अनेकार्थसङ्ग्रहः/चतुःस्वरकाण्डः

विकिस्रोतः तः
चतुःस्वरकाण्डः
अथ चतुर्थः काण्डः ।
चतुःस्वरकान्ताः

अङ्गारकस्तूल्मुकांशे महीपुत्रे कुरुण्टके ।
अङ्गारिका त्विक्षुकाण्डे किंशुकस्य च कोरके ॥ १ ॥

अलिपिकः पिके भृङ्गेऽलिमकः पद्मकेसरे ।
मधूके कोकिले भेकेऽश्मन्तकं मल्लिकाच्छदे ॥ २ ॥

चुल्यां चाऽऽक्षेपको व्याधे निन्दके वातरुज्यपि ।
आकल्पकस्तमोमोहग्रन्थावुत्कलिकामुदोः ॥ ३ ॥

आखनिकस्त्वाखुरिव किरावुन्दुरुचौरयोः ।
उत्कलिका तु हेलायां तरङ्गोत्कण्ठयोरपि ॥ ४ ॥

एडमूकोऽनेडमूक इवावाक्श्रुरुतिके शठे ।
कठिल्लकस्तु वर्षाभ्वां पर्णासे कारवेल्लके ॥ ५ ॥

कर्क्कोटकोऽहौ बिल्वे च कनीनिकाऽक्षितारके ।
स्यात्कनिष्ठाङ्गुलिरपि काकरूको दिगम्बरे ॥ ६ ॥

उलूके स्त्रीजिते दम्भे भीरुके निर्द्धनेऽपि च ।
कुरुबकः शोणाम्लानेऽरुणा पीता च झिण्टिका ॥ ७ ॥

कृकवाकुस्ताम्रचूडे मयूरकृकलासयोः ।
कोशातकः कचे कोशातकी ज्योत्स्नी पटोलिका ॥ ८ ॥

घाषकेऽथ कौलेयकः सारमेयकुलीनयोः ।
कौक्कुटिको दाम्भिके स्याददूरेरितलोचने ॥ ९ ॥

गुणनिका तु शून्याङ्के नर्तने पाठनिश्चये ।
गोमेदकं पीतरत्ने काकोले पत्रकेऽपि च ॥ १० ॥

गोककण्टको गोक्षुरके गोखुरे स्थपुटीकृते ।
गोकुलिकः केकरे स्यात्पङ्कस्थगव्युपेक्षके ॥ ११ ॥

घर्घरिका भ्रष्टधान्ये किङ्किण्यां सरिदन्तरे ।
वादित्रस्य च दण्डेऽपि चाण्डालिकौषधीभिदि ॥ १२ ॥

किन्नरायामुमायां च जर्जरीकं जरातुरे ।
बहुच्छिद्रेऽप्यथ जैवातृकः स्याद्रजनीकरे ॥ १३ ॥

कृशायुष्मद्भेषजेषु तर्तरीकं वहित्रके ।
पारगे त्रिवर्णकस्तु गोक्षुरेऽथ त्रिवर्णकम् ॥ १४ ॥

त्र्यूषणं त्रफला तिक्तशाकस्तु पथि सुन्दरे ।
वरुणे खदिरे दन्दशूकस्तु फणिरक्षसोः ॥ १५ ॥

दलाढकोऽरण्यतिले गैरिके नागकेसरे ।
कुन्दे महत्तरे फेने करिकर्णशिरीषयोः ॥ १६ ॥

वात्यायां खातके पृश्न्यां दासेरकस्तु धीवरे ।
दासीपुत्रे च करभे नियामको नियन्तरि ॥ १७ ॥

पोतवाहे कर्णधारे निश्चारकः समीरणे ।
पुरीषस्य क्षये स्वैरे प्रचलाको भुजङ्गमे ॥ १८ ॥

शराघाते शिखण्डे च प्रकीर्णकं तुरङ्गमे ।
चामरे विस्तरे ग्रन्थभेदे पिप्पलकं पुनः ॥ १९ ॥

चूचुके सीवनसूत्रे पिण्डीतकः फणिज्जके ।
तगरे मदनेऽद्रौ च पुण्डरीकं सिताम्बुजे ॥ २० ॥

सितच्छत्रे भेषजे च पुण्डरीकोऽग्निदिग्गजे ।
सहकारे गणधरे राजिलाहौ गजज्वरे ॥ २१ ॥

कोषकारान्तरे व्याघ्रे पुष्कलकस्तु कीलके ।
क्षपणे गन्धहरिणे स्यात्पूर्णानकमानके ॥ २२ ॥

पात्रे च पूर्णपात्रे च फर्फरीकं तु मार्दवे ।
फर्फरीकश्चपेटायां बलाहकोऽम्बुदे गिरौ ॥ २३ ॥

दैत्ये नागे बर्बरीकः केशविन्यासकर्मणि ।
शाकभेदे महाकाले वकेरुका बलाकिका ॥ २४ ॥

वातावर्जितशाखा च भ्रमरको मधुव्रते ।
गिरिके चूर्णकेशे च भयानकः सभीषणे ॥ २५ ॥

व्याघ्रे राहौ रसे भट्टारको राज्ञि मुनौ सुरे ।
भार्याटिको मृगभेदे भार्यया च विनिर्जिते ॥ २६ ॥

मरुबकः पुष्पभेदे मदनद्रौ फणिज्जके ।
मयूरकस्त्वपामार्गे मयूरकं तु तुत्थके ॥ २७ ॥

मण्डोदकं तु चित्तस्य राग आतर्पणेऽपि च ।
माणवकः कुपुंसि स्याद्बालहारभिदोरपि ॥ २८ ॥

मृष्टेरुकः स्यान्मिष्टाशे दानशौण्डेऽतिथिद्विषि ।
रतर्द्धिकं तु दिवसे सुखस्नानेऽष्टमङ्गले ॥ २९ ॥

राधरङ्कुः सुनासीरे शीकरे जलदोपले ।
लालाटिकः स्यादाश्लेषभेदे कार्याक्षमेऽपि च ॥ ३० ॥

