवने ।
वैकटिके मणिकारे वेरटो मिश्रनीचयोः ॥ १७३ ॥

वेरटं बदरीफले शैलाटो मृगवैरिणि ।
शुक्लकाचे किराते च देवले गिरिचारिणि ॥ १७४ ॥

संसृष्टं तु सङ्गते स्याच्छुद्धे च वमनादिना ।
हर्मटः कच्छपे प्रोक्तः सहस्रकिरणेऽपि च ॥ १७५ ॥

इति त्रिस्वरटान्ताः ।
त्रिस्वरठान्ताः

अम्बष्ठो विप्रतो वैश्यतनये नीवृदन्तरे ।
अम्बष्ठा स्यादम्ललोण्यां पाठायूथिकयोरपि ॥ १७६ ॥

कनिष्ठोऽल्पेऽनुजे यूनि कनिष्ठा त्वन्तिमाङ्गुलौ ।
कमठः कच्छपे दैत्यविशेषे मुनिभाजने ॥ १७७ ॥

कमठः कठिने जीर्णे नर्मठौ षिड्गचूचुकौ ।
प्रकोष्ठः कूर्पराधस्ताद्भूपक्षान्तरेऽपि च ॥ १७८ ॥

हस्ते च विस्तृतकरे प्रतिष्ठा गौरवे स्थितौ ।
छन्दोजातौ यागसिद्धौ मकुष्ठौ धान्यमन्थरौ ॥ १७९ ॥

लघिष्ठो भेलकेऽत्यल्पे स्याद्वरिष्ठस्तु तित्तिरौ ।
वरिष्ठं मरिचे ताम्रे वरोरुतमयोरपि ॥ १८० ॥

वैकुण्ठो वासवे विष्णौ श्रीकण्ठः कुरुजाङ्गले ।
शङ्करे चाऽथ साधिष्ठोऽत्यर्थे दृढतमेऽपि च ॥ १८१ ॥

इति त्रिस्वरठान्ताः ।
त्रिस्वरडान्ताः

कारण्डो मधुकोशेऽसौ कारण्डवे दलाढके ।
कूष्माण्डौ गणकर्कारू कूष्माण्डी त्वम्बिकौषधी ॥ १८२ ॥

कोदण्डं कार्मुके देशभेदभ्रूलतयोरपि ।
गारुडं स्यान्मरकते विषशास्त्रे विषोद्भवे ॥ १८३ ॥

तरण्डो बडिशीसूत्रबद्धस्तुनि भेलके ।
तित्तिडो दैत्यभेदे स्याद्यमदासेऽथ तित्तडी ॥ १८४ ॥

कालदासे पादपे च तिन्तिडी चुक्रचिञ्चयोः ।
द्राविडो वेधमुख्ये स्यान्नीवृदन्तरशङ्खयोः ॥ १८५ ॥

निर्गुण्डी नीलशेफाली सिन्दुवारोऽब्जकन्दकः ।
प्रचण्डो दुर्वहे श्वेतकरवीरे प्रतापिनि ॥ १८६ ॥

प्रकाण्डो विटपे शस्ते मूलस्कन्धान्तरे तरोः ।
पिचण्डो जठरे प्रोक्तः पशोरवयवेऽपि च ॥ १८७ ॥

पूत्यण्डः स्याद्गन्धमृगे सर्पभिद्गन्धकीटयोः ।
भेरुण्डौ भीषणखगौ भेरुण्डा देवताभिदि ॥ १८८ ॥

मारुण्डस्तु भुजङ्गाण्डे मार्गे गोमयमण्डले ।
मार्तण्डस्त्वरणौ क्रोडे वरण्डो वदनव्यथा ॥ १८९ ॥

अन्तरावेदिसङ्घौ च वरण्डा शारिका छुरी ।
वर्त्तिर्वारुण्डस्तु कर्णदृङ्मले सेकभाजने ॥ १९० ॥

गणिराजद्वारपिण्ड्योर्वारुण्डः खग उद्रिणि (?) ।
वितण्डा वातभेदे स्यात्कच्चीशाके शिलाह्वये ॥ १९१ ॥

करवीर्यामपि प्रोक्तः शिखण्डो बर्हिचूडयोः ।
सरण्डः स्यात्कृकलासे भूषणान्तरधूर्त्तयोः ॥ १९२ ॥

सपिण्डस्तनये प्रोक्तो दायादे सदृशेऽपि च ।

इति त्रिस्वरडान्ताः ।
त्रिस्वरढान्ताः

अध्यूढ ईश्वरेऽध्यूढा कृतसापत्न्ययोषिति ॥ १९३ ॥

आषाढो व्रतिनां दण्डे मासे च मलयाचले ।
उपोढ ऊढे निकटेऽप्युदूढः पीवरोढयोः ॥ १९४ ॥

प्ररूढो जठरे वृद्धे प्रगाठो दृढकृच्छ्रयोः ।
वारूढः शम्बले वस्त्राञ्चलेऽग्नौ पञ्जरेऽररे ॥ १९५ ॥

विरूढोऽङ्कुरिते जाते विगूढो गुह्यगुप्तयोः ।
समूढं पुञ्जिते भूग्ने सद्योजातेऽनुपप्लवे ॥ १९६ ॥

संरूढोऽङ्कुरिते प्रौढे समीढो मूत्रिते घने ।

इति त्रिस्वरढान्ताः ।
त्रिस्वरणान्ताः

अभीक्ष्णं तु भृशे नित्येऽप्यरुणोऽनूरुसूर्ययोः ॥ १९७ ॥

सन्ध्यारागे बुधे कुष्ठे निःशब्दाव्यक्तरागयोः ।
व्याकुले कपिले वर्णे रक्तवर्णेऽपि वाच्यवत् ॥ १९८ ॥

अरुणा त्रिवृताश्यामामञ्जिष्ठाऽतिविषासु च ।
अरणिस्तु भवेदग्निमन्थे निर्मन्थ्यदारुणि ॥ १९९ ॥

इन्द्राणी तु शचीसिन्दुवारयोः करणे स्त्रियाः ।
इरिणं तूषरे शून्येऽपीक्षणं दर्शने दृशि ॥ २०० ॥

उषणा तु कणायां स्यादुषणं मरिचे मतम् ।
एषणी व्रतमार्गानुसारिण्यां च तुलाभिदि ॥ २०१ ॥

कङ्कणं करभूषायां हस्तसूत्रे च शेखरे ।
कत्तृणं रौहिषं फङ्गा कल्याणं हेम्नि मङ्गले ॥ २०२ ॥

करणः शूद्र्यां विट्पुत्रे करणं क्षेत्रगात्रयोः ।
गीताङ्गहारसंवेशभित्सु कायस्थसंहतौ ॥ २०३ ॥

वर्णानां स्पष्टतादौ च योगिनामसानादिषु ।
हृषीके साधकतमे बवादौ च कृतावपि ॥ २०४ ॥

करुणा तु कृपायां स्यात् करुणो रसवृक्षयोः ।
करेणुर्गजहस्तिन्योः कर्णिकारतरावपि ॥ २०५ ॥

कारणं घातने हेतौ करणे कारणा पुनः ।
यातना कार्मणं मन्त्रादियोगे कर्मकारके ॥ २०६ ॥

काकिणी मानदण्डे स्यात्तुरीयांशे पणस्य च ।
कृष्णलायां वराटे च कृपाणी कर्त्तरी छुरी ॥ २०७ ॥

कृपाणोऽसौ क्षेपणी तु नौदण्डजालभेदयोः ।
कोङ्कणः स्याज्जनपदे कोङ्कणं त्वायुधानतरे ॥ २०९ ॥

ग्रहणं स्वीकृतौ वन्द्यां धीगुणे शब्द आदरे ।
ग्रहोपरागे प्रत्याये ग्रहणी तु रुगन्तरम् ॥ २१० ॥

ग्रामणीर्भोगिके पत्यौ प्रधाने क्षुरमर्दिनि ।
ग्रामिणीः पण्ययोषा स्याद्ग्रामेयीनीलिकाऽपि च ॥ २११ ॥

गोकर्णोऽश्वतरे सर्पे मृगभेदे गणान्तरे ।
अङ्गुष्ठाऽनामिकोन्माने गोकर्णी मूर्विकौषधौ ॥ २१२ ॥

चरणो बह्वृचादौ स्यात्पादे च मूलगोत्रयोः ।
चरमं भ्रमणे भक्षे रासभस्य ध्वनावपि ॥ २१३ ॥

जारणो रुचके हिङ्गौ जीरके कृष्णजीरके ।
तरुणः कुब्जपुष्पे स्यादेरण्डे यूनि नूतने ॥ २१४ ॥

तरणिस्तरणेऽर्केंऽशौ कुमार्योषधिनौकयोः ।
यष्ठावद्धो(?) दक्षिणस्तु परच्छन्दानुवर्तिनि ॥ २१५ ॥

दक्षेऽपसव्ये सरलेऽपाचीनेऽप्यथ दक्षिणा ।
दिक् प्रतिष्ठा यज्ञदानं द्रविणं काञ्चने धने ॥ २१६ ॥

पराक्रमे बलेऽपि स्यात् द्रुघणः पर्शुवेधसोः ।
मुद्गरेऽप्यथ दुर्वर्णं कलधौतकुवर्णयोः ॥ २१७ ॥

दौर्वीणं मृष्टपर्णे स्याद्धरितालीरसेऽपि च ।
धरणोऽहिपतौ लोके स्तने धान्ये दिवाकरे ॥ २१८ ॥

धरणं धारणे मानविशेषे धरणी भुवि ।
धरुणः सलिले स्वर्गे परमेष्ठिनि धर्मणः ॥ २१९ ॥

सर्पभेदे वृक्षभेदे धर्षिणी त्वभिसारिका ।
धर्षणं स्यात्परिभवे धारिणी नाडिकादिभिः ॥ २२० ॥

धारणा स्यात्तु योगाङ्गे धारणं ग्रहणे मतम् ।
धिषणस्त्रिदशाचार्ये धिषणा तु मनीषिका ॥ २२१ ॥

निर्याणं निर्गमे मोक्षगजापाङ्गप्रदेशयोः ।
निर्वाणं मोक्षनिवृत्त्योर्विघाते करिमज्जने ॥ २२२ ॥

निर्माणं सारनिर्मित्योः कर्मभेदे समज्जसे ।
निःश्रेणिरधिरोहिण्यां खर्जूरीपादपेऽपि च ॥ २२३ ॥

प्रघणोऽलिन्दके ताम्रकलशे लोहमुद्गरे ।
प्रवणस्तु क्षणे प्रह्वे क्रमनिम्ने चतुष्पथे ॥ २२४ ॥

आयत्ते च प्रमाणं तु मर्यादासत्यवादिनोः ।
प्रमातर्येकतेयत्तानित्येषु हेतुशास्त्रयोः ॥ २२५ ॥

पत्रोर्णं धौतकौशेयं पत्रोर्णः शोणकद्रुमे ।
पक्षिणी पूर्णिमाखग्योः शाकिनीरात्रिभेदयोः ॥ २२६ ॥

प्रवेणिर्वेणिकुथयोः पुराणं प्रत्नशास्त्रयोः ।
पुराणः षोजशपणे पुराणं वानतन्तुषु ॥ २२७ ॥

पूरके पिष्टभेदे च पूरणी शाल्मलिद्रुमे ।
प्रोक्षणं सेकवधयोर्भरणं वेतने भृतौ ॥ २२८ ॥

भरणी शोणके भे च भ्रमणी स्यादधीशितुः ।
क्रीडादौ कारुण्डिकायां भीषणं सल्लकीरसे ॥ २२९ ॥

भीषणो दारुणे गाढे मत्कुणोऽश्मश्रुपूरुषे ।
उद्दंशे नालिकेरे च निर्विषाणगजेऽपि च ॥ २३० ॥

मसृणोऽकठिने स्निग्धे मसृणा स्यादतस्यपि ।
मार्गणं याचनेऽन्वेषे मार्गणस्तु शरेऽर्थिनि ॥ २३१ ॥

यन्त्रणं बन्धने त्राणे नियमे रमणं पुनः ।
पटोलमूले जघने रमणो रासभे प्रिये ॥ २३२ ॥

रोषणो रोषणे हेमघर्षे पारद ऊषरे ।
रोहिणी सोमवल्के भे कण्ठरोगोमयोर्गवि ॥ २३३ ॥

लोहिताकटुरोहिण्योर्लवणो राक्षसे रसे ।
अस्थिभेदे लवणा त्विड् लक्षणं नामचिह्नयोः ॥ २३४ ॥

लक्ष्मणं च लक्षणस्तु सौमित्रौ लक्ष्मणो यथा ।
लक्ष्मणः श्रीयुते लक्ष्मणौषधौ सारसस्त्रियाम् ॥ २३५ ॥

वरुणोऽर्केऽप्पतौ वृक्षे वरणो वरुणद्रुमे ।
प्राकारे वरणं वृत्यां वारणः स्यान्मतङ्गजे ॥ २३६ ॥

वारणं तु प्रतिषेधे ब्राह्मणं विप्रसंहतौ ।
वेदे च ब्राह्मणो विप्रो ब्रह्मणी वाडवस्त्रियाम् ॥ २३७ ॥

स्पृक्कायां फञ्जिकायां च वारुणी पश्चिमा सुरा ।
गण्डदूर्वा विषाणं तु श्रृङ्गे कोलेभदन्तयोः ॥ २३८ ॥

विषाणी मेषश्रृङ्ग्यां स्याद्विपणिः पण्यहट्टयोः ।
पण्यवीथ्यां श्रमणस्तु निर्ग्रन्थे निन्द्यजीविनि ॥ २३९ ॥

श्रणा सुलता मांसी मुण्डीरी च सुदर्शना ।
श्रवणो नक्षत्रभेदे श्रवणं श्रवसि श्रुतौ ॥ २४० ॥

शरणं रक्षणे गेहे वधरक्षकयोरपि ।
श्रावणो मासि पाखण्डे दध्याल्यां श्रावणा मता ॥ २४१ ॥

श्रीपर्णस्त्वग्निमन्थेऽब्जे श्रीपर्णी शाल्मलौ हठे ।
सङ्कीर्णो निचितेऽशुद्धौ सरणिः श्रेणिमार्गयोः ॥ २४२ ॥

सारणः स्यादतीसारे दशकन्धरमन्त्रिणि ।
सारणी त्वल्पसरिति प्रसारण्योषधावपि ॥ २४३ ॥

सिङ्खाणं तु घ्राणमलेऽयःकिट्टे काचभाजने ।
सुषेणो विष्णुसुग्रीववैद्ययोः करमर्दके ॥ २४४ ॥

सुवर्णं काञ्चने क्र्षे सुवर्णालौ मखान्तरे ।
कृष्णागुरुणि बिस्ते च सुपर्णः कृतमालके ॥ २४५ ॥

गरुडे स्वर्णचूडे च सुपर्णा विनताऽब्जिनी ।
हरणं यौतकद्रव्येऽप्यङ्गहारे भुजे हृतौ ॥ २४६ ॥

हरिणौ पाण्डुसारङ्गौ हरिणी चारुयोषिति ।
सुवर्णप्रतिमायां च हरितावृत्तभेदयोः ॥ २४७ ॥

हर्षणं श्राद्धदेवे च हर्षके योगरुग्भिदोः ।
हरेणुः कुलयोषायां रेणुकायां सतीनके ॥ २४८ ॥

हिरणं हिरण्यमिव वराटे हेम्नि रेतसि ।

इति त्रिस्वरणान्ताः ।
त्रिस्वरतान्ताः

अमृतं यज्ञशेषाम्बुसुधामोक्षेष्वयाचिते ॥ २४९ ॥

अन्नकाञ्चनयोर्जग्धौ खे स्वादुनि रसायने ।
घृते हृद्ये गोचरे चाऽमृतो धन्वन्तरौ सुरे ॥ २५० ॥

अमृताऽऽमलकापथ्यागूडूचीमाधवीषु च ।
अनृतं कर्षमेऽलीके चाऽक्षतः स्यादहिंसिते ॥ २५१ ॥

षण्ढे लाजेष्वर्दितं तु वातव्याधौ हतेऽर्थिते ।
अजितस्तीर्थकृद्भेदे बुद्धे विष्णावनिर्जिते ॥ २५२ ॥