प्रभोर्भालदर्शिनि च लेखनिकस्तु तत्र यः ।
स्वहस्तपरहस्तेन लिखितेषु विलेखयेत् ॥ ३१ ॥

लेखहारे वर्त्तरूकः काकनीडे जलावटे ।
वराटकः पद्मबीजकोशे रज्जौ कपर्दके ॥ ३२ ॥

वरण्डकस्तु मातङ्गवेद्यां यौवनकण्टके ।
संवर्तुले कचे भित्तौ विनायको गणाधिपे ॥ ३३ ॥

बुद्धे तार्क्ष्ये गुरौ विघ्ने वितुन्नकं तु धान्यके ।
झाटामलौषधौ चापि विदूषकोऽन्यनिन्दके ॥ ३४ ॥

क्रीडानायकपात्रे च विशेषकस्तु पुण्ड्रके ।
विशेषाधायके वापि वृन्दारको मनोरमे ॥ ३५ ॥

सुरे श्रेष्ठे बृहतिका स्यादूरुवस्त्रभेदयोः ।
वैतानिकः खड्गताले मङ्गलपाठकेऽपि च ॥ ३६ ॥

वैनाशिकः स्यात्क्षणिके परायत्तोर्णनाभयोः ।
वैदेहको वणिजके वैश्यापुत्रे च शूद्रतः ॥ ३७ ॥

शतानीको मुनौ वृद्धे शालावृको वलीमुखे ।
सारमेये श्रृङ्गाले च शिलाटकः शिलाट्टयोः ॥ ३८ ॥

श्रृङ्गाटकं पथां श्लेषे पानीयकण्टकेऽपि च ।
श्रृगालिका शिवायां स्यात्त्रासादपि पलायने ॥ ३९ ॥

सङ्घाटिका तु कुट्टिन्यां घ्राणे युग्मेऽम्बुकण्टके ।
सन्तानिका क्षीरसारे मर्कटस्य च जालके ॥ ४० ॥

सुप्रतीकः स्यादीशानदिग्गजे शोभनाङ्गके ।
सैकतिकं पुनर्मातृयात्रामङ्गलसूत्रयोः ॥ ४१ ॥

सैकतिकः क्षपमके संन्यस्ते भ्रान्तिजीविनि ।
सोमवल्कः कट्फले स्याद्वलक्षखदिरद्रुमे ॥ ४२ ॥

सौगन्धिको गन्धवणिक् सौगन्धिकं तु कत्तृणे ।
गन्धोपले पद्मरागे कह्लारे -

इति चतुःस्वरकान्ताः ।
चतुःस्वरखान्ताः

अग्निमुखो द्विजे ॥ ४३ ॥

भल्लाते चित्रके देवेऽप्यग्निशिखं तु कुङ्कुमे ।
अग्निशिखा लाङ्गलिक्यामिन्दुलेखेन्दुखण्डके ॥ ४४ ॥

गुडूचीसोमलतयोः पञ्चनखस्तु कच्छपे ।
गजे बद्धशिखो बाले बद्धशिखोश्चटौषधौ ॥ ४५ ॥

महाशङ्खो निधिभेदे संख्याभेदे नरास्थिनि ।
व्याघ्रनखस्तु कन्दे स्याद्गन्धद्रव्यान्तरेऽपि च ॥ ४६ ॥

शशिलेखा वृत्तभेदे वाकूचीन्द्रलेखयोः ।
शिलीमुखोऽलौ बाणे च-

इति चतुःस्वरखान्ताः ।
चतुःस्वरगान्ताः

अपवर्गस्त्यागमोक्षयोः ॥ ४७ ॥

क्रियावसानसाफल्येऽप्यभिषङ्गः पराभवे ।
आक्रोशे शपथे चेहामृगः स्याद्रूपकान्तरे ॥ ४८ ॥

वृके जन्तौ चोपरागो राहुग्रस्तार्कचन्द्रयोः ।
विगाने दुर्नये राहावुपसर्ग उपद्रवे ॥ ४९ ॥

प्रादौ रोगप्रभेदे च कटभङ्गो नृपात्यये ।
हस्तच्छेदे च सस्यानां छत्रभङ्गो नृपक्षये ॥ ५० ॥

स्वातन्त्र्ये विधवत्त्वे च दीर्घाध्वगः क्रमेलके ।
लेखहारे मल्लनागो वात्स्यायनसुरेभयोः ॥ ५१ ॥

समायोगस्तु संयोगे समवाये प्रयोजने ।
सम्प्रयोगो निधुवने सम्बन्धे कार्मणेऽपि च ॥ ५२ ॥

इति चतुःस्वरगान्ताः ।
चतुःस्वरचान्ताः

जलसूचिः शिशुमारे त्रोटिमत्स्ये जलौकसि ।
कङ्कश्रृङ्गाटयोश्चापि मलिम्लुचस्तु तस्करे ॥ ५३ ॥

वाते-

इति चतुःस्वरचान्ताः ।
चतुःस्वरजान्ताः

काश्मीरजं कुष्टे कुङ्कुमे पुष्करेऽपि च ।
काश्मीरजाऽतिविषायां क्षीराब्धिजं तु मौक्तिके ॥ ५४ ॥

वशिरे क्षीराब्धिजस्तु चन्द्रे क्षीराब्धिजा श्रियाम् ।
ग्रहराजः शशिन्यर्के जघन्यजोऽनुजन्मनि ॥ ५५ ॥

शूद्रे च द्विजराजस्तु शेषे तार्क्ष्ये निशाकरे ।
धर्मराजस्तु सुगते श्राद्धदेवे युधिष्ठिरे ॥ ५६ ॥

भरद्वाजः पक्षिभेदे बृहस्पतिसुतेऽपि च ।
भारद्वाजो मुनौ भारद्वाजी वनपिचुद्रुमे ॥ ५७ ॥

भृङ्गराजो मधुकरे मार्कवे विहगान्तरे ।
राजराजो नृपेशेन्द्वोः कुबेरेऽथ सकृत्प्रजः ॥ ५८ ॥