अच्युतो द्वादशस्वर्गे केशवाऽभ्रष्टयोरपि ।
अव्यक्तं प्रकृतावात्मन्यव्यक्तोऽस्फुटमूर्खयोः ॥ २५३ ॥

अनन्तं खे निरवधावनन्तस्तीर्थकृद्भिदि ।
विष्णौ शेषेऽप्यनन्ता तु गुडूची भूर्दुरालभा ॥ २५४ ॥

विशल्या लाङ्गली दूर्वा शारिवा हैमवत्यपि ।
अश्मन्तमशुभे क्षेत्रे चुल्यामनवधौ मृतौ ॥ २५५ ॥

अमतिः काले चन्द्रे स्यादङ्कतिश्चिह्नवेधसोः ।
अग्निहोत्रिण्यगस्तिर्द्रुमुन्योः स्याददितिर्भुवि ॥ २५६ ॥

देवमातरि पार्वत्यामंहतिस्त्यागरोगयोः ।
आपातः पाते तत्कालेऽप्यदृतः सादरेऽर्चिते ॥ २५७ ॥

आख्यातं भाषिते त्यादावाघ्रातं ग्रस्तशिङ्घिते ।
आप्लुतः स्नातके स्नातेऽप्यावर्तः पयसां भ्रमे ॥ २५८ ॥

आवर्तने चिन्तने चाऽऽनर्तो जनपदे जने ।
समरे नृत्यशालायामाहतं तु मृषार्थके ॥ २५९ ॥

गुणिते ताडिते चाप्याध्मातः शब्दितदग्धयोः ।
वातरोगेऽप्यथाऽऽस्फोतः कोविदारार्कपर्णयोः ॥ २६० ॥

आस्फोता गिरिकर्ण्यां तु वनमाल्यामथाऽऽचितः ।
छादेते शकटोन्मेये पलानामयुतद्वये ॥ २६१ ॥

सङ्गृहीतेऽप्यथाऽऽयस्तः क्लिशिते तेजिते हते ।
क्रुद्धे क्षिप्तेऽथाऽऽयतिः स्यात्प्रभावोत्तरकालयोः ॥ २६२ ॥

दैर्ध्यसङ्गेऽप्याकृतिस्तु जातौ रूपे वपुष्यपि ।
आयत्तिर्वासरे स्नेहे वशित्वे स्थाम्नि सीम्नि च ॥ २६३ ॥

आसत्तिः सङ्गमे लाभेऽप्यापत्तिः प्राप्तिदोषयोः ।
आपद्यपीङ्गितं तु स्याच्चेष्टायां गमनेऽपि च ॥ २६४ ॥

उत्तप्तं चञ्चले शुष्कमांससन्तप्तयोरपि ।
उचितं विदितेऽभ्यस्ते मिते युक्तेऽप्यथोत्थितम् ॥ २६५ ॥

वृद्धिमत्प्रोद्यतोत्पन्नेषूदितं तूद्गतोक्तयोः ।
उद्धृतं स्यादतुलिते परिभुक्तोज्झितेऽपि च ॥ २६६ ॥

उषितं व्युषिते प्लुष्टेऽप्युच्छ्रितं तूच्चजातयोः ।
प्रवृद्धे स्यादथोद्वान्त उद्गीर्णे निर्मदद्विपे ॥ २६७ ॥

उदात्तो दातृमहतोर्हृद्ये च स्वरभिद्यपि ।
उन्मत्तो मुचुकुन्दे स्याद्धत्तूरोन्मादयुक्तयोः ॥ २६८ ॥

उदन्तः साधौ वार्तायामुद्घातः समुपक्रमे ।
मुद्गरेऽभ्यासयोगाय कुम्भकादित्रयेऽपि च ॥ २६९ ॥

पादस्खलन उत्तुङ्गेऽप्युन्नतिस्तार्क्ष्ययोषिति ।
उदग्रे च समृद्धौ चाप्येधतुर्नरि पावके ॥ २७० ॥

क्रन्दितो रुदिते हूतौ कलितं विदिताप्तयोः ।
कपोतः पारावते स्यात्कवकाख्यविहङ्गमे ॥ २७१ ॥

कापोतं यामुने सर्ज्यां कपोतानाञ्च संहतौ ।
किरातः स्यादल्पतनौ भूनिम्बम्लेच्छयोरपि ॥ २७२ ॥

किराती कुट्टिनी गङ्गा कृतान्तोऽक्षेमकर्मणि ।
सिद्धान्तयमदैवेषु गर्जितो मत्तकुञ्जरे ॥ २७३ ॥

गर्जितं जलदध्वाने ग्रन्थितं हतदृब्धयोः ।
आक्रान्ते च गरुत्मांस्तु विहगे पन्नगाशने ॥ २७४ ॥

गभस्तिः स्याद्दिनकरे स्वाहाकिरणयोरपि ।
गोदन्तो हरिताले स्यात्सन्नद्धे दंशितेऽपि च ॥ २७५ ॥

गोपतिः शङ्करे षण्ढे नृपतौ त्रिदशाधिपे ।
सहस्रकिरणे चापि ज्वलितौ दग्धभास्करौ ॥ २७६ ॥

जयन्तावैन्द्रिगिरिशौ जयन्त्युमापताकयोः ।
जीवन्त्यामिन्द्रपुत्र्यां च जगती छन्दसि क्षितौ ॥ २७७ ॥

जम्बूवप्रे जने लोके जामाता दुहितुः पतौ ।
सूर्यावर्ते वल्लभे च जिमूतौ वासवेऽम्बुदे ॥ २७८ ॥

घोषकेऽद्रौ भृतिकरे जीवन्ती शमिवन्दयोः ।
जीवन्यां च गुडूच्यां च जीवातुर्जीवनौषधे ॥ २७९ ॥

जीविते च जृम्भितं तु प्रवृद्धे च विचेष्टिते ।
जृम्भायां स्फुटिते चापि त्वरितं वेगतद्वतोः ॥ २८० ॥

तानितं स्तनिते वस्त्रे वाद्यभाण्डे गुणे स्तृतौ ।
त्रिगर्तो गणिते देशे त्रिगर्ता कामुकस्त्रियाम् ॥ २८१ ॥

घुर्घुयामथ तृणता तृणत्वे कार्मुकेऽपि च ।
दंशितो वर्मिते दष्टे स्रवन्ती च द्रवन्त्यपि ॥ २८२ ॥

नद्यामोषधिभेदे च द्विजातिर्ब्राह्मणेऽण्डजे ।
दुर्जातं व्यसनासम्यग्जातयोरथ दुर्गतिः ॥ २८३ ॥

दारिद्र्ये नरके चापि दृष्टान्तः स्यादुदाहृतौ ।
शास्त्रेऽथ निकृतं विप्रलब्धे विप्रकृतेऽधमे ॥ २८४ ॥

निरस्तः प्रेरितशरे सन्त्यक्ते त्वरितोदिते ।
निष्ठ्यूते प्रतिहते च निमित्तं हेतुलक्ष्मणोः ॥ २८५ ॥

निवातो वातरहिते दृढसन्नाह आश्रये ।
निर्मुक्तो मुक्तनिर्मोकभुजगे निष्परिग्रहे ॥ २८६ ॥

निशान्तं सदने शान्ते प्रभातेऽप्यथ निर्वृतिः ।
मोक्षे मृत्यौ सुखे सौस्थे निकृतिः शठशाठ्ययोः ॥ २८७ ॥

भर्त्सनेऽभिभवे क्षेपे निर्ऋतिर्निरुपद्रवे ।
अलक्ष्म्यां दिक्पतौ चापि नियती दैवसंयमौ ॥ २८८ ॥

प्रभूतमुद्गते प्राज्ये प्रसूतं जातपुष्पयोः ।
प्रतीतः सादरे प्राज्ञे प्रथिते ज्ञातहृष्टयोः ॥ २८९ ॥

प्रहतं विस्तृते क्षुण्णे पलितं पङ्कतापयोः ।
पक्वकेशे शैलजाते पण्डितः सिह्लधीमतोः ॥ २९० ॥

प्रणीत उपसम्पन्ने कृते क्षिप्ते प्रवेशिते ।
संस्कृताग्नौ च पर्याप्तं शक्ते तृप्तौ निवारणे ॥ २९१ ॥

यथेष्टे दोषे कृच्छ्रे च पर्याप्तिः परिरक्षणे ।
प्राप्ते कामे प्रसृतोऽर्द्धाञ्जलौ वेगिविनीतयोः ॥ २९२ ॥

तते च प्रसृता जङ्घा प्रमीतं प्रोक्षिते मृते ।
पर्यस्तं तु हते स्रस्ते प्रपातो निर्झरे भृगौ ॥ २९३ ॥

अवटे पतने कच्छे पक्षतिः प्रतिपत्तिथौ ।
पक्षमूले पर्वतस्तु देवर्षौ धरणीधरे ॥ २९४ ॥

प्रसूतिः प्रणवोत्पत्तिपुत्रेषु दुहितर्यपि ।
पद्धतिः पथि पङ्क्तौ च प्रकृतिर्योनिशिल्पिनोः ॥ २९५ ॥

पौरामात्यादिलिङ्गेषु गुणसाम्यस्वभावयोः ।
प्रत्ययात्पूर्विकायां च प्रततिर्विस्तृतिर्लता ॥ २९६ ॥

प्रवृत्तिर्वृत्तवृत्ताप्रवाहेषु प्रवर्तने ।
प्रचितः शकटोन्मेषे पलानामयुतद्वये ॥ २९७ ॥

प्रकृतं तु प्रस्तुतेऽपि प्रकृतः प्रकृतिस्थिते ।
प्रार्थितं शत्रुसंरुद्धे याचिते निहतेष्टयोः ॥ २९८ ॥

पार्वती शल्लकी गौरी जीवनी द्रुपदात्मजा ।
पिण्डितं गुणिते सान्द्रे पिशितं मांसवाचकम् ॥ २९९ ॥

पिशिता मांसिकायां स्यात् पीडितं करणे स्त्रियाः ।
बाधिते यन्त्रसंमर्दे पुटितः स्यूतपाटिते ॥ ३०० ॥

हस्तिपुटे पृषतस्तु मृगे बिन्दौ खरोहिते ।
श्वेतबिन्दुयुतेऽपि स्यात् प्रोषितं प्रेरिते गते ॥ ३०१ ॥

प्रोक्षितं सिक्तहतयोर्भरतः शबरे नटे ।
क्षेत्रे रामानुजे शास्त्रे दौष्यन्तावृषभात्मजे ॥ ३०२ ॥

तन्तुवाये भारतं तु शास्त्रे द्वीपांशभिद्यपि ।
भारती यक्षिणीवृत्तिभिदोर्वाच्यथ भावितम् ॥ ३०३ ॥

वासिते प्राप्ते भासन्तो भे सूर्ये रम्यभासयोः ।
मथितं निर्मलव्याजे व्यालोडितनिघृष्टयोः ॥ ३०४ ॥

महती तु बृहत्यां स्याद्वीणायां नारदस्य च ।
मालती युवतौ काकमाच्यां जातीविशल्ययोः ॥ ३०५ ॥

ज्योत्स्नायां निशि नद्यां च मुण्डितं खण्डिते हृते ।
मुहूर्तमल्पकाले स्याद्घटिकाद्वितयेऽपि च ॥ ३०६ ॥

मूर्च्छितं सोछ्रये मूढे रजतो दन्तिदन्तयोः ।
धवले शोणिते हारे दुर्वर्णे ह्रदशैलयोः ॥ ३०७ ॥

रसितं स्वर्णादिलिप्ते रुतस्तनितयोरपि ।
रमतिर्नायके स्वर्गे रमितं स्तनिते रुते ॥ ३०८ ॥

रेवती बलभार्यायां नक्षत्रभिदि मातृषु ।
रैवतः स्यादुज्जयन्ते सुवर्णालौ हरेऽसुरे ॥ ३०९ ॥

रोहितो लोहिते मीने मृगे रोहितकद्रुमे ।
रोहितं त्वृजुशक्रास्त्रे धीरे ललितमीप्सते ॥ ३१० ॥

तडिते हारभेदे च लोहितो मङ्गले नदे ।
वर्णभेदे लोहितं तु कुङ्कुमे रक्तचन्दने ॥ ३११ ॥

गोशीर्षे रुधिरे युद्धे वर्धितं छिन्नवर्द्धयोः ।
प्रसृते वनिते तु स्यात्प्रर्थिते सेवितेऽपि च ॥ ३१२ ॥

वनितोत्पादितात्यर्थरागनार्यपि नार्यपि ।
वसतिः स्यादवस्थाने निशायां सदनेऽपि च ॥ ३१३ ॥

व्रततिस्तु प्रतानिन्यां विस्तारे वहतुः पथि ।
वृषभे वहतिर्धेन्वां सचिवेऽप्यथ वापितम् ॥ ३१४ ॥

बीजाकृते मुण्डिते च व्याघातो योगविघ्नयोः ।
धातेऽपि व्यायतं दीर्घे व्यावृतेऽतिशये दृढे ॥ ३१५ ॥

वासन्तः परपुष्टे स्यात्करभेऽवहिते विटे ।
वासन्ती माधवीयूथीपाटलास्वथ वासितम् ॥ ३१६ ॥

वस्त्रच्छन्ने ज्ञातमात्रे भाविते विहगारवे ।
वासिता करिणीनार्योर्विहितं तु कृते श्रुते ॥ ३१७ ॥

विदितं स्वीकृते ज्ञाते विवस्वान् देवसूर्ययोः ।
विश्रुतं तु प्रतीते स्याज्जातहर्षितयोरपि ॥ ३१८ ॥

विगतो निःप्रभे वीते विविक्तो वसुनन्दके ।
विविक्तं स्यादसम्पृक्ते रहःपूतविवेकिषु ॥ ३१९ ॥

विधुतं कम्पिते त्यक्ते विकृतो रोग्यसंस्कृतः ।
बीभत्सश्च विनीतस्तु निभृते निर्जितेन्द्रिये ॥ ३२० ॥

वाणिज्ये साधुवाह्यश्वे विनयग्राहिते हृते ।
विनतः प्रणते भूग्ने विनता पिटिकाभिदि ॥ ३२१ ॥

सुपर्णायां विहस्तस्तु विकले पण्डकेऽकरे ।
विश्वस्तः कृतविश्वासे विश्वस्ता विधवस्त्रियाम् ॥ ३२२ ॥

विजातो विकृते जाते विजाता तु प्रसूतिका ।
विवर्तो नर्त्तने सङ्घेऽपावृत्तौ विकृती रुजि ॥ ३२३ ॥

डिम्बे विकारे मद्यादौ विपत्तिर्यातनापदोः ।
विच्छित्तिः स्यादङ्गरागे हारविच्छेदयोरपि ॥ ३२४ ॥

विधाता द्रुहिणे कामे विनेतादेशके नृपे ।
वृत्तान्तस्तु प्रकरणे कार्त्स्न्ये वार्ताप्रकारयोः ॥ ३२५ ॥

बृहती क्षुद्रवार्ताक्यां छन्दोवसनभेदयोः ।
महत्यां वाचि वर्द्धन्यां वेल्लितं कुटिले धुते ॥ ३२६ ॥

प्लुते वेष्टितं लासके रुद्धे स्त्रीकरणानतरे ।
शकुन्तो विहगे भासे श्रीपतिर्विष्णुभूपयोः ॥ ३२७ ॥

शुद्धान्तः स्याद्रहःकक्षान्तरे राज्ञोऽवरोधने ।
संख्यावान् बुधमितयोः सरस्वानुदधौ नदे ॥ ३२८ ॥

संवर्तः प्रलयेऽक्षद्रौ संहतं मिलिते दृढे ।
स्खलितं छलिते भ्रेषे संस्कृतं लक्षणान्विते ॥ ३२९ ॥

भूषिते कृत्रिमे शस्ते शङ्घातो घातसङ्घयोः ।
नरके च समाप्तिः स्यादवसाने समर्थने ॥ ३३० ॥

संहिता वर्णमसंयोगे शास्त्रवेदैकदेशयोः ।
स्थपतिः सौविदेऽधीशे बृहस्पतीष्टियज्वनि ॥ ३३१ ॥

कारुके च सन्ततिस्तु तनये दुहितर्यपि ।
परम्पराभवे पङ्क्तौ गोत्रविस्तारयोरपि ॥ ३३२ ॥

सन्नतिः प्रणतिध्वन्योः सङ्गतिर्ज्ञानसङ्गयोः ।
संमतिर्वाञ्छाऽनुमत्योः समितिर्युधि सङ्गमे ॥ ३३३ ॥