द्विके सिंहे-

इति चतुःस्वरजान्ताः ।
चतुःस्वरटान्ताः

अथोच्चिङ्गटः कोपने मीनभिद्यपि ।
करहाटः पद्मकन्दे पुष्पद्रुमविशेषयोः ॥ ५९ ॥

कार्यपुटोऽनर्थकरे कृपणोन्मत्तयोरपि ।
कामकूटौ वेश्याविभ्रमेष्ठावथ कुटन्नटः ॥ ६० ॥

शोणके कैवर्तीमुस्ते कुण्डकीटस्तु जारतः ।
विप्रापुत्रे धवे दास्याश्चार्वाकोक्तिविशारदे ॥ ६१ ॥

खञ्जरीटस्तु फलकेऽसिधाराव्रतचारिणि ।
गन्धकुटी मदिरायां बुद्धाद्यायतनेऽपि च ॥ ६२ ॥

गाढमुष्टिस्तु कृपणे कृपाणप्रभृतावपि ।
चक्रवाटस्तु पर्यन्ते क्रियारोहे शिखातरौ ॥ ६३ ॥

चतुःषष्टिश्चतुःषष्टिकलासु च हवेऽपि च ।
तुलाकोटिर्मानभेदेऽर्बुदे स्यान्नूपुरेऽपि च ॥ ६४ ॥

नारकीटः स्वदत्ताशाविहन्तर्यश्मकीटके ।
प्रतिकृष्टं तु गुह्ये स्याद्द्विरावृत्त्या च कर्षिते ॥ ६५ ॥

प्रतिसृष्टः पुनः प्रत्याख्याते च प्रेषितेऽपि च ।
परपुष्टः कलकण्ठे परपुष्टा पणाङ्गना ॥ ६६ ॥

वर्कराटस्तु तरुणादित्यरोचिःकटाक्षयोः ।
स्त्रीणां पयोधरोत्सेधकान्तदत्तनखेऽपि च ॥ ६७ ॥

शिपिविष्टस्तु खल्वाटे दुश्चर्मणि पिनाकिनि ।
श्रुतिकटः प्राञ्चलोहे प्रायश्चित्तभुजङ्गयोः ॥ ६८ ॥

इति चतुःस्वरटान्ताः ।
चतुःस्वरठान्ताः

कलकण्ठः पिके पारावते हंसे कलघ्वनौ ।
कालकण्ठनीलकण्ठौ पीतसारे महेश्वरे ॥ ६९ ॥

दात्यूहे ग्रामचटके खञ्जरीटे शिखावले ।
कालपृष्ठं तु कोदण्डमात्रके कर्णधन्वनि ॥ ७० ॥

कालपृष्ठो मृगभेदे कङ्के दन्तशठः पुनः ।
जम्बीरे नागारङ्गे च कर्मकारकपित्थयोः ॥ ७१ ॥

पूतिकाष्ठं तु सरले देवदारुद्रुमेऽपि च ।
सूत्रकण्ठः खञ्जरीटे द्विजन्मनि कपोतके ॥ ७२ ॥

हारिकण्ठो हारयुक्तकण्ठे परभृतेऽपि च ।

इति चतुःस्वरठान्ताः ।
चतुःस्वरडान्ताः

अपोगण्डोऽतिभीरौ स्याच्छिशुके विकलाङ्गके ॥ ७३ ॥

चक्रवाडं गणे चक्रवाडोऽद्रौ चक्रवालवत् ।
जलरुण्डः पयोरेणौ जलावर्त्ते भुजङ्गमे ॥ ७४ ॥

देवताडो घोषकेऽग्रौ राहौ वातखुडा पुनः ।
वात्यायां पिच्छिले स्फोटे वामायां वातशोणिते ॥ ७५ ॥

इति चतुःस्वरडान्ताः ।
चतुःस्वरढान्ताः

अध्यारूढः समारूढेऽप्यधिकेऽप्यभिधेयवत् ।

इति चतुःस्वरढान्ताः ।
चतुःस्वरणान्ताः

अङ्गारिणी हसन्त्यां स्याद्भास्करत्यक्तदिश्यपि ॥ ७६ ॥

आथर्वणोऽथर्वविदि ब्रह्मणे च पुरोधसि ।
आरोहणं समारोहे सोपाने च प्ररोहणे ॥ ७७ ॥

आतर्पणं तु सौहित्ये विद्यादालिम्पनेऽपि च ।
उत्क्षेपणा तु व्यजने धान्यमर्दनवस्तुनि ॥ ७८ ॥

उदञ्चने चोद्धरणं स्यादुन्मूलन उन्नये ।
वान्तान्ने च कामगुणो विषयाभोगयो रतौ ॥ ७९ ॥

कार्षापणः कार्षिके स्यात् पणे षोडशकेऽपि च ।
चीर्णपर्णस्तु निम्बे स्यात् खर्जूरीभूरुहेऽपि च ॥ ८० ॥

चूडामणिः काकचिञ्चाफले मूर्द्धमणावपि ।
जुहुवाणोऽध्वर्युवह्न्योस्तण्डुरीणस्तु बर्बरे ॥ ८१ ॥

तण्डुलाम्बुनि कीटे च तैलपर्णी तु सिह्लके ।
श्रीवासे चन्दने दाक्षायण्युमायां च भेषु च ॥ ८२ ॥

रोहिण्यां च देवमणिर्विष्णुवक्षोमणौ हरौ ।
अश्वस्य कण्ठावर्त्ते च नारायणस्तु केशवे ॥ ८३ ॥

नारायणी शतावर्युमा श्रीर्निःसरणं मृतौ ।
उपाये गेहादिमुखे निर्वाणे निर्गमेऽपि च ॥ ८४ ॥

निस्तरणं तु निस्तारे तरणोपाययोरपि ।
निरूपणं विचारे स्यादालोके च निदर्शने ॥ ८५ ॥

निगरणं भोजने स्यात् निगरणः पुनर्गले ।
प्रवारणं काभ्यदाने निषेधेऽथ परीरणः ॥ ८६ ॥

दण्डे कूर्मे पट्टशाटे पर्परीणं तचु पर्वणि ।
पर्णवृन्तरसे पर्णशिरायां द्यूतकम्बले ॥ ८७ ॥

परायणं स्यादभीष्टे तत्पराश्रययोरपि ।
परवाणिर्धर्माध्यक्षे वर्षे पारायणं पुनः ॥ ८८ ॥

कार्त्स्न्ये पारगतौ सङ्गे पीलुपर्ण्यौषधीभिदि ।
मूर्वायां बिम्बिकायां च पुष्करिणी जलाश्रये ॥ ८९ ॥

हस्तिन्यां कमलिन्यां च मीनाम्रीणस्तु खञ्जने ।
दर्दुराम्रे रक्तरेणुः पलाशकलिकोद्गमे ॥ ९० ॥

सिन्दूरे रागचूर्णस्तु खदिरे मकरध्वजे ।
रेरिहाणोऽम्बरे रुद्रे लम्बकर्णः पुनश्छगे ॥ ९१ ॥

अङ्कोटे वारबाणस्तु कूर्पासे कवचेऽपि च ।
विदारणं भेदने स्यात्सम्परायविडम्बने ॥ ९२ ॥

वैतरणी प्रेतनद्यां जनन्याममपि रक्षसाम् ।
शरवाणिः शरमुखे पदातौ शरजीविनि ॥ ९३ ॥

शिखरिणी वृत्तभेदे रोमालीपेयभेदयोः ।
स्त्रीरत्ने मल्लिकायां च समीरणः फणिज्जके ॥ ९४ ॥

पान्थे वायौ संसरणं त्वसम्बाधचमूगतौ ।
संसारे समरारम्भे नगरस्योपनिर्गमे ॥ ९५ ॥

हस्तिकर्णः स्यादेरण्डे पलाशगणभेदयोः ।

इति चतुःस्वरणान्ताः ।
चतुःस्वरतान्ताः

अवदातं तु विमलं मनोज्ञे सितपीतयोः ॥ ९६ ॥

अपवृतोऽपरायत्ते पिहितेऽवसितं गतौ ।
बद्धे ज्ञातेऽवसाने चाप्यऽवगीतं विगर्हिते ॥ ९७ ॥

मुहुर्दृष्टेऽपवादे वाऽत्याहितं तु महाभये ।
जीवनिरपेक्षकर्मण्यभिजातः कुलोद्भवे ॥ ९८ ॥

न्याये प्राज्ञेऽभिनीतस्तु न्यायेऽमर्षिणि संस्कृते ।
अभियुक्तः परिरुद्धे तत्परेऽन्तर्गतं पुनः ॥ ९९ ॥

मध्यप्राप्तविस्मृतयोरङ्गारितं तु भस्मिते ।
पलाशकलिकोद्भेदे चातिमुक्तः सुनिष्कले ॥ १०० ॥

वासन्तिकायां तिनिशेऽप्यवध्वस्तोऽवचूर्णिते ।
त्यक्तनिद्रितयोश्चाऽधिक्षिप्तौ निहितभर्त्सितौ ॥ १०१ ॥

अपचितिर्व्यये हानौ पूजायां निष्कृतावपि ।
अनुमतिः स्यादनुज्ञापूर्णमासीविशेषयोः ॥ १०२ ॥

अभिशस्तिः पुनर्लोकापवादे प्रार्थितेऽपि च ।
उदास्थितश्चरे द्वाःस्थेऽध्यक्षे चोपाहितः पुनः ॥ १०३ ॥

आरोपितेऽनलोत्पातेऽप्युपाकृत उपद्रुते ।
मन्त्रेण प्रोक्षितपशावुल्लिखितं तनूकृते ॥ १०४ ॥

उत्कीर्णे चोपरक्तस्तु स्वर्भानौ व्यसनातुरे ।
राहुग्रस्तार्कशशिनोरुपचितः समाहिते ॥ १०५ ॥

ऋद्धे दिग्धेऽथोज्जृम्भितमुत्फुल्ले चेष्टितेऽपि च ।
उद्ग्राहितमुपन्यस्ते बद्धग्राहितयोरपि ॥ १०६ ॥

उपसत्तिः सङ्गमात्रे प्रतिपादनसेवयोः ।
ऋष्यप्रोक्ता शूकशिम्ब्यां शतावर्यां बलाभिदि ॥ १०७ ॥

ऐरावतोऽहौ नारङ्गे लकुचे त्रिदशद्विपे ।
ऐरावतं तु शक्रस्य ऋजुदीर्घशरासने ॥ १०८ ॥

ऐरावती सरिद्विद्युद्भिदोः शतह्रदा यथा ।
कलधौतं रूप्यहेम्नोः कलधौतः कलध्वनौ ॥ १०९ ॥

कुहरितं तु रटिते पिकालापे रतस्वने ।
कुमुद्वती कैरविण्यां दयितायां कुशस्य च ॥ ११० ॥

कृष्णवृन्ता माषपर्ण्यां पाटलाख्यद्रुमेऽपि च ।
गन्धवती मुरापुर्योः पृथ्वीयोजनगन्धयोः ॥ १११ ॥

गृहपतिर्गृही सत्री चन्द्रकान्तं तु कैरवे ।
चन्द्रकान्तो रत्नभेदे चर्मण्वती नदीभिदि ॥ ११२ ॥

कदल्यां चित्रगुप्तस्तु कृतान्ते तस्य लेखके ।
दिवाभीतः काकरिपौ कुम्भिले कुमुदाकरे ॥ ११३ ॥

दिवाकीर्तिर्नापिते स्यादुलूकेऽन्त्यावसायिनि ।
धूमकेतू वह्न्युत्पातौ नन्द्यावर्तो गृहान्तरे ॥ ११४ ॥

तगरेऽथ नदीकान्तो निर्गुण्डीनिचुलाब्धिषु ।
नदीकान्ता लताजम्ब्वोः काकजङ्घौषधेऽपि च ॥ ११५ ॥

नागदन्तो हस्तिदन्ते गृहान्निःसृतदारुणि ।
नागदन्ती श्रीहस्तिन्यां कुम्भख्यभेषजेऽपि च ॥ ११६ ॥