साम्ये सभायां संवित्तिः प्रतिपत्तिविवादयोः ।
स्थापितं निश्चिते न्यस्ते स्तिमितौ क्लिन्ननिश्चलौ ॥ ३३४ ॥

सिकताः स्युर्वालुकायां सिकता सैकते रुजि ।
सुकृतं तु शुभे पुण्ये सुविधानेऽथ सुव्रता ॥ ३३५ ॥

सुखदोह्यसौरभेय्यां सुव्रतोऽर्हति सद्व्रते ।
सुनीतिर्ध्रुवमाता स्यात्सुनया सुरतं पुनः ॥ ३३६ ॥

मोहने सुरता देवभावे च सुहितः पुनः ।
तृप्तावुक्ते सुष्ठुहिते सूनृतं प्रियसत्यवाक् ॥ ३३७ ॥

मङ्गले च हसन्ती तु मल्लिकाऽङ्गारधानिका ।
स्मिताङ्गाशाकिनाभेदे हर्मितं क्षिप्तदग्धयोः ॥ ३३८ ॥

हारीतो मुनिभेदे स्यात्कैतवे विहगान्तरे ।
हृषितं विस्मिते प्रीते प्रणते हृष्टरोमणि ॥ ३३९ ॥

इति त्रिस्वरतान्ताः ।
त्रिस्वरथान्ताः

अश्वत्थो गर्दभाण्डे स्यात्पिप्पले संस्मृतौ जले ।
अश्वत्थेषापौर्णमास्यामतिथिः कुशनन्दने ॥ ३४० ॥

क्रुध्यागन्ता वव्यथस्तु व्यथाहीने च पन्नगे ।
अव्यथा तु हरीतक्यामुपस्थो योनिलिङ्गयोः ॥ ३४१ ॥

उत्सङ्गगुदयोश्चापि समीपस्थितवत्यपि ।
उन्माथो मारणे कूटयन्त्रघातकयोरपि ॥ ३४२ ॥

उद्रथस्ताम्रचूडे स्यान्महेन्द्रमहकामुके ।
क्षवथुः कासे छिक्कायां कायस्थोऽक्षरजीवकः ॥ ३४३ ॥

परमात्मा च कायस्था हरीतक्यामलक्यपि ।
गोग्रन्थिस्तु करीषे स्याद्गोष्ठे गोजिह्विकौषधौ ॥ ३४४ ॥

दमथो दमने दण्डे निर्ग्रन्थो भिक्षुमूर्खयोः ।
श्रमणे च निशीथस्तु रात्रिमात्राऽर्द्धरात्रयोः ॥ ३४५ ॥

प्रमथः शङ्करगणे प्रमथा तु हरीतकी ।
मन्मथः कामचिन्तायां पुष्पचापकपित्थयोः ॥ ३४६ ॥

रुदथः कुक्कुटशुनोर्वर्वथः पिककालयोः ।
वरूथं स्यात्तनुत्राणे रथगोपनवेश्मनोः ॥ ३४७ ॥

वयस्थो मध्यमवया वयस्था शाल्मलिद्रुमे ।
ब्राह्मीगुडूचीकाकोलीसूक्ष्मैलामलकीषु च ॥ ३४८ ॥

वमथुर्वमने कासे मातङ्गकरशीकरे ।
विदथो योगिनि प्राज्ञे शमथः सचिवे शमे ॥ ३४९ ॥

शपथः कार आक्रोशे शपने च सुतादिभिः ।
शयथः स्यादजगरे निद्रालौ मरणेऽपि च ॥ ३५० ॥

षड्ग्रन्थः करञ्जभेदे षड्ग्रन्था तु वचा शटी ।
समर्थः शक्तिसम्पन्ने सम्बद्धार्थे हितेऽपि च ॥ ३५१ ॥

सिद्धार्थः सर्षपे शाक्यसिंहेऽन्त्यजिनप्तरि

इति त्रिस्वरथान्ताः ।
त्रिस्वरदान्ताः

अर्बुदः पर्वते मांसकीलके दशकोटिषु ॥ ३५२ ॥

अर्द्धेन्दुः स्यादतिप्रौढस्त्रीगुह्याङ्गुलियोजने ।
गलहस्ते नखाङ्केऽर्द्धचन्द्रेऽङ्गदस्तु वालिजे ॥ ३५३ ॥

अङ्गदं तु केयूरे स्यादङ्गदा याम्यदिग्गजी ।
आस्पदं कृत्यपदयोरामोदो गन्धहर्षयोः ॥ ३५४ ॥

आक्रन्दो दारुणरणे सारावरुदिते नृपे ।
क्षमदं तोये क्षणदो गणके क्षणदा निशि ॥ ३५५ ॥

कपर्दः पार्वतीभर्त्तुर्जटाजूटे वराटके ।
कर्णान्दुः स्यात्कर्णपाल्युत्क्षिप्तिका कुमुदः कपौ ॥ ३५६ ॥

दिङ्नागनागयोर्दैत्यविशेषे च सितोत्पले ।
कुमुदा कुम्भीगम्भार्योः कुसीदं वृद्धिजीवने ॥ ३५७ ॥

वृद्ध्याजीवे कौमुदस्तु कार्तिके कौमुदीन्दुभा ।
गोविन्दस्तु गवाध्यक्षे वासुदेवे बृहस्पतौ ॥ ३५८ ॥

गोष्पदं गोखुरे श्वभ्रे गवां च गतिगोचरे ।
जलदो मुस्तके मेघे जीवदो रिपुवैद्ययोः ॥ ३५९ ॥

ग्रन्थपर्णे तमोभित्तु शशिमार्तण्डवह्निषु ।
तोयदो मुस्तके मेघे तोयदं नवनीतजे ॥ ३६० ॥

दारदो विषभेदे स्यात्पारदे हिङ्गुलेऽपि च ।
दायादौ सुतसपिण्डौ दोहदो गर्भलक्षणे ॥ ३६१ ॥

अभिलाषे तथा गर्भे धनदौ दातृगुह्यकौ ।
नलदा मांस्यां नलदमुशीरमकरन्दयोः ॥ ३६२ ॥

नर्मदा रेवानर्माल्योर्निषादः श्वपचे स्वरे ।
निर्वादस्त्यक्तवादे च प्रमदो मुदि मत्तके ॥ ३६३ ॥

प्रमदा स्त्री प्रसादोऽनुग्रहस्वास्थ्यप्रसत्तिषु ।
काव्यगुणे प्रह्लादस्तु निनादे दानवान्तरे ॥ ३६४ ॥

प्रतिपत्संविदि तिथौ प्रासादो राजमन्दिरे ।
देवतायतने चापि मर्यादा स्थितिसीमयोः ॥ ३६५ ॥

माकन्दः स्यात्सहकारे माकन्द्यामलकीफले ।
मुकुन्दः पारदे रत्नविशेषे गरुडध्वजे ॥ ३६६ ॥

मेनादः केकिनि च्छागे मार्जारे वरदः पुनः ।
प्रसन्ने शान्तचिन्ते च वरदा तु कुमारिका ॥ ३६७ ॥

विशदः पाण्डुरे व्यक्ते शारदो वत्सरे नवे ।
शरद्भवे पतीमुद्गे शालीनेऽप्यथ शारदी ॥ ३६८ ॥

सप्तपर्णाम्बुपिप्पल्योः सम्भेदः सिन्धुसङ्गमे ।
पुष्पादीनां विकासेऽपि स्यात्सुनन्दा तु रोचना ॥ ३६९ ॥

जननी बाहुबलिनोऽपि-

इति त्रिस्वरदान्ताः ।
त्रिस्वरधान्ताः

अगाधोऽस्ताघरन्ध्रयोः ।
अवधिः स्यादबधाने कालसीमबिलेष्वपि ॥ ३७० ॥

आनद्धौ बद्धमुरजावाविद्धः क्षिप्तवक्रयोः ।
आबन्धो भूषणे प्रेम्णि बन्धेऽथोत्सेध उच्छ्रये ॥ ३७१ ॥

संहननेऽप्युपाधिस्तु धर्मध्याने विशेषणे ।
कुटुम्बव्यापृते छद्मन्युपधिर्व्याजचक्रयोः ॥ ३७२ ॥

कबन्धं सलिले रुण्डे कबन्धो राहुरक्षसोः ।
दुर्विधो दुर्जने निःस्वे न्यग्रोधो वटपादपे ॥ ३७३ ॥

शम्यां व्यामे न्यग्रोधी तु मोहनाख्यौषधावपि ।
वृषपर्ण्यां निषधस्तु कठिने पर्वते स्वरे ॥ ३७४ ॥

देशतद्राजयोश्चापि निरोधो नाशरोधयोः ।
प्रसिद्धो भूषिते ख्याते प्रणिधिर्याचने चरे ॥ ३७५ ॥

परिधिर्यज्ञियतरोः शाखायामुपसूर्यके ।
मागधो मगधोद्भूते शुक्लजीरकबन्दिनोः ॥ ३७६ ॥

वैश्यतः क्षत्रियापुत्रे मागधी स्यात्तु पिप्षली ।
यूथीभाषविशेषश्च विबुधः पण्डिते सुरे ॥ ३७७ ॥

विश्रब्धोऽनुद्भटे शान्ते विश्वस्तात्यर्थयोरपि ।
विवधो वीवधो भारे पर्याहाराध्वनोरपि ॥ ३७८ ॥

सम्बाधः सङ्कटे योनौ संरोधः क्षेपरोधयोः ।
सन्नद्धो वर्मिते व्यूढे समाधिः स्यात्समर्थने ॥ ३७९ ॥

चित्तैकाग्र्यनियमयोर्मौने सन्निधिरन्तिके ।
प्रत्यक्षे चाथ संसिद्धिः सम्यक्सिद्धिस्वभावयोः ॥ ३८० ॥

इति त्रिस्वरधान्ताः ।
त्रिस्वरनान्ताः

अयनं पथि गेहेऽर्कस्योदग्दक्षिणतो गतौ ।
अम्लानस्त्वमले झिण्टीभेदेऽर्जुनं तृणे सिते ॥ ३८१ ॥

नेत्ररोगेऽर्जुनः पार्थे हैहये ककुभद्रुमे ।
मातुरेकसुते चाऽर्जुन्यषा गौः कुट्टिनी सरित् ॥ ३८२ ॥

अङ्गनं प्राङ्कणे यानेऽप्यङ्गना तु नितम्बिनी ।
स्यादपानं गुदेऽपानस्तद्वायावञ्जनं मसौ ॥ ३८३ ॥

रसाञ्जनेऽक्तौ सौवीरेऽथाञ्जनो दिङ्मतङ्गजे ।
अञ्जना हनुमन्मातर्यञ्जनी लेप्ययोषिति ॥ ३८४ ॥

अवनं रक्षणप्रीत्योरर्यमा पितृदैवते ।
तरणौ सूर्य्यभक्तायामशनिर्वज्रविद्युतोः ॥ ३८५ ॥

अरत्निः कूर्परे पाणौ सप्रकोष्ठतताङ्गुलौ ।
आसनं विष्टरे हस्तिस्कन्धे यात्रानिवर्तने ॥ ३८६ ॥

आसनो जीवकतरावासनी पण्यवीथिका ।
आपन्नः सापदि प्राप्तेऽप्यादानं वाजिभूषणे ॥ ३८७ ॥

ग्रहणेऽथोत्थानं सैन्ये पौरुषे युधि पुस्तके ।
उद्यमोद्गमहर्षेषु वास्त्वन्तेऽङ्गनचैत्ययोः ॥ ३८८ ॥

मलोत्सर्गेऽप्यथोत्तानः सुप्तोन्मुखगभीरयोः ।
उद्यानं स्यान्निःसरणे वनभेदे प्रयोजने ॥ ३८९ ॥

उद्धानमुद्गमे चुल्यामुदानः पवनान्तरे ।
सर्पभिद्युदरावर्ते कमनोऽशोकपादपे ॥ ३९० ॥

कामिकामाभिरूपेषु कठिनं निष्ठुरोषयोः ।
कठिनी तु खटिका स्यात्कठिना गुडशर्करा ॥ ३९१ ॥

कर्तनं योषितां तूलसेवने छेदनेऽपि च ।
क्रन्दनं रोदने ह्वाने कल्पनं क्लृप्तिकर्तने ॥ ३९२ ॥

कल्पनेभसर्ज्जनायां कलापी प्लक्षकेकिनोः ।
कञ्चुकी जोङ्गकतरौ महल्ले पन्नगे विटे ॥ ३९३ ॥

काञ्चनं हेम्नि किञ्जल्के काञ्चनो नागकेसरे ।
उदुम्बरे काञ्चनारे पुन्नागे चम्पकेऽपि च ॥ ३९४ ॥

काञ्चनी तु हरिद्रायां कानीनः कन्यकासुते ।
कर्णे व्यासे काननं तु ब्रह्मास्ये विपिने गृहे ॥ ३९५ ॥

कुहनो मूषिके सेर्ष्ये कुहना दम्भकर्मणि ।
कुण्डली वरुणे सर्पे मयूरे कुण्डलान्विते ॥ ३९६ ॥

केतनं सदने चिह्ने कृत्ये चोपनिमन्त्रणे ।
केसर्यर्वणि पुन्नागे नागकेसरसिंहयोः ॥ ३९७ ॥

कौपीनं गुह्यदेशे स्यादकार्ये चीवरान्तरे ।
कौलीनं जनवादे हि पशुपक्षिशुनां युधि ॥ ३९८ ॥

कायगुह्ये कौलीन्ये च गहनं वनगुह्ययोः ।
गह्वरे कलिले चापि गन्धनं तु प्रकाशने ॥ ३९९ ॥

सूचनोत्साहहिसासु गर्जनं स्तनिते क्रुधि ।
गृञ्जनं विषदग्धस्य पशोर्मांसे सरोनके ॥ ४०० ॥

गोस्तनो हारभेदे स्याद्गोस्तनी हारहूरिका ।
घटना चलनावृत्योश्चलनः पादकम्प्रयोः ॥ ४०१ ॥

चलनं कम्पे चलनी वारीभिद्वस्त्रघर्घरी ।
चन्द्नो वानरभिदि श्रीखण्डे चन्दिनी नदी ॥ ४०२ ॥

चेतनः स्यात्सहृदयः प्राणिनोश्चेतना तु धीः ।
चोलकी तु नागरङ्गे किष्कुपर्वकरीरयोः ॥ ४०३ ॥

छर्दनोऽलम्बुषे निम्बे छर्दनं वमनेऽपि ।
छदनं पत्रगरुतोश्छेदनं कर्तने भिदि ॥ ४०४ ॥

जयनं विजये श्वादिसन्नाहे जघनं कटौ ।
स्त्रियाः श्रोणिपुरोभागे जवनो वेगिवेगयोः ॥ ४०५ ॥

वेग्यश्वे नीवृति जवन्यपट्यामोषधीभिदि ।
जीवनस्तु पुत्रजीवे जीवनं वृत्तिवारिणोः ॥ ४०६ ॥

स्याज्जीवना तु मेदायां जीवनी तु मधुस्रवा ।
तलिनं विरले स्वच्छे स्तोकेऽथ तपनो रवौ ॥ ४०७ ॥

भल्लाते नरके ग्रीष्मे तलुनो यूनि मारुते ।
तमोघ्नो वह्निसूर्येन्दुबुद्धकेशवशम्भुषु ॥ ४०८ ॥

तपस्वी तापसे दीने तरस्वी वेगिशूरयोः ।
तेमनं व्यज्जने क्लेदे तेमनी चुल्लिभिद्यपि ॥ ४०९ ॥

तोदनं व्यथने तोत्रे दहनो दुष्टचेष्टिते ।
भल्लाते चित्रकेऽग्नौ च दमनो द्वीपपुष्पयोः ॥ ४१० ॥

दर्शनं दर्पणे धर्मोपलब्ध्योर्बुद्धिशास्त्रयोः ।
स्वप्नलोचनयोश्चापि दंशनं वर्म्मदंशयोः ॥ ४१० ॥

द्विजन्मा वौ रदे विप्रे दुर्नाम पुनरर्शसि ।
दुर्नामा दीर्घकोश्यां स्पाद्देवनोऽक्षेऽथ देवनम् ॥ ४११ ॥

व्यवहारे जिगीषायां क्रीडायां धमनोऽनले ।
क्रूरे भस्त्राध्मायके च धमनी कन्धरा शिरा ॥ ४१२ ॥

हरिद्रा च धावनं तु गतौ शौचेऽथ नन्दनम् ।
इन्द्रोद्याने नन्दनस्तु तनये हर्षकारिणि ॥ ४१३ ॥

नलिनं नीलिकातोयाम्बुजेषु नलिनी पुनः ।
पद्माकरे गङ्गाब्जिन्योर्निधनं कुलनाशयोः ॥ ४१४ ॥

निदानं कारणे शुद्धौ तपसः फलयाचने ।
वत्सदाम्न्यवसाने च प्रधनं युधि दारणे ॥ ४१५ ॥

प्रधानं प्रकृतौ वृद्धावुत्ताने परमात्मनि ।
महामात्रे प्रसूनं तु प्रसूते फलपुष्पयोः ॥ ४१६ ॥

प्रज्ञानं बुद्धौ चिह्ने च स्यात् प्रसन्नं प्रसादवत् ।
प्रसन्ना तु मदिरायां पवनो वायुवल्लयोः ॥ ४१७ ॥

पवनं पुनरापाके पद्मिनी योषिदन्तरे ।
अब्जेऽब्जिन्यां सरस्यां च पावनं जलकृच्छ्रयोः ॥ ४१८ ॥

पावनः पावके सिह्लेऽध्यासे पावयितर्यपि ।
पावनी तु हरीतक्यां पाठीनो गुग्गुलुद्रुमे ॥ ४१९ ॥

पाठके मीनभेदे च प्रर्थना याचने स्मृता ।
अभियाने रोधने च पिशुनः सूचके खले ॥ ४२० ॥

कप्यास्ये पिशुना स्पृक्का स्यात् पिशुनं तु कुङ्कुमम् ।
पीतनं तु हरिताले पीतदारुणि कुङ्कुमे ॥ ४२१ ॥

पीतनः पुनराम्राते पूतना तु हरीतकी ।
वध्या च वासुदेवस्य पृतनाऽनीकिनी चमूः ॥ ४२२ ॥

सेना सैन्यविशेषश्च फाल्गुनो मासपार्थयोः ।
नदीजेऽर्जुने वृक्षे च फाल्गुनी पूर्णिमाभिदि ॥ ४२३ ॥

भवनं सदने भावे भण्डनं कवचे युधि ।
खलीकारे भट्टिनी तु ब्राह्मण्यां नृपयोषिति ॥ ४२४ ॥

भावना वासना ध्यानं भुवनं लोकखाम्बुषु ।
भूतात्मा द्रुहिणे देहे मदनः सिक्थके स्मरे ॥ ४२५ ॥

राढे वसन्ते धत्तूरे मलिनं कृष्णदोषयोः ।
मलिनी रजस्वलायां मण्डनं तु प्रसाधने ॥ ४२६ ॥

मण्डनोऽलङ्करिष्णौ स्यान्मार्जनो लोध्रशाखिनि ।
मार्जनं शुद्धिकरणे मार्जना मुरजध्वनौ ॥ ४२७ ॥

मालिन्युमायां गङ्गायां चम्पावृत्तप्रभेदयोः ।
मालिक्यां मिथुनो राशौ मिथुनं पुंस्त्रियोर्युगे ॥ ४२८ ॥

मुण्डनं रक्षणे क्षौरे मेहनं मूत्रशिश्नयोः ।
मैथुनं रतसङ्गत्योर्यमनं दमबन्धयोः ॥ ४२९ ॥

यावनं कालविक्षेपे निराशे वर्तनेऽपि च ।
योजनं तु चतुःक्रोश्यां स्याद्योगपरमात्मनोः ॥ ४३० ॥

रसनं ध्वनिते स्वादे रसज्ञारास्नयोरपि ।
रज्जनं रजके रक्तचन्दनेऽप्यथ रञ्जनी ॥ ४३१ ॥

मञ्जिष्ठारोचनानीलीगुण्डासु रजनी निशि ।
लाक्षानीलीहरिद्रासु राधनं प्राप्तितोषयोः ॥ ४३२ ॥

साधने रेचनी गुन्द्रा दन्ती रोचनिका त्रिवृत् ।
रोदनं त्वश्रुणि क्रन्दे रोचनः कूटशाल्मलौ ॥ ४३३ ॥

रोचना रक्तकह्लारे गोपित्ते वरयोषिति ।
लङ्घनं भोजनत्यागे लवने क्रमणेऽपि च ॥ ४३४ ॥

ललामवल्ललामाऽश्वे श्रृङ्गे चिह्नपताकयोः ।
रम्ये प्रधाने भूषायां पुण्ड्रे पुच्छप्रभावयोः ॥ ४३५ ॥

ललना स्त्री नाडिजिह्वा लाञ्छनं लक्ष्मसंज्ञयोः ।
लाङ्गली स्याद्बलभद्रे नालिकेरेऽथ लेखनम् ॥ ४३६ ॥

भूर्जे छेदे लिपिन्यासे व्यसनं निष्फलोद्यमे ।
दैवानिष्टफले सक्तौ स्त्रीपानमृगयादिषु ॥ ४३७ ॥

पापे विपत्तावशुभे व्यञ्जनं श्मश्रुचिह्नयोः ।
तेमनेऽवयवे कादौ वमनं छर्दनेऽर्दने ॥ ४३८ ॥

वसनं छादने वस्त्रे वर्जनं त्यागहिंसयोः ।
वर्द्धनं छेदने वृद्धौ वर्द्धनी तु गलन्तिका ॥ ४३९ ॥

वपनं मुण्डने बीजाधानेऽथ वर्तनी पथि ।
वर्तने तर्कुपिण्डे वा वनश्वा विप्रतारके ॥ ४४० ॥

शार्दूले गन्धमार्जारे वमनो दिग्गजेऽच्युते ।
खर्वेऽङ्कोठे वाहिनी तु सेनातद्भेदसिन्धुषु ॥ ४४१ ॥

स्याद्वाणिनी तु नर्तक्यां छेकमत्तस्त्रियोरपि ।
वितानं कदके यज्ञे विस्तारे क्रतुकर्मणि ॥ ४४२ ॥

तुच्छे मन्दे वृत्तशून्ये शून्यावसथयोरपि ।
विज्ञानं कार्मणे ज्ञाने विलग्नं मध्यलग्नयोः ॥ ४४३ ॥

विक्लिन्नो जीर्णशीर्णार्द्रा विलीनौ लीनविद्रुतौ ।
विषघ्नः शिरीषतरौ विषघ्ना त्रिवृता मृता ॥ ४४४ ॥

विच्छिन्नं तु कुटिले स्यात् समालब्धविभक्तयोः ।
विमानं देवतायाने सप्तभूमिगृहेऽपि च ॥ ४४५ ॥

विधानं हस्तिकवले प्रेरणेऽभ्यर्चने धने ।
चेतनोपायविधिषु प्रकारे वैरकर्मणि ॥ ४४६ ॥

विपन्नो भूजगे नष्टे विश्वप्सा वह्निचन्द्रयोः ।
समीरणे कृतान्ते च विलासी भोगिसर्पयोः ॥ ४४७ ॥

विषयी विषयासक्ते वैषयिकजने नृपे ।
कामे विषयि हृषीके व्युत्थानं प्रतिरोधने ॥ ४४८ ॥

विरोधाचरणे स्वैरवृत्तौ समाधिपारणे ।
वृजिनः केशे वृजिनं भुग्नेऽघे रक्तचर्मणि ॥ ४४९ ॥

वेष्टनं मुकुटे कर्णशष्कुल्युष्णीषयोर्वृतौ ।
वेदना ज्ञाने पीडायां शयनं स्वापशय्ययोः ॥ ४५० ॥

रते शमनस्तु यमे शमनं शान्तिहिंसयोः ।
श्वसनं श्वासे श्वसनः पवने मदनद्रुमे ॥ ४५१ ॥

शकुनं स्याद्दैवशंसिनिमित्ते शकुनः खगे ।
शकुनिः खगे करणभेदे कौरवमातुले ॥ ४५२ ॥

शतघ्नी तु वृश्चिकाल्यां शस्त्रभेदकरञ्जयोः ।
शासनं नृपदत्तोर्व्यां शास्त्राज्ञालेखशास्तिषु ॥ ४५३ ॥

शिखरी कोठकोयष्ट्योर्द्रुमेऽपामार्गशैलयोः ।
शिखण्डी कुक्कुटे चित्रमेखले बर्हिबर्हयोः ॥ ४५४ ॥

भीष्मारौ बाणे श्रृङ्गारी सुवेषे क्रमुके द्विपे ।
श्लेष्मघ्नी स्यान्मल्लिकायां कम्पिल्लकफणिज्जयोः ॥ ४५५ ॥

शोभनः सुन्दरे योगे सवनं स्नानयागयोः ।
सोमनिर्दलने चापि सदनं जलसद्मनोः ॥ ४५६ ॥

स्तननं क्रन्दने मेघगर्जितध्वनिमात्रयोः ।
स्पर्शनं हृषीके दाने स्पर्शे च स्पर्शनोऽनिले ॥ ४५७ ॥

स्यन्दनं स्रवणे तोये स्यन्दनस्तिनिशे रथे ।
संव्यानं छादने वस्त्रे समानो देहमारुते ॥ ४५८ ॥

वर्णभित्सत्समैकेषु सन्तानोऽपत्यगोत्रयोः ।
सन्ततौ देववृक्षे च संस्थानं त्वाकृतौ मृतौ ॥ ४५९ ॥

चतुष्पथे सन्निवेशे सज्जनं घट्टगुल्मके ।
सज्जनस्तु कुलीने स्यात्सज्जनाऽपि च कल्पना ॥ ४६० ॥

सन्धानं तु सङ्घटनेऽभिषवे सन्धिनी तु गौः ।
वृषाक्रान्ता कालदुग्धा स्थापनं तु निवेशने ॥ ४६१ ॥

पुंसवने समाधौ च साधनं सिद्धिसैन्ययोः ।
उपायेऽपगमे मेढ्रे निवृत्तौ कारके वधे ॥ ४६२ ॥

दीपने मृतसंस्कारे प्रमाणे गमने धने ।
सुकर्मा योगभेदे स्यात्सत्क्रिये देवशिल्पिनि ॥ ४६३ ॥

सुदामा पर्वते मेधे सुधन्वा त्वष्ट्रधन्विनोः ।
सुपर्वा पर्वणि शरे त्रिदशे वंशधूमयोः ॥ ४६४ ॥

सूचना स्यादभिनये गन्धने व्यधने दृशि ।
सेवनं सीवनोपास्त्योः सेनानीः सैन्यपे गुहे ॥ ४६५ ॥

हसन्यङ्गारधान्यां स्याद्धसनं हसिते मतम् ।
हस्तिनी नायिकाभेदे मातङ्गस्य स्त्रियामपि ॥ ४६६ ॥

हायनोऽर्चिर्व्रीहिर्वर्षं ह्रादिनी वज्रविद्युतोः ।
हिण्डनं क्रीडारतयोर्याने -

इति त्रिस्वरनान्ताः ।
त्रिस्वरपान्ताः

अनूपस्तु सैरिभे ॥ ४६७ ॥

जलप्रयेऽप्यथाऽऽवापः पानभेदालवालयोः ।
प्रक्षेपे भाण्डपवनेऽप्याक्षेपः परिभर्त्सने ॥ ४६८ ॥

काव्यालङ्करणाकृष्ट्योः स्यादाकल्पः प्रसाधने ।
कल्पने वाप्युलपस्तु गुल्मिनीतृणभेदयोः ॥ ४६९ ॥

उडुपः प्लवशीतांश्वोः कलापो बर्हितूणयोः ।
संहतौ भूषणे काञ्च्यां कच्छपो मल्लबन्धने ॥ ४७० ॥

कमठे कच्छपी वीणा कशिपुर्भोज्यवस्त्रयोः ।
एकैकस्मिन्द्वयोश्चचापि कश्यपो मुनिमीनयोः ॥ ४७१ ॥

काश्यप्युर्व्यां कुतपस्तु छागकम्बलदर्भयोः ।
वैश्वानरे दिनकरे द्विजन्मन्यतिथौ गवि ॥ ४७२ ॥

भागिनेयेऽष्टमांशेऽह्नो वाद्येऽथ कुटपो मुनौ ।
निष्कुटे मानभेदे च कुणपः पूतिगन्धिनि ॥ ४७३ ॥

शवे जिह्वापस्तु शुनि व्याघ्रे द्वीपिबिडालयोः ।
प्रतापस्तेजसि स्वेदे पादपो वृक्षपीठयोः ॥ ४७४ ॥

रक्तपो रक्षो रक्तपा जलौका विटपः पुनः ।
पल्लवेऽपि च वृक्षेषु विस्तारे षिड्गशाखयोः ॥ ४७५ ॥

सुरूपस्तु बुधे रम्ये प्राप्तरूपाभिरूपवत् ।

इति त्रिस्वरपान्ताः ।
त्रिस्वरबान्ताः

कदम्बः सर्षपे नीपे कदम्बं निकुरम्बके ॥ ४७६ ॥

कलम्बो नालिकाशाके पृषत्के नीपपादपे ।
कादम्बः कलहंसेष्वोः नितम्बः कटिरोधसोः ॥ ४७७ ॥

स्त्रियाः पश्चात्कटौ सानौ प्रलम्बस्तु प्रलम्बनम् ।
दैत्यस्तालाङ्कुरः शाखा प्रालम्बस्तु पयोधरे ॥ ४७८ ॥

त्रपुषे हारभेदे च भूजम्बूस्तु विकङ्कते ।
गोधूमाह्वयधान्ये च हेरम्बः शौर्यगर्विते ॥ ४७९ ॥

महिषे विघ्नराजे वा -

इति त्रिस्वरबान्ताः ।
त्रिस्वरभान्ताः

आरम्भस्तु वधदर्पयोः ।
त्वरायामुद्यमे वाऽप्यात्मभूर्ब्रह्मणि मन्मथे ॥ ४८० ॥

ऋषभः स्यादादिजिने वृषभे भेषजे स्वरे ।
कर्णरन्ध्रे कोलपुच्छे श्रेष्ठे चाप्युत्तरस्थितः ॥ ४८१ ॥

ऋषभी तु शूकशिम्ब्यां पुरुषाकारयोषिति ।
विधवायां शिरालायां करभो मृग उष्ट्रके ॥ ४८२ ॥

अङ्गुलेश्च कनिष्ठायां मणिबन्धस्य चान्तरे ।
ककुभो वीणाप्रसेवे रागभेदेऽर्जुनद्रुमे ॥ ४८३ ॥

कुसुम्भं तु शातकुम्भे स्याल्लट्वायां कमण्डलौ ।
गर्दभो रासभे गन्धे गर्दभी जन्तुरुग्भिदोः ॥ ४८४ ॥

गर्दभं कुमुदश्वेते दुर्लभः कच्छुरे प्रिये ।
दुष्प्रापे दुन्दुभिस्तु स्याद्भेर्यां दितिसुते विषे ॥ ४८५ ॥

अक्षबिन्दुत्रिकद्वन्द्वे निकुम्भः कुम्भकर्णजे ।
दन्त्यां च वल्लभोऽध्यक्षे कुलीनाश्वे प्रियेऽपि च ॥ ४८६ ॥

वर्षाभूः पुनर्नवायां स्याद्गण्डूपदभेकयोः ।
विष्कम्भो विस्तृतौ योगविशेषप्रतिबन्धयोः ॥ ४८७ ॥

योगिनां च बन्धभेदे रूपकावयवेऽपि च ।
विस्रम्भः केलिकलहे विश्वासे प्रमये वधे ॥ ४८८ ॥

वृषभः स्यादादिजिने वृषपुङ्गवयोरपि ।
सनाभिर्ज्ञातिसदृशोः सुरभिर्हेम्नि चम्पके ॥ ४८९ ॥

जातीफले मातृभेदे रम्ये चैत्रवसन्तयोः ।
सुगन्धौ गवि शल्लक्याम्

इति त्रिस्वरभान्ताः ।
त्रिस्वरमान्ताः

अधमो न्यूनगर्ह्ययोः ॥ ४९० ॥

आगमं त्वागतौ शास्त्रे आश्रमो व्रतिनां मठे ।
ब्रह्मचर्यादिचतुष्केऽप्युत्तमा दुग्धिकौषधौ ॥ ४९१ ॥