निस्तुषितं वर्जिते स्याद्गतत्वचि लघूकृते ।
निराकृतिरस्वाध्याये निराकारनिषेधयोः ॥ ११७ ॥

प्रतिहतस्तु विद्विष्टे प्रतिस्खलितरुद्धयोः ।
प्रणिहितं तु सम्प्राप्तनिहितयोः समाहिते ॥ ११८ ॥

प्रतिक्षिप्तं प्रतिहते निषिद्धे प्रेषितेऽपि च ।
प्रधूपिता क्लेशितायां रविगन्तव्यदिश्यपि ॥ ११९ ॥

प्रव्रजिता तु मुण्डीर्यां तापस्यां मासिकौषधौ ।
प्रजापतिर्ब्रह्मराज्ञोर्जामातरि दिवाकरे ॥ १२० ॥

वह्नौ त्वष्टरि दक्षादौ प्रतिकृतिस्तु पूजने ।
प्रतिमायां प्रतीकारे प्रतिपत्तिस्तु गौरवे ॥ १२१ ॥

प्राप्तौ प्रवृत्तौ प्रागल्भ्ये बोधे परिगतं गते ।
प्राप्तवेष्टितयोर्ज्ञाते पल्लवितं सपल्लवे ॥ १२२ ॥

लाक्षारक्ते तते पञ्चगुप्तश्चार्वाकदर्शने ।
कमठे परिवर्तस्तु कूर्मराजे पलायने ॥ १२३ ॥

युगान्ते विनिमये च परिघातस्तु घातने ।
अस्त्रान्तरे पशुपतिः पिनाकिनि हुताशने ॥ १२४ ॥

पाशुपतः शिवमल्ल्यां पशुपत्यभिदैवते ।
पारिजातस्तु मन्दरे पारिभद्रे सुरद्रुमे ॥ १२५ ॥

पारावतः कलरवे गिरौ मर्कटतिन्दुके ।
पारावती तु लवलीफलगोपालगीतयोः ॥ १२६ ॥

पुष्पदन्तस्तु दिङ्नागे जिनभेदे गणान्तरे ।
पुष्पवन्तौ च चन्द्रार्कावेकोक्त्याऽथ पुरस्कृतम् ॥ १२७ ॥

पूजिते स्वीकृते सिक्तेऽभिशस्तेऽप्रकृतेऽपि च ।
भोगवती च सर्पाणां नगरे सरिदन्तरे ॥ १२८ ॥

रङ्गमाता जतुचेद्योर्लक्ष्मीपतिर्जनार्दने ।
पूगे लवङ्गवृक्षे च व्यतीपात उपद्रवे ॥ १२९ ॥

योगभेदेऽपयाने च वनस्पतिर्द्रुमात्रके ।
विनापुष्पफलिद्रौ च विनिपातस्तु दैवतः ॥ १३० ॥

व्यसनं चावपाते च वैजयन्तो गुहे ध्वजे ।
इन्द्रालये वैजयन्ती त्वग्निमन्थपताकयोः ॥ १३१ ॥

जयन्त्यां च शुभ्रदन्ती पुष्षदन्तगजस्त्रियाम् ।
सुदत्यां च समाघातस्त्वाहवे घातनेऽपि च ॥ १३२ ॥

समाहितः समाधिस्थे संश्रुतेऽथ समुद्धतः ।
अविनीते समुद्गीर्णे समुद्रान्ता दुरालभा ॥ १३३ ॥

कर्पासिका च सृक्का च सदागतिः सदीश्वरे ।
निर्वाणे पवमाने च सरस्वती सरिद्भिदि ॥ १३४ ॥

वाच्यापगायां स्त्रीरत्ने गोवाग्देवतयोरपि ।
सूर्यभक्तो बन्धुजीवे भास्करस्य च पूजके ॥ १३५ ॥

सेनापतिर्गुहेऽध्यक्षे हिमारातिः खगेऽनले ।
हैमवत्यद्रिजा स्वर्णक्षीरी शुक्लवचाऽभाया ॥ १३६ ॥

इति चतुःस्वरतान्ताः ।
चतुःस्वरथान्ताः

अनीकस्थो रक्षिवर्गे युत्खले वीरमर्दले ।
चिह्ने गजशिक्षके चेतिकथा व्यर्थभाषणे ॥ १३७ ॥

अश्रद्धेये नष्टधर्मेऽप्युदरथिर्वियन्मणौ ।
अब्धौ चित्ररथौ विद्याधरे गन्धर्वसूर्ययोः ॥ १३८ ॥

चतुष्पथश्चतुर्मार्गसङ्गमे ब्राह्मणेऽपि च ।
दशमीस्थोऽतिवृद्धे स्यात्क्षीणरागे मृताशने ॥ १३९ ॥

वानप्रस्थो मधूकद्रौ किंशुकाश्रमभेदयोः ।

इति चतुःस्वरथान्ताः ।
चतुःस्वरदान्ताः

अष्टापदश्चन्द्रमाल्यां लूतायां शरभे गिरौ ॥ १४० ॥

कनके शारिफलकेऽभिमर्दो मन्थयुद्धयोः ।
स्यादभिष्यन्द आश्रावनेत्ररोगातिवृद्धिषु ॥ १४१ ॥

अपवादस्तु निर्देशे निन्दाविस्रम्भयोरपि ।
उपनिषत्तु वेदान्ते रहस्यधर्मयोरपि ॥ १४२ ॥

एकपदं तु तत्काले स्यादेकपदी तु वर्त्मनि ।
कटुकन्दः श्रृङ्गवेरे शोभाञ्जनरसोनयोः ॥ १४३ ॥

कुरुविन्दः पद्मरागे मुकुरव्रीहिभेदयोः ।
कुल्माषे हिङ्गुले मुस्ते कोकनदं तु रक्तयोः ॥ १४४ ॥

अम्भोजन्मकुमुदयोश्चतुष्पदं गवादिषु ।
स्त्रीणां करमभेदे च रक्तपादो(?) मतङ्गजे ॥ १४५ ॥