उत्तमं तु प्रधाने स्यात् कलमः शालिचौरयोः ।
कुसुमं स्त्रीरजोनेत्ररोगयोः फलपुष्पयोः ॥ ४९२ ॥

कृत्रिमं लवणभेदे कृत्रिमः कृतसिह्लयोः ।
गोधूमो भेषजे नागरङ्गव्रीहिविशेषयोः ॥ ४९३ ॥

गोलोमी वारयोषायां षड्ग्रन्थासितदूर्वयोः ।
गौतमो गणभृद्भेदे शाक्यसिंहर्षिभेदयोः ॥ ४९४ ॥

गौतम्युमायां रोचन्यां तलिमं तल्पखड्गयोः ।
विताने कुट्टिमे चापि दाडिमः करकैलयोः ॥ ४९५ ॥

निष्क्रमो निर्गमे बुद्धिसम्पत्तौ दुःकुलेऽपि च ।
नियमः स्यात्प्रतिज्ञायां निश्चये यन्त्रणे व्रते ॥ ४९६ ॥

निगमाः पूर्वणिग्भेदनिश्चयाध्ववणिक्पथाः ।
नैगमो नयपौरोपनिषद्दृतिषु वाणिजे ॥ ४९७ ॥

प्रथमः स्यात्प्रधानाद्योः प्रक्रमोऽवसरे क्रमे ।
पञ्चमः पूरणे दक्षे पञ्चानामपि पूरणे ॥ ४९८ ॥

रागभेदे पञ्जमी तु द्रौपद्यां परमः परे ।
अग्रेसरप्रधानयोरोङ्कारे परमं पुनः ॥ ४९९ ॥

स्यादव्ययमनुज्ञायां प्रतिमा प्रतिरूपके ।
गजस्य दन्तबन्धे च मध्यमो मध्यजे स्वरे ॥ ५०० ॥

देहमध्ये मध्यदेशे मध्यमा कर्णिकाङ्गुलिः ।
राका रजस्वला चापि व्यायामः पौरुषे श्रमे ॥ ५०१ ॥

वियामे दुर्गसञ्चारे विलोममरघट्टके ।
विलोमो वरुणे सर्पे प्रतीपे कुक्कुरेऽपि च ॥ ५०२ ॥

वलोमी स्यादामलक्यां विक्रमः शक्तिसम्पदि ।
क्रान्तौ च विद्रुमो वृक्षे प्रवालेऽप्यथ विभ्रमः ॥ ५०३ ॥

शोभायां संशये हावे सत्तमः श्रेष्ठपूज्ययोः ।
साधिष्ठे संभ्रमो भीतौ संवेगादरयोरपि ॥ ५०४ ॥

सुषीमः शिशिरे रम्ये सुषमं रुचिरे समे ।
सुषमा तु स्यात्परमशोभायां कालभिद्यपि ॥ ५०५ ॥

इति त्रिस्वरमान्ताः ।
त्रिस्वरयान्ताः

अत्ययोऽतिक्रमे दोषे विनाशे दण्डकृच्छ्रयोः ।
अवध्यमवधार्हे स्यादनर्थकवचस्यपि ॥ ५०६ ॥

अभयमुशीराभीत्योरभाया तु हरीतकी ।
अनयोऽशुभदैवे स्याद्विपव्द्यसनयोरपि ॥ ५०७ ॥

अश्वीयमश्वसङ्घेऽश्वहितेऽधृष्यः प्रगल्भके ।
अधृष्या निम्नगाभेदेऽहल्या गौतमयोषिति ॥ ५०८ ॥

सरोभेदेऽप्यभिख्या तु शोभायां कीर्तिसंज्ञयोः ।
अहार्यो हर्तुमशक्ये शैलेऽथाशय आश्रये ॥ ५०९ ॥

अभिप्रायपनसयोरादित्यस्त्रिदशार्कयोः ।
आत्रेयो मुनिरात्रेयी पुष्पवत्यां सरिद्भिदि ॥ ५१० ॥

आतिथ्योऽतिथौ तद्योगेऽप्याम्नायः कुल आगमे ।
उपदेशे चेन्द्रियं तु चक्षुरादिषु रेतसि ॥ ५११ ॥

उदयः पर्वतोन्नत्योरूर्णायुरविकम्बले ।
ऊर्णानाभे च मेषे चैणेयमेणीत्वगादिके ॥ ५१२ ॥

रतबन्धादिषु स्त्रीणां कषायः सुरभौ रसे ।
रागवस्तुनि निर्यासे क्रोधादिषु विलेपने ॥ ५१३ ॥

वर्णे कालेयस्तु दैत्ये कालेयं कुङ्कुमं यकृत् ।
कुकृत्यमनुतापे स्यादयुक्तकरणेऽपि च ॥ ५१४ ॥

कुलायः पक्षिणां स्थानगेहयोः क्षेत्रियास्त्रयः ।
अन्यदेहचिकित्सार्हाऽसाध्यरुक्पारदारिकाः ॥ ५१५ ॥

क्षेत्रियं क्षेत्रजतृणे गाङ्गेयं स्वर्णमुस्तयोः ।
कशेरुण्यथ गाङ्गेयो गाङ्गवत्स्कन्दभीष्मयोः ॥ ५१६ ॥

चक्षुष्यः सुभगे पुण्डरीकवृक्षे रसाञ्जने ।
केतकेऽक्षिहिते चापि चक्षुष्या तु कुलत्थिका ॥ ५१७ ॥

चाम्पेयो हेम्नि किञ्जल्के चम्पके नागकेसरे ।
जघन्यं शिश्ने गर्ह्येऽन्त्ये जटायुर्गुग्गुलौ खगे ॥ ५१८ ॥

तपस्यः फाल्गुने मासे तपस्या नियमस्थितौ ।
द्वितीया तिथिगेहिन्योर्द्वितीयः पूरणे द्वयोः ॥ ५१९ ॥

नादेयी भूमिजम्ब्वां स्यान्नारङ्गे जलवेतसे ।
काङ्गुष्ठे च जपायां च निकायः सद्मसङ्घयोः ॥ ५२० ॥

परमात्मनि लक्ष्ये च निलयोऽस्तमये गृहे ।
गोपनस्य प्रदेशेऽपि नेपथ्यं तु प्रसाधने ॥ ५२१ ॥

रङ्गभूमौ वेषभेदे प्रणयः प्रेमयाच्ञयोः ।
विस्रम्भे प्रसरे चापि प्रत्ययो ज्ञानरन्ध्रयोः ॥ ५२२ ॥

विश्वासे शपथे हेतावाचारप्रथितत्वयोः ।
अधीने निश्चये स्यादौ प्रणाय्यः कामवर्जिते ॥ ५२३ ॥

असंमते प्रसव्यस्तु प्रतिकूलानुकूलयोः ।
प्रतीक्ष्यः प्रतिपाल्यै स्यात्पूज्ये च प्रलयो मृतौ ॥ ५२४ ॥

संहारे नष्टचेष्टत्वे पर्यायोऽवसरे क्रमे ।
निर्माणे द्रव्यधर्मे च पर्जन्यो गर्जदम्बुदे ॥ ५२५ ॥

वासवे मेघशब्दे च पयस्यं तु पयोभवे ।
पयोहिते पयस्या तु काकोली दुग्धिकाऽपि च ॥ ५२६ ॥

प्रक्रिया तूत्पादने स्यादधिकारप्रकारयोः ।
पानीयं पेयजलयोः पारुष्यस्तु बृहस्पतौ ॥ ५२७ ॥

पारुष्यं परुषभावे सङ्क्रन्दनवनेऽपि च ।
पौलस्त्यो रावणे श्रीदे भ्रातृव्यो भ्रातृजे रिपौ ॥ ५२८ ॥

भुजिष्यः स्यादनधीने किङ्करे हस्तसूत्रके ।
भुजिष्या गणिकादास्योर्भुवन्युर्वह्निसूर्ययोः ॥ ५२९ ॥

मलयो देश आरामे शैलांशे पर्वतान्तरे ।
मलया त्रिवृत् मङ्गल्यस्त्रायमाणे मसूरके ॥ ५३० ॥

बिल्वे मङ्गल्यं तु दध्नि मङ्गल्या रोचना शमी ।
शतपुष्पा शुक्लवचा प्रियङ्गुः शङ्खपुष्प्यपि ॥ ५३१ ॥

अधःपुष्पी मृगयुस्तु फेरौ ब्रह्मणि लुब्धके ।
रहस्यं गोपनीये च रहस्या सरिदन्तरे ॥ ५३२ ॥

लौहित्योऽब्धौ नदे व्रीहौ ब्रह्मण्यो ब्रह्मणो हिते ।
शनैश्चरे व्यवायस्तु मैथुनव्यवधानयोः ॥ ५३३ ॥

वदान्यः प्रियवाग्दानशीलयोरुभयोरपि ।
वक्तव्यो वाच्यवद्गर्ह्ये वचोर्हहीनयोरपि ॥ ५३४ ॥

वलयः कङ्कणं कण्ठरुग् वालेयस्तु गर्दभे ।
वल्यर्थे कोमलेऽङ्गारवल्लर्यां विजयो जये ॥ ५३५ ॥

पार्थे विमाने विजयोमातत्सख्योस्तिथावपि ।
विषयो यस्य यो ज्ञातस्तत्र गोचरदेशयोः ॥ ५३६ ॥

शब्दादौ जनपदे च विस्मयोऽद्भुतदर्पयोः ।
विनयः शिक्षाप्रणत्योर्विनया तु बलौषधौ ॥ ५३७ ॥

विशल्या लाङ्गलीदन्तीगुडूचीत्रिपुटासु च ।
शल्येन रहितायां च प्रियायां लक्ष्मणस्य च ॥ ५३८ ॥

श्वशुर्यो देवरे श्याले शाण्डिल्यः पावकान्तरे ।
बिल्वे मुनौ च शालेयं शतपुष्पाह्वयौषधे ॥ ५३९ ॥

क्षेत्रे च शालिधान्यस्य शीर्षण्यं शीर्षरक्षणे ।
शीर्षण्यो विशदकचे शैलेयं शैलसम्भवे ॥ ५४० ॥

सिन्धूत्थे तालपर्ण्यां च शैलेयस्तु मधुव्रते ।
समयः शपथे भाषासम्पदोः कालसंविदोः ॥ ५४१ ॥

सिद्धान्ताचारसङ्केतनियमावसरेषु च ।
क्रियाकारे च निर्देशे संस्त्यायो विस्तृतौ गृहे ॥ ५४२ ॥

सन्निवेशे सन्नयस्तु समवायानुसैन्ययोः ।
सामर्थ्यं योग्यताशक्त्योः सौकर्यं तु विना श्रमे ॥ ५४३ ॥

सूकरस्य क्रियायां च सौरभ्यं गुणगौरवे ।
सौगन्ध्ये चारुतायां च हिरण्यं पुनरक्षये ॥ ५४४ ॥

प्रधानधातौ कनके मानभेदे कपर्दके ।
द्रविणाकुप्ययोश्चापि हृच्छयो मन्मथात्मनोः ॥ ५४५ ॥

हृदयं वक्षसि स्वान्ते बुक्कायाम्-

इति त्रिस्वरयान्ताः ।
त्रिस्वररान्ताः

अमरः सुरे ।
स्नुहीवृक्षेऽस्थिसंहारेऽप्यमरा त्वमरावती ॥ ५४६ ॥

स्थूणा दुर्वा गुडूची वाऽन्तरं रन्ध्रावकाशयोः ।
मध्ये विनार्थे तादर्थ्ये विशेषेऽवसरेऽवधौ ॥ ५४७ ॥

आत्मीयात्मपरिधानान्तर्धिबाह्येष्वथाऽवरम् ।
चरमेऽवरा तु गौरीगजजङ्घान्त्यदेशयोः ॥ ५४८ ॥

अक्षरं स्यादपामार्गे परमब्रह्मवर्णयोः ।
गगने धर्मतपसोरध्वरे मूलकारमे ॥ ५४९ ॥

अधरोऽनूर्ध्वहीनोष्ठे अध्वरः सावधानके ।
वसुभेदे क्रतौ चाप्यथाऽम्बरं व्योमवस्त्रयोः ॥ ५५० ॥

कार्पासे सुरभिद्रव्येऽररं छदकपटयोः ।
अङ्कुरो रोम्णि सलिले रुधिरेऽभिनवोद्गमे ॥ ५५१ ॥

अजिरं दर्दुरे कार्ये विषये प्राङ्गणेऽनिले ।
अशिरोऽर्के राक्षसेऽग्नावङ्गारोऽलातभौमयोः ॥ ५५२ ॥

अण्डीरः सक्तनरयोरसुरः सूर्यदैत्ययोः ।
असुरा रजनीराश्योरगुरुर्जोङ्गके लघौ ॥ ५५३ ॥

शिंशपायामवीरा तु नारी पतिसुतोज्झिता ।
रजसा संयुताऽप्युक्ताहार आहरणेऽशने ॥ ५५४ ॥

आसारो वेगवद्वर्षे सुहृद्बलप्रसारयोः ।
आकार इङ्गिताकृत्योराधारो जलधारणे ॥ ५५५ ॥

आलवालेऽधिकरणेऽप्याकरो निकरे खनौ ।
इतरः पामरेऽन्यस्मिन्नित्वरः क्रूरकर्मणि ॥ ५५६ ॥

पथिके दुर्विधे नीचे स्यादित्वर्यभिसारिका ।
ईश्वरः स्वामिनि शिवे मन्मथेऽपीश्वराऽद्रिजा ॥ ५५७ ॥

उदरं तुन्दरणयोरुत्तरं प्रवरोर्ध्वयोः ।
उदीच्यप्रतिवचसोरुत्तरस्तु विराटजे ॥ ५५८ ॥

उत्तरा दिगुदीच्यां स्यात्स्नुषायामर्जुनस्य च ।
उद्धारः स्यादृणोद्धृत्योरुदारो दक्षिणो महान् ॥ ५५९ ॥

दातोर्वरा तु भूमात्रे सर्वसस्याढ्यभुव्यपि ।
ऋक्षरं वारिधारायामृक्षरः पुन ऋत्विजि ॥ ५६० ॥

एकाग्रौ तद्गताव्यग्रावौशीरं शयनासने ।
उशीरजे चामरे च दण्डे च कररः खगे ॥ ५६१ ॥

करीरे क्रकचे दीने कर्बुरं काञ्चने जले ।
कर्बुरो राक्षसे पापे शबले कन्दरोऽङ्कुशे ॥ ५६२ ॥

विवरे च गुहायां च कर्करो मुकुरे दृढे ।
कदरः श्वेतखदिरे क्रकचक्षुद्ररोगयोः ॥ ५६३ ॥

कर्परस्तु कटाहे स्याच्छस्त्रभेदकपालयोः ।
कच्चरं कुत्सिते तक्रे कडारो दासपिङ्गयोः ॥ ५६४ ॥

कञ्जारः कुञ्जरे सूर्ये जठरे द्रुहिणे मुनौ ।
करीरः कलशे वंशाङ्कुरवृक्षविशेषयोः ॥ ५६५ ॥

कलत्रं श्रोणौ भार्यायां दुर्गस्थाने च भूभूजाम् ।
कटित्रं तु कटीवस्त्रे रशनाचर्मभेदयोः ॥ ५६६ ॥

कच्छुरः पुंश्चले पामासहिते कच्छुरा शटी ।
दुस्पर्शा शूकशिम्बी च कबरं लवणाम्लयोः ॥ ५६७ ॥

कबरी केशविन्यासशाकयोः कन्धरोऽम्बुदे ।
कन्धरा तु शिरोधौ स्यात् कसेरुः पृष्ठकीकसे ॥ ५६८ ॥

तृणजातौ कन्दभेदे कणेरुस्तु गणेरुवत् ।
वेश्येभीकर्णकारेषु कटप्रूरक्षदेवने ॥ ५६९ ॥

विद्याधरेऽस्रपे रुद्रे कर्चूरं शटितालयोः ।
कठोरौ पूर्णकठिनौ कान्तारं दुर्गवर्त्मनि ॥ ५७० ॥

महारण्योपसर्गाढ्योः काननेक्षुविशेषयोः ।
काश्मीरं पुष्करमूले टङ्ककुङ्कुमयोरपि ॥ ५७१ ॥

कावेरी तु हरिद्रायां वेश्यायां सरिदन्तरे ।
किर्मीरः शबले दैत्ये किशोरो हयशावके ॥ ५७२ ॥

सूर्ये यून्यथ किंशारुर्धान्यशूके शरेऽपि च ।
कुहरं गह्वरे छिद्रे कुक्कुरं ग्रन्थिपर्णके ॥ ५७३ ॥

कुक्कुरः श्वा कुबेरस्तु धनदे नन्दिपादपे ।
कूर्परौ जानुकफोणी कुमारोऽश्वानुवारके ॥ ५७४ ॥

युवराजे शिशौ स्कन्दे शुके वरुणपादपे ।
कुमारं जात्यकनके कुमारी त्वपराजिता ॥ ५७५ ॥

नदीभिद्रामतरणी कन्यका नवमाल्युमा ।
जम्बूद्वीपविभागश्च कुठारं केवले रते ॥ ५७६ ॥

कुञ्जरोऽनेकपे कोशे कुञ्जरा धातकीद्रुमे ।
पाटलायां कुठारुर्द्रुकीशयोः कूवरः पुनः ॥ ५७७ ॥

कुब्जे युगन्धरे रम्ये केसरो नागकेसरे ।
तुरङ्गसिंहयोः स्कन्धकेशेषु बकुलद्रुमे ॥ ५७८ ॥

पुन्नागवृक्षे किञ्जल्के स्यात् केसरं तु हिङ्गुनि ।
केदारः क्षेत्रभिद्यालवाले शङ्करशैलयोः ॥ ५७९ ॥

केनारः कुम्भिनरके शिरःकपालसन्धिषु ।
कैटिरः शक्रगोपे स्यान्कुले पाकशासने ॥ ५८० ॥

कोट्टारो नागरे कूपे पुष्करिण्याश्च पाटके ।
खर्परं तस्करे भिक्षापात्रे धूर्त्तकपालयोः ॥ ५८१ ॥

खपुरो मुस्तके पूगेऽलसके खपुरं घटे ।
खर्जूरं रूप्यफलयोः खर्जूरः कीटवृक्षयोः ॥ ५८२ ॥

खण्डाभ्रमभ्रावयवे स्त्रीणां दन्तक्षताक्षरे ।
खदिरी शाके खदिरो दन्तधावनचन्द्रयोः ॥ ५८३ ॥

खिङ्खिरस्तु शिवाभेदे खट्वाङ्गे वारिवालके ।
खिखीरावद् बहुत्वे च गह्वरं बिलदम्भयोः ॥ ५८४ ॥

कुञ्जेऽथ गर्ग्रो मीने स्याद् गर्गरी तु मन्धनी ।
गान्धारो रागसिन्दूरस्वरेषु नीवृदन्तरे ॥ ५८५ ॥

गायत्री खदिरे छन्दोविशेषे गोपुरं पुनः ।
मुस्तके द्वारि पूर्द्वारे घर्घरस्तु नदान्तरे ॥ ५८६ ॥

चलद्वारिध्वनौ घूके चन्दिरश्चन्द्रहस्तिनोः ।
चत्वरं स्यात्पथां श्लेषे स्थण्डिलाजिरयोरपि ॥ ५८७ ॥

चङ्कुरः स्यन्दने वृक्षे चतुरो नेत्रगोचरे ।
चाटुकारे बुधे चक्रगण्डे चातुरको यथा ॥ ५८८ ॥

चमरश्चामरे दैत्ये चमरी तु मृगान्तरे ।
चिकुरोऽहौ गृहबभ्रौ केशे चञ्चलशैलयोः ॥ ५८९ ॥

पक्षिवृक्षभिदोश्चापि छिदिरोऽग्नौ परश्वधे ।
करवाले च रज्जौ च छित्वरो दैत्यधूर्त्तयोः ॥ ५९० ॥

छित्वरं छेदने द्रव्ये जठरः कुक्षिवृद्धयोः ।
कठिने च जर्जरं तु वासवध्वजजीर्णयोः ॥ ५९१ ॥

जम्बीरः प्रस्थपुष्पाख्यशाके दन्तशठद्रुमे ।
जलेन्द्रो जम्भकेऽम्भोधौ वरुणेऽप्यथ झर्झरः ॥ ५९२ ॥

वाद्ये नदे कलियुगे झल्लरीवत्तु झर्झरी ।
वाद्यभेदे केशचक्रे टङ्कारो ज्यारवेऽद्भुते ॥ ५९३ ॥

प्रसिद्धौ चाथ टगरष्टङ्कणे केकराक्षके ।
टट्टरी त्वनृताख्यानलम्पापटहवाद्ययोः ॥ ५९४ ॥

तमिस्रं तिमिरे कोपे तमिस्रा दर्शयामिनी ।
तमस्ततिस्तिमिरं तु दृष्टिरोगान्धकारयोः ॥ ५९५ ॥

तित्तिरिः पक्षिणि मुनौ तुषारो हिमदेशयोः ।
शीकरे हिमभेदे च तुम्बुरी धन्याकं शुनी ॥ ५९६ ॥

तूवरोऽश्मश्रुपुरुषेऽप्रौढाश्रृङ्गानडुह्यपि ।
दहरो मूषिको ह्यल्पो भ्राता डिम्होऽथ दन्तुरः ॥ ५९७ ॥

उन्नतदन्ते विषमे दर्दुरो भेकमेघयोः ।
वाद्यभेदे शैलभेदे दर्दुरं ग्रामजालके ॥ ५९८ ॥

दर्दुरोमा दर्दरः स्यादीषद्भग्ने गिरावपि ।
दण्डारो वहने मत्तवारणे शरयन्त्रके ॥ ५९९ ॥

कुम्भकारस्य यंत्रे च द्वापरं संशये युगे ।
दासेर उष्ट्रे चेटे च दुर्द्धरस्त्वृषभौषधौ ॥ ६०० ॥

दुःखधार्य्ये धूसरस्तु रासभे स्तोकपाण्डुरे ।
नरेन्द्रो वार्त्तिके राज्ञि विषवैद्येऽथ नागरम् ॥ ६०१ ॥

शुण्ठीमुस्तकपौरेषु निर्जरस्त्वसुरे सुरे ।
निर्जरा तु तालपत्र्यां गुडूच्यां तत्त्वभिद्यपि ॥ ६०२ ॥

निर्झरोऽर्काश्वे तुषाग्नौ निकरः सारसङ्घयोः ।
न्यायदातव्यवित्ते च निर्वरं तु गतत्रपे ॥ ६०३ ॥

कठिने निर्भये सारे निकारस्तु पराभवे ।
धान्योत्क्षेपे नीवरस्तु वास्तव्येऽपि वणिज्यपि ॥ ६०४ ॥

प्रवरं सन्ततौ गोत्रे श्रेष्ठे च प्रखरः पुनः ।
वेसरे हयसन्नाहे कुक्कुरेऽतिभृशं खरे ॥ ६०५ ॥

प्रकरः कीर्णपुष्पादौ संहतौ प्रकरं पुनः ।
जोङ्गके प्रकरी त्वर्थप्रकृतौ चत्वराऽवनौ ॥ ६०६ ॥

प्रस्तरः प्रस्तारे ग्राव्णि मणौ च प्रदरः शरे ।
भङ्गे रोगे प्रसरस्तु सङ्गरे प्रणये जवे ॥ ६०७ ॥

प्रकारः सदृशे भेदे पङ्कारो जलकुब्जके ।
सोपाने शैवले सेतौ पदारः पादधूलिषु ॥ ६०८ ॥

पादालिन्दे पवित्रं तु मेध्ये ताम्रे कुशे जले ।
अर्घोपकरणे चापि पवित्रा तु नदीभिदि ॥ ६०९ ॥

प्रान्तरं कोटरेऽरण्ये दूरशून्यपथेऽपि च ।
पार्परो भस्मनि यमे जराटे नीपकेसरे ॥ ६१० ॥

क्षयरोगे भक्तसिक्थे पामरो मूर्खनीचयोः ।
पाटीरो मूलके वङ्गे तितऔ वातिकेऽम्बुदे ॥ ६११ ॥

केदारे वेणुसारे च पाण्डुरो वर्णतद्वतोः ।
पाण्डुरं तु मरुबके पिण्डारो भिक्षुके द्रुमे ॥ ६१२ ॥

महिषीपालके क्षेपे पिठरं मथि मुस्तके ।
उखायां च पिञ्जरस्तु पीते रक्तेऽश्वभिद्यपि ॥ ६१३ ॥

पिञ्जरं शातकुम्भे स्यात् पीवरः स्थूलकूर्मयोः ।
पुष्करं द्वीपतीर्थाहिखगराजौषधान्तरे ॥ ६१४ ॥

तूर्यास्येऽसिफले काण्डे शुण्डाग्रे खे जलेऽम्बुजे ।
वठरो मूर्खशठयोः बन्धूरो रम्यनम्रयोः ॥ ६१५ ॥

बन्धुरस्तु तयोर्हंसे बन्धुजीवविडङ्गयोः ।
बन्धुरा पण्ययोषायां बर्बरी नीवृदन्तरे ॥ ६१६ ॥

बर्बरस्तु हञ्जिकायां पामरे केशचक्रले ।
पुष्पे च बर्बरा शाके वर्करः पशुनर्मणोः ॥ ६१७ ॥

वदरा स्यादेलापर्ण्यां विष्णुक्रान्तौषधावपि ।
बदरी कोलिकार्पास्योर्बादरं तु तयोः फले ॥ ६१८ ॥

बदरस्तु कार्पासास्थ्नि भङ्गुरौ वक्रनश्वरौ ।
भ्रामरं मधुदृषदोर्भास्करो वह्निसूर्ययोः ॥ ६१९ ॥

भार्योरुरन्यस्त्रीपुत्रोत्पादके मृगशैलयोः ।
भृङ्गारी तु चीरिकायां भृङ्गारः कनकालुका ॥ ६२० ॥

मत्सरः परसम्पत्त्यक्षमायां तद्वति क्रुधि ।
कृपणे मत्सरा तु स्यान्मक्षिका मकरो निधौ ॥ ६२१ ॥

नक्रे राशिविशेषे च मन्दरो मन्थपर्वते ।
स्वर्गमन्दारयोर्मन्दे बहले मधुरं विषम् ॥ ६२२ ॥

मधुरस्तु प्रिये स्वादौ रसे च रसवत्यपि ।
मधुरा मथुरापुर्यां यष्टीमोदामधूलिषु ॥ ६२३ ॥

मधुकर्कटिकायां च मिश्रेयाशतपुष्पयोः ।
मन्दिरो मकरावासे मन्दिरं नगरे गृहे ॥ ६२४ ॥

मन्थरः सूचके कोशे वक्रे मन्दे पृथौ मथि ।
मन्थरं तु कुसुम्भ्यां स्यान्मन्दारस्त्रिदशद्रुमे ॥ ६२५ ॥

पारिभद्रेऽर्कपर्णे च मसूरो मसुरोऽपि च ।
मसुरा च मसूरा च चत्वारः पण्ययोषिति ॥ ६२६ ॥

तथा व्रीहिविशेषे च मर्मरो वसनान्तरे ।
शुष्कपत्रध्वनौ चापि मर्मरी पीतदारुणि ॥ ६२७ ॥

मयूरः केकिचूडाख्योषध्यपामार्गकेकिषु ।
महेन्द्रो वासवे शैले मज्जरी तिलकद्रुमे ॥ ६२८ ॥

वल्लर्य्यां स्थूलमुक्तायां माठरो व्यासविप्रयोः ।
सूर्यानुगेऽथ मार्जारः स्यात्खट्वाङ्गबिडालयोः ॥ ६२९ ॥

मिहिरोऽर्केऽम्बुदे बुद्धे मुद्गरः कोरकास्त्रयोः ।
लोष्ठादिभेदने वापि मुहिरो मूर्खकामयोः ॥ ६३० ॥

मुदिरः कामुके मेघे मुकुरो मकुरो यथा ।
कुलालदण्डे बकुले कोरकादर्शयोरपि ॥ ६३१ ॥

मुर्मुरो मन्मथे सूर्यतुरगे तुषपावके ।
रुधिरं घुसृणे रक्ते रुधिरो धरणीसूते ॥ ६३२ ॥

वल्लरं कुञ्जमञ्जर्योः क्षेत्रेऽनम्भसि शाद्वले ।
वल्लूरं तु वनक्षेत्रे वाहनोषरयोरपि ॥ ६३३ ॥

शुष्कमांसे कोलमांसे वरत्रा वर्त्तिकक्षयोः ।
वशिरं किणिही सिन्धुलवणे कुम्भकेषु च ॥ ६३४ ॥

वागरो वारके शाणे निर्णये वाडवे वृके ।
मुमुक्षौ पण्डिते चापि परित्त्यक्तभयेऽपि व ॥ ६३५ ॥

वासरो रागभेदेऽह्नि वादरं कृमिजे जले ।
काकचिञ्च्याश्च बीजे वाग्दक्षिणावर्तशङ्खयोः ॥ ६३६ ॥

वासुरा वासितारात्र्योर्भुवि विष्टर आसने ।
पादपे कुशमुष्टौ च विस्तरौ स्तम्बविस्तृती ॥ ६३७ ॥

विदुरो नागरे धीरे धृतराष्ट्रानुजेऽपि च ।
विकारो विकृतौ रोगे विहारस्तु जिनालये ॥ ६३८ ॥

लीलायां भ्रमणे स्कन्धे विदारो युधि दारणे ।
विदारी रोगभेदे स्याच्छालपर्णीक्षुगन्धयोः ॥ ६३९ ॥

विधुरं स्यात्प्रविश्लेषे विकले विधुरा पुनः ।
रसालायां विसरस्तु समूहे प्रसरेऽपि च ॥ ६४० ॥

शबरो म्लेच्छभेदेऽप्सु हरेऽथो शम्बरं जले ।
चित्रे बौद्धव्रतभेदे शम्बरो दानवान्तरे ॥ ६४१ ॥

मत्स्यैणगिरिभेदेषु शम्बरी पुनरौषधौ ।
शर्करा खण्डविकृतौ कर्परांशे रुगन्तरे ॥ ६४२ ॥

उपलायां शर्करायुग्देशे च शकलेऽपि च ।
शणीरं शोणमध्यस्थपुलिने दर्दरीतटे ॥ ६४३ ॥

शर्वरी निशि नार्यां च शक्वरी सरिदन्तरे ।
छन्दोजातौ मेखलायां शारीरं देहजे वृषे ॥ ६४४ ॥

शार्वरं धातुके ध्वान्ते शावरो रोध्रपापयोः ।
अपराधे शाबरी तु शूकशिम्ब्यथ शाक्वरम् ॥ ६४५ ॥

छन्दोभिच्छाक्वरस्तूक्षा शालारं पक्षिपञ्जरे ।
सोपानहस्तिनखयोः शिखरं पुलकाग्रयोः ॥ ६४६ ॥

पक्वदाडिमबीजाभमाणिक्यशकलेऽपि च ।
गिरिवृक्षाग्रकक्षासु शिशिरः शीतले हिमे ॥ ६४७ ॥

ऋतुभेदे शिलीन्ध्रस्तु तरुमीनप्रभेदयोः ।
शिलीन्ध्रं कदलीपुष्पे कवकत्रिपुटाख्ययोः ॥ ६४८ ॥

शिलीन्ध्री विहगी गण्डूपदी मृदथ शीकरः ।
वातास्तजलेऽम्बुकणे सुषिरं वाद्यगर्तयोः ॥ ६४९ ॥

सुषिरोऽग्नौ सरन्ध्रे च श्रृङ्गारो गजमण्डने ।
सुरते रसभेदे च श्रृङ्गारं नागसम्भवे ॥ ६५० ॥

चूर्णे लवङ्गपुष्पे च संस्तरः स्रस्तरे मखे ।
सङ्गरोऽङ्गीकृतौ युद्धे क्रियाकारे विषापदोः ॥ ६५१ ॥

सङ्गरं तु फले शम्याः सम्भारः सम्भृतौ गणे ।
संस्कारः प्रतियत्नेऽनुभवे मानसकर्मणि ॥ ६५२ ॥

गुणभेदेऽथ सङ्कारोऽवकरेऽग्निचटत्कृतौ ।
सङ्कारी भुक्तकन्यायां सामुद्रं लवणान्तरे ॥ ६५३ ॥

लक्षणे च शरीरस्य सावित्रस्तु महेश्वरे ।
सावित्री देवताभेदे सिन्दूरं नागसम्भवे ॥ ६५४ ॥