स्यन्दने च जनपदः स्यात्पुनर्जनदेशयोः ।
परिवादस्तु निन्दायां वीणावादनवस्तुनि ॥ १४६ ॥

प्रियंवदः प्रियवादिनभश्चरविशेषयोः ।
पीठमर्दोऽतिधृष्टे स्यान्नाट्योक्त्या नायकप्रिये ॥ १४७ ॥

पुटभेदस्तु नगरातोद्ययोस्तटिनीमुखे ।
महानादो वर्षुकाब्दे महाध्वाने शयानके ॥ १४८ ॥

गजे च मुचुकुन्दस्तु द्रुभेदे मुनिदैत्ययोः ।
मेघनादोऽम्बुदध्वाने वरुणे रावमात्मजे ॥ १४९ ॥

विशारदो बुधे धृष्टे विष्णुपदं नभोब्जयोः ।
विष्णुपदस्तु क्षीरोदे विष्णुपदी सुरापगा ॥ १५० ॥

सङ्क्रान्तिर्द्वारका चापि शतह्रदा तु विद्युति ।
वज्रेऽपि च समर्यादा मर्यादासहितेऽन्तिके ॥ १५१ ॥

इति चतुःस्वरदान्ताः ।
चतुःस्वरधान्ताः

अनुबन्धोऽप्रयोगे स्याच्छिशौ मुख्यानुयायिनि ।
प्रकृतस्यानुवर्ते च दोषस्यापादनेऽपि च ॥ १५२ ॥

अनुबन्धी तृषा हिक्काऽवरोधस्तु नृपौकसि ।
शुद्धान्ते च तिरोधाने गर्तादौ रोधनेऽपि च ॥ १५३ ॥

अवष्टब्धमदूरे स्यात्समाक्रान्तेऽवलम्बिनि ।
अनिरुद्धश्चरे पुष्पायुधसूनावनर्गले ॥ १५४ ॥

आशाबन्धः समाश्वासे मर्कटस्य च जालके ।
इष्टगन्धः सुगन्धि स्यादिष्टगन्धं तु वालुके ॥ १५५ ॥

इक्षुगन्धा काशक्रोष्ट्रीकोकिलाक्षेषु गोक्षुरे ।
उग्रगन्धा वचाक्षेत्रयवान्योश्छिक्किकौषधौ ॥ १५६ ॥

उपलब्धिर्मतौ प्राप्तौ कालस्कन्धस्तु तिन्दुके ।
तमाले जीवकद्रौ च तीक्ष्णगन्धा वचौषधे ॥ १५७ ॥

शोभाञ्जने राजिकायां परिव्याधो द्रुमोत्पले ।
वेतसे महौषधं तु विषाशुण्ठ्योः रसोनके ॥ १५८ ॥

ब्रह्मबन्धुर्निन्द्यविप्रे ब्राह्मणस्य च बान्धवे ।
समुन्नद्धस्तूर्द्ध्वबद्धे पण्डितंमन्यदृप्तयोः ॥ १५९ ॥

इति चतुःस्वरधान्ताः ।
चतुःस्वरनान्ताः

अपाचीनं विपर्यस्ते पामर्थेऽभिजनः कुले ।
कुलध्वजे जन्मभूम्यामभिमानस्त्वहङ्कृतौ ॥ १६० ॥

हिंसायां प्रणये ज्ञानेऽवलग्नो मध्यलग्नयोः ।
अवदानमतिवृत्ते खण्डने शुद्धकर्मणि ॥ १६१ ॥

अधिष्ठानं प्रभावेऽध्यासने नगरचक्रयोः ।
अनूचानः साङ्गवेदकोविदे विनयान्विते ॥ १६२ ॥

अन्वासनं स्नेहवस्तौ सेवायामनुशोचने ।
अग्रजन्माऽग्रजे विप्रेऽन्तेवासी पुनरन्त्यजे ॥ १६३ ॥

शिष्यप्रान्तगयोश्चाप्यायोधनं समरे वधे ।
आराधनं पाकप्राप्त्योः साधने तोषणेऽपि च ॥ १६४ ॥

आच्छादनं तु वासेन संपिधानेऽपवारणे ।
आकलनं परिसंख्याकांक्षयोर्बन्धनेऽपि च ॥ १६५ ॥

आतञ्चनं स्याज्जवेन प्रीणनप्रतिवापयोः ।
आवेशनं भूतावेशे प्रवेशे शिल्पवेश्मनि ॥ १६६ ॥

आस्कन्दनं तिरस्कारे संशोषणसमीकयोः ।
आत्माधीनः सुते प्रामाधारे श्याले विदूषके ॥ १६७ ॥

आत्मयोनिः स्मरे वेधस्युद्वर्तनं विलेपने ।
अपावृत्तावुत्पतने स्यादुपासनमासने ॥ १६८ ॥

शुश्रूषायां शराभ्यासेऽप्युषधानं तु गेन्दुके ।
व्रते विशेषे प्रणये स्यादुत्पतनमुत्प्लुतौ ॥ १६९ ॥

उत्पत्तावुदयनस्तु वत्सराजे घटोद्भवे ।
उत्सादनं समुल्लेखोद्वर्तनोद्वाहनेषु च ॥ १७० ॥

उद्वाहनं द्विसीत्ये स्यादुद्वाहनी वराटके ।
कपीतना गर्दभाण्डशिरीषाम्रातपिप्पलाः ॥ १७१ ॥

कलध्वनिः परभृते पारावतकलापिनोः ।
कात्यायनो वररुचौ कात्यायनी तु पार्वती ॥ १७२ ॥

काषायवस्त्रविधवाऽर्द्धवृद्धा महिलाऽपि च ।
कामचारी कलविङ्के स्वेच्छाचारिणि कामुके ॥ १७३ ॥

कारन्धमी धातुवादनिरते कांस्यकारिणि ।
किष्कुपर्वा पोटगले स्यादिक्षुत्वचिसारयोः ॥ १७४ ॥

कुचन्दनं वृक्षभेदे पत्राङ्गे रक्तचन्दने ।
कुम्भयोनिर्द्रोणेऽगस्त्ये कृष्णवर्त्मा विधुन्तुदे ॥ १७५ ॥