सिन्दूरस्तु वृक्षभेदे सिन्दूरी रक्तचेलिका ।
रोचनी धातकी सुन्दर्यङ्गनायां द्रुमान्तरे ॥ ६५५ ॥

सुनारस्तु शुनीस्तन्ये सर्पाण्डे चटकेकऽपि च ।
सैरन्ध्री परवेश्मस्थशिल्पकृत्स्ववशस्त्रियाम् ॥ ६५६ ॥

वर्णसङ्करसम्भूतस्त्रीमहल्लिकयोरपि ।
सौवीरं काञ्जिकस्रोतोञ्जनयोर्बदरीफले ॥ ६५७ ॥

इति त्रिस्वरान्ताः ।
त्रिस्वरलान्ताः

स्यादर्गलं तु दण्डोर्मिपारिघेष्वनलोऽनिले ।
वसुदेवे वसौ वह्नावरालः समदद्विपे ॥ ६५८ ॥

वक्रे सर्जरसे चाप्यऽवेलस्तु स्यादुपद्रवे ।
अवेला तु पूगचूर्णेऽचलस्तु गिरिकीलयोः ॥ ६५९ ॥

अचला भुव्यज्जलिस्तु कुडवे करसम्पुटे ।
अङ्गुलिः करशाखायां कर्णिकायां गजस्य च ॥ ६६० ॥

अमला कमलायां स्यादमलं विशदेऽभ्रके ।
आभीलं भीषणे कृच्छ्रेऽपील्वलो मत्स्यदैत्ययोः ॥ ६६१ ॥

इल्वलास्ताकारभेदेऽप्युपलो ग्रावरत्नयोः ।
उपला तु शर्करायामुत्पलं कुष्टभूरुहे ॥ ६६२ ॥

इन्दीवरे मांसशून्येऽप्युज्वलस्तु विकासिनि ।
श्रृङ्गारे विशदे दीप्तेऽप्युत्तालस्त्वरिते कपौ ॥ ६६३ ॥

श्रेष्ठोत्कटकरालेषूत्फुल्लं स्त्रीकरणान्तरे ।
विकस्वरोत्तालयोश्च कमलं क्लोम्नि भेषजे ॥ ६६४ ॥

पङ्कजे सलिले ताम्रे कमलस्तु मृगान्तरे ।
कमला श्रीवरनार्योः कपिलो वह्निपङ्गयोः ॥ ६६५ ॥

कुक्कुरे मुनिभेदे च कपिला शिंशपातरौ ।
पुण्डरीककरिण्यां च रेणुकागोविशेषयोः ॥ ६६६ ॥

कपालं कुष्ठरुग्भेदे घटादिशकले गणे ।
शिरोस्थनि कन्दले तु नवाङ्कुरे कलध्वनौ ॥ ६६७ ॥

उपरागे मृगभेदे कपाले कदलीद्रुमे ।
करालो रौद्रतुङ्गोरुधूणतैलेषु दन्तुरे ॥ ६६८ ॥

करालं तु कुठेरे स्यात् कम्बलः कृमिसास्नयोः ।
नागप्रभेदे प्रावारवैकक्ष्ये कम्बलं जले ॥ ६६९ ॥

कल्लोलोऽरौ हर्षवीच्योः कदली हरिणान्तरे ।
रम्भायां वैजयन्त्यां च कामलः कामिरोगयोः ॥ ६७० ॥

मरुदेशे वसन्ते च काकोलो मौष्कुलौ विषे ।
कुलाले काहलं तु स्याद् भृशे सन्त्यक्तवाचि च ॥ ६७१ ॥

शुष्के च वाद्यभेदे च काहली तरुणस्त्रियाम् ।
किट्टालस्तु लोहगूथे ताम्रस्य कलशेऽपि च ॥ ६७२ ॥

कीलालं रुधिरे नीरे कुशलं क्षेमपुण्ययोः ।
पर्याप्तौ कुशलोऽभिज्ञे कुवलं बदरीफले ॥ ६७३ ॥

मुक्ताफलोत्पलयोश्च कुम्बिलो मीनमूषयोः ।
श्लोकच्छायाहरे श्याले कुद्दालो भूमिदारुणे ॥ ६७४ ॥

युगपत्रेऽथ कुटिलं भङ्गुरे कुटिला नदी ।
कुण्डलं वलये पाशे ताटङ्के कुण्डली पुनः ॥ ६७५ ॥

काञ्चनादौ गूडूच्यां च कुन्तलो यवकेशयोः ।
कुन्तलाः स्युर्जनपदे कुकूलं तु तुषानले ॥ ६७६ ॥

शङ्कुसंयुक्तगर्ते च कुलालो घूकपक्षिणि ।
कुक्कुभे कुम्भकारे च कुचेलः स्यात्कुवाससि ॥ ६७७ ॥

कुचेला स्याद्विद्धकर्ण्यां केवलं त्वेककृत्स्नयोः ।
निर्णीते कुहने ज्ञाने केवली ग्रन्थभिद्यपि ॥ ६७८ ॥

कोमलं मृदुले तोये कोहलो मुनिमद्ययोः ।
ग्रन्थिलो ग्रन्थिसहिते विकङ्कतकरीरयोः ॥ ६७९ ॥

गरलं पन्नगविषे तृणपूलकमानयोः ।
गन्धोली वरटाशुण्ठ्योर्मद्रायामथ गोकिलः ॥ ६८० ॥

मुसले लाङ्गले चापि गोपालो नृपगोपयोः ।
स्याद्गौरिलस्तु सिद्धार्थे लोहचूर्णेऽथ चन्द्रिलः ॥ ६८१ ॥

नापिते वास्तुके रुद्रे चञ्चलोऽनिलकामिनोः ।
चञ्चला तु तडिल्लक्ष्म्योश्चपलश्चोरके चले ॥ ६८२ ॥

क्षणिके चिकुरे शीघ्रे पारदे प्रस्तरान्तरे ।
मीनेऽपि चपला तु स्यात्पिप्पल्यां विद्युति श्रियाम् ॥ ६८३ ॥

पुंश्चल्यामथ चात्वालो यज्ञकुण्डकगर्भयोः ।
चूडालश्चूडया युक्ते चूडालापि च चक्रला ॥ ६८४ ॥

छगलश्छागे छगली वृद्धदारकभेषजे ।
छगलं तु नीलवस्त्रे जगलो मदनद्रुमे ॥ ६८५ ॥

मेदके कितवे पिष्टमद्येऽथ जटिलो जटी ।
जटिला तु मांसिकायां जम्बूलः क्रकचच्छदे ॥ ६८६ ॥

जम्बूद्रुमेऽथ जम्बालं कर्दमे शैवलेऽपि च ।
जङ्गलो निर्जले देशे पिशितेऽप्यथ जम्भलः ॥ ६८७ ॥

जम्बीरे देवताभेदे जाङ्गलः स्यात्कपिञ्जले ।
जाङ्गली तु शूकशिम्ब्यां जाङ्गुलं जालिनीफले ॥ ६८८ ॥

जाङ्गुली विषविद्यायां तरलो भास्वरे चले ।
हारमध्यमणौ पिङ्गे तरला मद्यमुष्णिका ॥ ६८९ ॥

तमालो वरुणे पुण्ड्रेऽसौ तापिच्छेऽथ तण्डुला ।
विडङ्गे धान्यसारे च ताम्बूलं क्रमुके फले ॥ ६९० ॥

ताम्बूली नागवल्यां स्यात्तुमुलं रणसङ्कुले ।
तुमुलो विभीतकद्रौ तैतिलं करणान्तरे ॥ ६९१ ॥

तैतिलो गण्डकपशौ दुकूलं सूक्ष्मवाससि ।
क्षौमवस्त्रेऽथ धवलो महोक्षे सुन्दरे सिते ॥ ६९२ ॥

धवली गौर्नकुलस्तु पाण्डवप्राणिभेदयोः ।
नकुली कुक्कुटीमांस्योर्नाभीलं तूत्तमस्त्रियाः ॥ ६९३ ॥

वंक्षणे नाभिगर्भाण्डे नाकुली चव्यरास्नयोः ।
कुक्कुटीकन्दे निचुलस्त्विज्जलद्रौ निचोलके ॥ ६९४ ॥

निस्तलं चले वृत्ते स्यान्निर्मले विमलेऽभ्रके ।
निर्माल्ये च निष्कलस्तु नष्टबीजे कलोज्झिते ॥ ६९५ ॥

नैपाली मनःशिला स्यात्सुवरा नवमाल्यपि ।
पटोलस्तु समाख्यातः फलवस्त्रविशेषयोः ॥ ६९६ ॥

प्रवालो विद्रुमे वीणादण्डेऽभिनवपल्लवे ।
प्रतलः पातालभेदे तताङ्गुलिकरेऽपि च ॥ ६९७ ॥

पटलं तिलके नेत्ररोगे छदिषि सञ्चये ।
पिटके परिवारे च पञ्चाला नीवृदन्तरे ॥ ६९८ ॥

पाञ्चाली पुत्रिकागीत्योः पललं पङ्कमांसयोः ।
तिलचूर्णे पललस्तु राक्षसे पाचलोऽनले ॥ ६९९ ॥

अनिले राधनद्रव्ये पाकलो द्विरदज्वरे ।
पाकलं कुष्ठभैषज्ये पातालं वडवानले ॥ ७०० ॥

रसातले पाटलं तु कुसुमश्वेतरक्तयोः ।
पाटलः स्यादाशुव्रीहौ पाटला पाटलिद्रुमे ॥ ७०१ ॥

पांशुलो हरखट्वाङ्गे पुंश्चले पांशुला भूवि ।
पाटली मृत्तिकापात्रे नारीवागुरयोरपि ॥ ७०२ ॥

पिप्पलं सलिले वस्त्रच्छेदभेदेऽथ पिप्पलः ।
निरंसुले वृक्षपक्षिभेदयोः पिप्पली कणा ॥ ७०३ ॥

पिङ्गलः कपिले वह्नौ रुद्रेऽर्कपरिपार्श्वके ।
कपौ मुनौ निधेर्भेदे पिङ्गला कुमुदस्त्रियाम् ॥ ७०४ ॥

कारायिकायां वेश्यायां नाडीवेदेऽथ पित्तलम् ।
पित्तवत्यारकूटे च पित्तला तोयपिप्पली ॥ ७०५ ॥

पिचुलो निचुले तोयवायसे कामुकद्रुमे ।
पिञ्जले स्यात्कुशपत्रे हरिद्राभेऽथ पिच्छिलः ॥ ७०६ ॥

विजिले पिच्छिला पोतकिकायां सरिदन्तरे ।
शाल्मलौ शिंशपायां च पिण्डिलो गणनागदे ॥ ७०७ ॥

स्थूलजङ्घे पुष्कलस्तु पूर्णे श्रेष्ठेऽथ पुद्गलः ।
काये रूपादिमद्द्रव्ये सुन्दराकार आत्मनि ॥ ७०८ ॥

पेशलः कुशले रम्ये फेनिलोऽरिष्टपादपे ।
फेनिलं मदनफले बदरे फेनवत्यपि ॥ ७०९ ॥

बहुलं भूरिवियतोर्बहुलः पावके शितौ ।
कृष्णपक्षे बहुला तु सुरभ्यां नीलिकैलयोः ॥ ७१० ॥

बहुलास्तु कृत्तिकासु बिडालो वृषदंशके ।
पक्षिभेदेऽक्षिगोले च मण्डलो बिम्बदशयोः ॥ ७११ ॥

भुजङ्गभेदे परिधौ शुनि द्वादशराजके ।
सङ्घाते कुष्ठभेदे च मञ्जुलं तु जलाञ्जले ॥ ७१२ ॥

रम्ये कुञ्जे मञ्जुलस्तु दात्यूहे मङ्गलं पुनः ।
कल्याणे मङ्गलो भौमे मङ्गला श्वेतदूर्विका ॥ ७१३ ॥

महिलाऽङ्गनायां गुण्ड्रायां मातुलो मदनद्रुमे ।
धत्तूरेऽहिव्रीहिभिदोः पितुः श्यालेऽथ माचलः ॥ ७१४ ॥

बन्दिचौरे रुजि ग्राहे मुसलं स्यादयोग्रके ।
मुशली तालमूल्याखुपर्णिका गृहगोधिका ॥ ७१५ ॥

मेखलाऽद्रिनितम्बे स्याद्रसनाखड्गबन्धोः ।
रसाल इक्षौ चूते च रसालं चोलसिह्लयोः ॥ ७१६ ॥

रसाला दूर्वाविदार्योर्जिह्वामार्जितयोरपि ।
रामिलो रमणे कामे लाङ्गूलं शिश्नपुच्छयोः ॥ ७१७ ॥

लाङ्गलं तालहलयोः पुष्पभिद्गृहदारुणोः ।
लाङ्गली जलपिप्पल्यां लोहलोऽस्फुटवादिनि ॥ ७१८ ॥

श्रृङ्खलाधार्ये वञ्जुलस्त्वशोके तिनिशद्रुमे ।
वानीरे चाथ वण्टालः शूरयुन्नौखनित्रयोः ॥ ७१९ ॥

वातूलो वातले वातसमूहे मारुतासहे ।
वामिलो दाम्भिके वामे विपुलः पृथ्वगाधयोः ॥ ७२० ॥

विपुलाऽऽर्याभिदि क्षोण्यां विमलोऽर्हति निर्मले ।
वृषलस्तुरगे शूद्रे शकलं रागवस्तुनि ॥ ७२१ ॥

वल्कले त्वचि खण्डे च शम्बलं मत्सरे तटे ।
पाथेये च शयालुस्तु निद्रालौ वाहसे शुनि ॥ ७२२ ॥

श्यामलः पिप्पले श्यामे शार्दूलो राक्षसान्तरे ।
व्याघ्रे च पशुभेदे च सत्तमे तूत्तरस्थितः ॥ ७२३ ॥

शाल्मलिः पादपे द्वीपे शीतलः शीतलेऽर्हति ।
श्रीखण्डे पुष्पकासीसासनपर्ण्योः शिलोद्भवे ॥ ७२४ ॥

श्रृगालो दानवे फेरौ शृगाली स्यादुपप्लवे ।
श्रृङ्खलं पुंस्कटीकाञ्च्यां लोहरज्जौ च बन्धने ॥ ७२५ ॥

शौष्कलः शुष्कमांसस्य पणिके पिशिताशिनि ।
षण्डाली सरसीतैलमानयोः कामुकस्त्रियाम् ॥ ७२६ ॥

सङ्कुलोऽस्पष्टवचने व्याप्ते च सरलस्त्वृजौ ।
उदारे पूतिकाष्ठे च सप्तला नवमालिका ॥ ७२७ ॥

सातला पाटला गुञ्जा सन्धिलौकःसुरुङ्गयोः ।
नद्यां सिध्मलः किलासी सिध्मला मत्सचूर्णके ॥ ७२८ ॥

सुतलोऽट्टालिकाबन्धे पातालभुवनान्तरे ।
सुवेलः प्रणते शान्ते गिरिभेदेऽथ हेमलः ॥ ७२९ ॥

कलादे सरटे ग्रावभिदि-

इति त्रिस्वरलान्ताः ।
त्रिस्वरवान्ताः

अभावः पुनर्मृतौ ।
असत्तायामथाक्षीबं वशिरे मदवर्जिते ॥ ७३० ॥

आवहः समरे यज्ञेऽप्याश्रवो वचनस्थिते ।
प्रतिज्ञायां च क्लेशे च स्यादार्तवमृतूद्भवे ॥ ७३१ ॥

नारीरजसि पुष्पे चोद्धवः केशवमातुले ।
उत्सवे क्रतुवह्नौ चोत्सवोऽमर्षे महेऽपि च ॥ ७३२ ॥

इच्छाप्रसर उत्सेके कारवी कृष्णजीरके ।
दीप्ये मधुरात्वक्पत्र्योः कितवः कनकाह्वये ॥ ७३३ ॥

मत्ते च वञ्चके चापि केशवः केशसंयुते ।
पुन्नागे वासुदेवे च कैतवं द्यूतदम्भयोः ॥ ७३४ ॥

कैरवः कितवे शत्रौ कैरवं सितपङ्कजे ।
कैरवी तु चन्द्रिकायां गन्धर्वस्तु नभश्चरे ॥ ७३५ ॥