दुराचारे हुताशे च गवादनीन्द्रवारुणी ।
घासस्थानं गवादीनां गदयित्नुः शरासने ॥ १७६ ॥

जल्पाके पुष्पचापे च घनाघनो निरन्तरे ।
वासवे घातुके मत्तगजे वर्षुकवारिदे ॥ १७७ ॥

घोषयित्नुः पिके विप्रे चिरजीवी तु वायसे ।
अजे च चित्रभानुस्तु हुताशनदिनेशयोः ॥ १७८ ॥

जलाटनः कङ्कखगे जलाटनी जलौकसि ।
तपोधना तु मुण्डीर्यां तपोधनस्तपस्विनि ॥ १७९ ॥

तपस्विनी पुनर्मांसी कटुरोहिणिकापि च ।
तिक्तपर्वा हिलमोची गुडूची मधुयष्टिका ॥ १८० ॥

देवसेनेन्द्रकन्यायां सैन्ये दिविषदामपि ।
नागाञ्जना नागयष्टौ द्विरदस्य च मुद्गरे ॥ १८१ ॥

निर्यातनं वैरशुद्धौ दाने न्याससमर्पणे ।
निधुवनं रते कम्पे निर्वासनं तु मारणे ॥ १८२ ॥

पुरादेश्च बहिष्कारे निरसनं निषूदने ।
निष्ठीवने निरासे च निशमनं निशामनम् ॥ १८३ ॥

निरीक्षणश्रवणयोर्निर्भर्त्स्ननमलक्तके ।
खलीकारे प्रजननं प्रगमे योनिजन्मनोः ॥ १८४ ॥

प्रणिधानमभियोगे समाधानप्रवेशयोः ।
प्रयोजनं कार्यहेत्वोः स्यात् प्रवचनमागमे ॥ १८५ ॥

प्रकृष्टवचने प्रस्फोटनं शूर्पे प्रकाशने ।
ताडने प्रतिपन्नस्तु विज्ञातेऽङ्गीकृतेऽपि च ॥ १८६ ॥

प्रतियत्नः संस्कारे स्यादुपग्रहणलिप्स्योः ।
प्रहसनं च प्रहसाक्षेपयोः रूपकान्तरे ॥ १८७ ॥

प्रतिमानं प्रतिबम्बे गजदन्तद्वयान्तरे ।
प्रसाधनी कङ्कतिकासिद्ध्योः प्रसाधनं पुनः ॥ १८८ ॥

वेषे प्रचलाकी सर्पे मयूरेऽथ पयस्विनी ।
विभावर्यां गोधेन्वां च पुण्यजनस्तु सज्जने ॥ १८९ ॥

गुह्यके यातुधाने च पृथग्जनोऽधमे जडे ।
पृष्ठश्रृङ्गी भीमसेने षण्डसेरिभयोरपि ॥ १९० ॥

महाधनं महामूल्ये सिह्लके चारुवाससि ।
महासेनो महासैन्ये स्कन्देऽप्यथ महामुनिः ॥ १९१ ॥

अगस्तिकुस्तुम्बुरुणोर्मालुधानी लताभिदि ।
मालुधाना मातुलाहौ मातुलानी पुनः शणे ॥ १९२ ॥

कलापे मातुलपत्न्यां रसायनो विहङ्गमे ।
पक्षीन्द्रे रसायनं तु जराव्याधिजिदौषधे ॥ १९३ ॥

राजादनः पियालद्रौ क्षीरिकायां त्रिपत्रके ।
रोचमानो दीप्ययाने कण्ठावर्त्ते च वाजिनः ॥ १९४ ॥

वर्द्धमानो वीरजिने स्वस्तिकैरण्डविष्णुषु ।
प्रश्नभेदे शरावे च विरोचनोऽग्निसूर्ययोः ॥ १९५ ॥

प्रह्लादानन्दने चन्द्रे विहेठनं विडम्बने ।
हिसायां मर्दने विस्मापना स्यात्कुहके स्मरे ॥ १९६ ॥

गन्धर्वनगरे चापि विष्पक्सेनो जनार्दने ।
विष्वक्सेना तु फलिनी विश्राणनं विहापिते ॥ १९७ ॥

संप्रेषणे परित्यागे विहननं तु पिञ्जने ।
वधेऽथ विश्वकर्मार्के मुनिभिद्देवशिल्पिनोः ॥ १९८ ॥

विघ्नकारी विघातस्य कारके घोरदर्शने ।
विलेपनी स्याद्यवाग्वां चारुवेषस्त्रियामपि ॥ १९९ ॥

वृक्षादनो मधुच्छत्रे चलपत्रकुठारयोः ।
वृक्षादनी तु वन्दायां विदारीगन्धिकौषधे ॥ २०० ॥

वृषपर्वा तु श्रृङ्गारिहरदैत्यकसेरुषु ।
वैरोचनो रविसुते सुगते बलिदानवे ॥ २०१ ॥

श्वेतधामा घनसारे कलानाथाब्धिफेनयोः ।
श्लेष्मघना तु केतक्यां मल्यामथ समापनम् ॥ २०२ ॥

परिच्छेदे समाधाने समाप्तिवधयोरपि ।
संमूर्छनमभिव्याप्तौ मोहे सनातनोऽच्युते ॥ २०३ ॥

पितॄणामतिथौ रुद्रवेधसोः शाश्वते स्थिरे ।
सदादानो गन्धगजे हेरम्बेऽभ्रमतङ्गजे ॥ २०४ ॥

संयमनं व्रते बन्धे संयमनी यमस्य पूः ।
समादानं समीचीनग्रहणे नित्यकर्मणि ॥ २०५ ॥

समापन्नं वधे क्लिष्टे समाप्तप्राप्तयोरपि ।
संवदनं च संवादे समालोचे वशीकृतौ ॥ २०६ ॥

समुत्थानं निदानेऽभियोगे संवाहनं पुनः ।
वाहनेऽङ्गमर्दने च संप्रयोगी तु कामुके ॥ २०७ ॥