पुंस्कोकिले गायने च मृगभेदे तुरङ्गमे ।
अन्तराभवदेहे च गालवो मुनिलोध्रयोः ॥ ७३६ ॥

गाण्डीवगाण्डिवौ चापमात्रे पार्थधनुष्यपि ।
ताण्डवं तृणभिन्नाट्यभेदयोस्त्रिदिवं तु खे ॥ ७३७ ॥

स्वर्गे च त्रिदिवा नद्यां द्विजिह्वः खलसर्पयोः ।
निह्नवः स्यादविश्वासे प्रलोपे निकृतावपि ॥ ७३८ ॥

निष्पावः पवने सूर्पपवने निर्विकल्पके ।
वल्ले कडङ्गरे शिम्ब्यां प्रभवो जन्मकारणे ॥ ७३९ ॥

आद्योपलम्भनस्थानेऽपां मूले मुनिभिद्यपि ।
प्रसवः पुष्पफलयोरपत्ये गर्भमोचने ॥ ७४० ॥

उत्पादे च प्रसेवस्तु वीणाङ्गस्यूतयोर्दृतौ ।
प्रभावस्तेजसि शक्तौ पल्लवः किसले वटे ॥ ७४१ ॥

विटपे विस्तरेऽलक्तरागे श्रृङ्गारषिड्गयोः ।
पञ्चत्वं भावे पञ्चानां प्राणानामत्ययेऽपि च ॥ ७४२ ॥

पार्थिवो नृपतौ भूमिविकारे पार्थिवी तु का ।
पुङ्गवो गवि भैषज्ये प्रधाने चोत्तरस्थितः ॥ ७४३ ॥

फेरवो राक्षसे फेरौ बान्धवो बन्धुमित्रयोः ।
भार्गवः परशुरामे सुधन्वनि मतङ्गजे ॥ ७४४ ॥

दैत्याचार्ये भार्गवी तु कृष्णदूर्वोमयोः श्रियाम् ।
भैरवो भीषणे रुद्रे रागभेदेऽथ माधवः ॥ ७४५ ॥

विष्णो वसन्ते वेशाखे माधवी मधुशर्करा ।
वासन्ती कुट्टिनी हाला राघवोऽब्धेर्झषान्तरे ॥ ७४६ ॥

रघुजेऽप्यथ राजीवो मीनसारङ्गभेदयोः ।
राजीवमब्जे रौरवो भीषणे नरकान्तरे ॥ ७४७ ॥

बल्लवः स्यात्सूपकारे गौदोग्धरि वृकोदरे ।
वडवाऽश्वायां स्त्रीभेदे कुम्भदास्यां द्विजस्त्रियाम् ॥ ७४८ ॥

वाडवं करणे स्त्रीणां वडवौघे रसातले ।
वाडवो विप्र और्वे च विद्रवो धीः पलायनम् ॥ ७४९ ॥

विभावः स्यात्परिचये रत्यादीनां च कारणे ।
विभवो धननिर्वृत्योः शात्रवं शत्रुसम्भवे ॥ ७५० ॥

शत्रुत्वे शात्रवः शत्रौ षाण्डवो रसभावयोः ।
सम्भवो जनने हेतौ मेलके चारुजन्मनि ॥ ७५१ ॥

आधेयस्याधारानतिरिक्तत्वे समयेऽपि च ।
सचिवो भृत्यकेऽमात्ये सुषवी कृष्णजीरके ॥ ७५२ ॥

कारवेल्ले च जीरे च सुग्रीवो वानराधिपे ।
चारुग्रीवे सैन्धवस्तु सिन्धुदेशोद्भवे हये ॥ ७५३ ॥

मणिमन्थेऽपि -

इति त्रिस्वरवान्ताः ।
त्रिस्वरशान्ताः

अथादर्शष्टीकायां प्रतिपुस्तके ।
दर्पणे चाप्यथोड्डीशश्चण्डीशे शास्त्रभिद्यपि ॥ ७५४ ॥

उपांशुर्जपभेदे स्यादुपांशु विजनेऽव्ययम् ।
कर्कशो निर्दये क्रूरे कम्पिल्लककृपाणयोः ॥ ७५५ ॥

इक्षौ साहसिके कासमर्दके परुषे दृढे ।
कपिशौ सिह्लकश्यावौ कपिशा माधवी सुरा ॥ ७५६ ॥

कीनाशः क्षुद्रयमयोः कर्षकोपांशुघातिनोः ।
कुलिशो मत्स्यभिद्वज्रो गिरीशो वाक्पतौ हरे ॥ ७५७ ॥

अद्रिराजेऽथ तुङ्गीशः शशाङ्गे शशिशेखरे ।
दुःस्पर्शस्तु स्वरस्पर्शे कण्टकार्यां यवासके ॥ ७५८ ॥

निस्त्रिंशो निर्घृणे खड्गे निर्देशः कथनाज्ञयोः ।
निर्वेशः स्यादुपभोगे मूर्छने वेतनेऽपि च ॥ ७५९ ॥

निवेशः सैन्यविन्यासे न्यासे द्रङ्गविवाहयोः ।
निदेशः स्यादुपकण्ठशासने परिभाषणे ॥ ७६० ॥

नीकाशो निश्चये तुल्ये प्रकाशः स्फुटहासयोः ।
उद्योतेऽतिप्रसिद्धे च प्रदेशो देशमात्रके ॥ ७६१ ॥

भित्तौ मानविशेषे च पलाशः किंशुकः शटी ।
हरिद्वर्णे राक्षसे च पलाशं छेदने स्मृतम् ॥ ७६२ ॥

पक्षीशो गरुडे विष्णौ पिङ्गाशं जात्यकाञ्जने ।
पिङ्गाशौ मत्स्यपल्लीशौ पिङ्गाशी नीलिका मता ॥ ७६३ ॥

बालिशस्तु शिशौ मूर्खे भूकेशः शैवले नटे ।
भूकेशी वल्वजेषु स्यात् लोमशो लोमसंयुते ॥ ७६४ ॥

मुनिभेदे च मेषे च लोमशा शाकिनीभिदि ।
महामेदाकाकजङ्घाश्रृगालीजटिलासु च ॥ ७६५ ॥

काशीशेऽतिवलाशूकशिम्बीमर्कटिकासु च ।
विवशः स्यादवश्यात्मानिष्टदुष्टमतिस्तथा ॥ ७६६ ॥

विकाशो रहसि व्यक्ते विपाशः पाशवर्जिते ।
विपाशा तु सरिद्भेदे सदेशोऽन्तिकदेशयोः ॥ ७६७ ॥

सदृशं तूचिते तुल्ये सङ्कोचे सदृशेऽन्तिके ।
संवेशः शयने पीठे सुखाशस्तु प्रचेतसि ॥ ७६८ ॥

शुभासे राजतिनिशे हताशो निष्कृपे खले ।
नष्टवाञ्छे हुताशस्तु पावके बहुभोजिनि ॥ ७६९ ॥

इति त्रिस्वरशान्ताः ।
त्रिस्वरषान्ताः

अध्यक्षोऽधिकृतेऽन्वक्षेऽभीषुः प्रग्ररोचिषोः ।
आरक्षो रक्षके हस्तिकुम्भाधश्चामिषं पले ॥ ७७० ॥

सुन्दराकाररूपादौ सम्भोगे लोभलञ्चयोः ।
आकर्षः पाशके धन्वाभ्यासाङ्गे द्यूत इन्द्रिये ॥ ७७१ ॥

आकृष्टे शारिफलकेऽप्युष्णीषं लक्षणान्तरे ।
शिरोवेष्टे किरीटे स्यादुत्प्रेक्षाऽनवधानके ॥ ७७२ ॥

काव्यालङ्करणे वापि कलुषं त्वाविलांऽहसोः ।
कल्माषो राक्षसे कृष्णे शबलेऽप्यथ किल्विषम् ॥ ७७३ ॥

पापे रोगऽपराधे च कुल्माषं स्यात्तु काञ्जिके ।
कुल्माषोऽर्द्धस्विन्नधान्ये यावके चणकेऽपि च ॥ ७७४ ॥

गवाक्षी त्विन्द्रवारुण्यां गवाक्षो जालके कपौ ।
गण्डूषो मुखपूर्त्तौ स्याद् गजहस्ताङ्गुलावपि ॥ ७७५ ॥

प्रसूत्या प्रमितेऽपि स्याद् गोरक्षो धेनुगोप्तरि ।
नारङ्गे च जिगीषा तु विजयेच्छाप्रकर्षयोः ॥ ७७६ ॥

व्यवसायो तरीषस्तु शोभनाकारभेलयोः ।
समुद्रे व्यवसाये च तारिषोऽब्धिसुवर्णयोः ॥ ७७७ ॥

स्वर्गे च नहुषो राजविशेषे नागभिद्यपि ।
निकषः शाणपाषाणे निकषा यातुमातरि ॥ ७७८ ॥

निमेषनिमिषौ नेत्रमीलने कालभिद्यपि ।
प्रत्यूषः स्याद्वसौ प्रातः प्रदोषः कालदोषयोः ॥ ७७९ ॥

परुषं कर्बुरे रूक्षे स्यान्निष्ठुरवचस्यपि ।
पीयूषममृते नव्यसूतधेनुपयस्यपि ॥ ७८० ॥

पुरुषस्त्वात्मनि नरे पुन्नागे चाथ पौरुषम् ।
ऊर्द्ध्वविस्तृतदोःपाणिपुरुषोन्मानतेजसोः ॥ ७८१ ॥

पुंसः कर्मणि भावे च महिषी नृपयोषिति ।
सैरभ्यामौषधीभेदे मारिषस्त्वार्यशाकयोः ॥ ७८२ ॥

मारिषा दक्षजननी मृगाक्षी मृगलोचना ।
त्रियामेन्द्रवारुणी च रक्ताक्षो रक्तलोचने ॥ ७८३ ॥

चकोरे महिषे क्रूरे पारावतेऽथ रोहिषः ।
मृगकत्तृणमत्स्येषु विश्लेषस्तु वियोजने ॥ ७८४ ॥

विधुरे च विशेषस्तु व्यक्ताववयवेऽपि च ।
आधिक्ये चाथ शुश्रूषोपासनाश्रवणेच्छयोः ॥ ७८५ ॥

शैलूषः स्यान्नटे बिल्वे संहर्षः पवने मुदि ।
स्पर्द्धायां च समीक्षा तु ग्रन्थभेदे समीक्षणे ॥ ७८६ ॥

इति त्रिस्वरषान्ताः ।
त्रिस्वरसान्ताः

अलसो द्रुमभेदे स्यात्पदरोगे क्रियाजडे ।
अलसा तु हंसपद्यां नगौकोवदगौकसः ॥ ७८७ ॥

विहङ्गसिंहसरभा आश्वासः स्यात्तु निर्वृतौ ।
आख्यायिका परिच्छेदेऽपीष्वासो धन्वधन्विनोः ॥ ७८८ ॥

उच्छ्वासः प्राणने श्वासे गद्यबन्धान्तरेऽपि च ।
उत्तंसः शेखरे कर्णपूरे चाप्यवतंसवत् ॥ ७८९ ॥

उदर्चिरुत्प्रभे वह्नौ कनीयाननुजेऽल्पके ।
अतियूनि कीकसस्तु कृमौ कीकसमस्थिनि ॥ ७९० ॥

तामसः सर्पखलयोस्तामसी स्यान्निशोमयोः ।
त्रिस्रोता जान्हवीसिन्धुभिदोरथ दिवौकसौ ॥ ७९१ ॥

चातकस्त्रिदशश्चापि दीर्घायुर्जीवके द्विके ।
मार्कण्डे शाल्मलितरौ नभसस्तु नदीपतौ ॥ ७९२ ॥

गगने ॠतुभेदे च पनसः कपिरुग्भिदोः ।
कण्टके कण्टकिफले प्रचेता वरुणे मुनौ ॥ ७९३ ॥

हृष्टे पायसः श्रीवासे पायसं परमान्नके ।
बीभत्से विकृते क्रूरे रसे पार्थे घृणात्मनि ॥ ७९४ ॥

पुक्कसी कालिकानील्योः पुक्कसः श्वपचेऽधमे ।
मानसं स्वान्तसरसोः रभसो वेगहर्षयोः ॥ ७९५ ॥

राक्षसी कोणपी दंष्ट्रा रोद इव तु रोदसी ।
दिवि भुव्युभयोश्चापि लालसो लोलयाञ्चयोः ॥ ७९६ ॥

तृष्णातिरेक औत्सुक्ये वरीयान् श्रेष्ठयोगयोः ।
अतियूनि च विस्तीर्णे वायसस्त्वगुरौ द्विके ॥ ७९७ ॥

श्रीवासे वायसी काकोदुम्बरी काकमाच्यपि ।
वाहसः स्यादजगरेऽम्बुनिर्याणनिषण्णयोः ॥ ७९८ ॥

विलासो हावे लीलायां विहायो व्योमपक्षिणोः ।
श्रीवासो वृकधूपे स्यात्कमले मधुसूदने ॥ ७९९ ॥

श्रेयसी गजपिप्पल्यामभयारास्नयोरपि ।
समासः स्यादेकपद्ये संक्षेपे च समर्थने ॥ ८०० ॥

सप्तार्चिः क्ररनेत्रेऽग्नौ साधीयानतिशोभने ।
अतिबाढे साहसं तु दमे दुष्करकर्मणि ॥ ८०१ ॥

अविमृश्य कृतौ धार्ष्ट्ये सारसं सरसीरुहे ।
सारसः पुष्कराख्येन्द्वोः सुमनाः प्राज्ञदेवयोः ॥ ८०२ ॥

जात्यां पुष्पे सुमेधास्तु ज्योतिष्मत्यां विदुष्यपि ।
सुरसः स्यात् सुमधुरे सुरसा त्वौषधीभिदि ॥ ८०३ ॥

इति त्रिस्वरसान्ताः ।
त्रिस्वरहान्ताः

अत्यूहस्तु मयूरे स्यादत्यूहा नीलिकौषधौ ।
आग्रहोऽनुग्रहासक्तिग्रहेष्वाक्रमणेऽपि च ॥ ८०४ ॥

आरोहो दैर्घ्य उच्छ्राये स्त्रीकट्यां मानभिद्यपि ।
आरोहणे गजारोहेऽप्युत्साहः सूत्र उद्यमे ॥ ८०५ ॥

कलहो मण्डले खड्गकोशे युद्धवराटयोः ।
कटाहः स्यात्कूर्मपृष्टे कर्परे महिषीशिशौ ॥ ८०६ ॥

तैलादिपाकपात्रे च दात्यूहः कालकण्टके ।
वातकेऽपि नवाहस्तु प्रतिपत्तिथिघस्रयोः ॥ ८०७ ॥

निर्व्यूहो द्वारि निर्यासे शिखरे नागदन्तके ।
निरूहो निश्चिते तर्के वस्तिभेदेऽथ निग्रहः ॥ ८०८ ॥

बन्धके भर्त्सने सीम्नि प्रग्रहः किरमे भुजे ।
तुलासूत्रेऽश्वादिरश्मौ सुवर्णे हरिपादपे ॥ ८०९ ॥

बन्धे वन्द्यां प्रवाहस्तु व्यवहाराम्बुवेगयोः ।
प्रवहो वायुभेदे स्याद्वायुमात्रे बहिर्गतौ ॥ ८१० ॥

प्रग्राहः स्यात्तुलासूत्रे वृषादीनां च बन्धने ।
पटहो वाद्य आरम्भे वराहो नाणके किटौ ॥ ८११ ॥

मेघे मुस्ते गिरौ विष्णौ वारही गृष्टिभेषजे ।
मातर्यपि विदेहस्तु निर्देहे मैथिलेऽपि च ॥ ८१२ ॥

विग्रहो युधि विस्तारे प्रविभागशरीरयोः ।
वैदेही पिप्पलीसीतारोचनासु वणिक्स्त्रियाम् ॥ ८१३ ॥

सङ्ग्रहो बृहदुद्रङ्गे मुष्टिसंक्षेपयोरपि ।
सुवहस्तु सम्यग्वहे सुवहा सल्लकीद्रुमे ॥ ८१४ ॥

रास्नाशेफालिकागोधापद्यैलापर्णिकासु च ।

इति त्रिस्वरहान्ताः ।
इत्याचार्यहेमचन्द्रविरचितेऽनेकार्थसङ्ग्रहे त्रिस्वरकाण्डः समाप्तः ।