कलाकेलौ सुप्रयोगे सरोजिनी सरोरुहे ।
सरोरुहिण्यां कासारे स्तनयित्नुः पयोमुचि ॥ २०८ ॥

मृत्यौ स्तनिते रोगे च सारसनमुरश्छदे ।
काञ्च्यां च सामयोनिस्तु सामोत्थे द्रुहिणे गजे ॥ २०९ ॥

सामिधेनी समिदृचोः सुधामुनो जनार्दने ।
प्रासादे वत्सराजेऽद्रिभेदे वाऽथ सुदर्शनम् ॥ २१० ॥

विष्णोश्चक्रे सुदर्शन्यमरवत्यां सुदर्शना ।
आज्ञायामौषधीभेदे मरुजम्ब्वां पुरीभिदि ॥ २११ ॥

सौदामिनी तडिद्भेदतडितोरप्सरोभिदि ।
हर्षयित्नुः सुते स्वर्णे-

इति चतुःस्वरनान्ताः ।
चतुःस्वरपान्ताः

अवलेपो गर्वलेपयोः ॥ २१२ ॥

दूषणेऽप्यपलापस्तु प्रेमापह्नवयोरपि ।
उपतापो गदे तापे जलकूप्यन्धुगर्भके ॥ २१३ ॥

सरस्यां जीवपुष्पं तु दमनके फणिज्जके ।
नागपुष्पस्तु पुन्नागे चम्पके नागकेसरे ॥ २१४ ॥

परिवापो जलस्थाने पर्युप्तिपरिवारयोः ।
परिकम्पो भये कम्पे प्राप्तरूपोऽज्ञरम्ययोः ॥ २१५ ॥

पिण्डपुष्पं जवायां स्यादशोके सरसीरुहे ।
बहुरूपः स्मरे विष्णौ सरटे धूणके शिवे ॥ २१६ ॥

मेघपुष्पं तु नादेये पिण्डाभ्रे सलिलेऽपि च ।
विप्रलापो विरुद्धोक्तावनर्थकवचस्यपि ॥ २१७ ॥

वृगधूपो वृक्षधूपे सिह्लकेऽथ वृषाकपिः ।
वासुदेवे शिवेऽग्नौ च हेमपुष्पं तु चम्पके ॥ २१८ ॥

अशोकद्रौ जपापुष्पे -

इति चतुःस्वरपान्ताः ।
चतुःस्वरबान्ताः

राजजम्बूस्तु जम्बुभित् ।
पिण्डखर्जूरवृक्षश्चाऽपि-

इति चतुःस्वरबान्ताः ।
चतुःस्वरभान्ताः

अवष्टम्भस्तु काञ्चने ॥ २१९ ॥

सरम्भारम्भयोः स्तम्भे शातकुम्भोऽश्वमारके ।
शातकुम्भं तु कनके -

इति चतुःस्वरभान्ता ।
चतुःस्वरमान्ताः

अभ्यागमः समरेऽन्तिके ॥ २२० ॥

घाते रोधेऽभ्युपगमेऽनुपमस्तु मनोरमे ।
अनुपमा सुप्रतीकस्त्रियामुपगमः पुनः ॥ २२१ ॥

अङ्गीकारेऽन्तिकगतावुपक्रमस्तु विक्रमे ।
उपधायां तदाद्याचिख्यासाचिकित्सयोरपि ॥ २२२ ॥

आरम्भेऽथ जलगुल्मो जलावर्तेऽम्बुचत्वरे ।
कमठे दण्डयामस्तु दिवसे कुम्भजे यमे ॥ २२३ ॥

प्लवङ्गमः कपौ भेके पराक्रमस्तु विक्रमे ।
सामर्थ्ये चाऽभियोगे च महापद्मः पुनर्निधौ ॥ २२४ ॥

नागसंख्याभिदोर्यातयामो भुक्तसमुज्झिते ।
जीर्णे च सार्वभौमस्तु दिग्गजे चक्रवर्तिनि ॥ २२५ ॥

इति चतुःस्वरमान्ताः ।
चतुःस्वरयान्ताः

अनुशयः पश्चात्तापे दीर्घद्वेषानुबन्धयोः ।
अन्वाहार्यममावास्याश्राद्धमिष्टेश्च दक्षिणा ॥ २२६ ॥

अवसायोपयुक्तान्ये(?) समाप्तौ निश्चयेऽपि च ।
अवश्यायो हिमे दर्पेऽप्यपसव्यं तु दक्षिणे ॥ २२७ ॥

प्रतिकूलेऽन्तशय्या भूशय्या पितृवनं मृतिः ।
उपकार्या राजगेहमुपकारोचितापि च ॥ २२८ ॥

चन्द्रोदयौ शश्युदयोल्लोचौ चन्द्रोदयौषधौ ।
जलाशयमुशीरे स्याज्जलाशयो जलाश्रये ॥ २२९ ॥

तण्डुलीयः शाकभेदे विडङ्गतरुताप्ययोः ।
तृणशून्यं मल्लिकायां केतकीशाखिनः फले ॥ २३० ॥

धनञ्जयो नागभेदे ककुभे देहमारुते ।
पार्थेऽग्नौ निरामयस्तु स्यादिडिक्के गतामये ॥ २३१ ॥

प्रतिभयं भये भीष्मे प्रतिश्रयः सभौकसोः ।
परिधायः परिकरे जलस्थाननितम्बयोः ॥ २३२ ॥

पाञ्चजन्यः पोटगले शङ्खे दामोदरस्य च ।
पौरुषेयं पुरुषेण कृतेऽप्यवहिते वधे ॥ २३३ ॥

समूहे च विकारे च फलोदयो द्युलाभयोः ।
बिलेशयो मूषिकेऽहौ भागधेयः पुनः करे ॥ २३४ ॥

दायादे भागधेयं तु भाग्ये महालयः पुनः ।
तीर्थे विहारपरमात्मनोर्महोदयं पुरे ॥ २३५ ॥

महोदयः स्वाम्यमुक्त्योर्महामूल्यं महार्घके ।
पद्मरागमणौ मार्जालीयः शूद्रबिडालयोः ॥ २३६ ॥

शरीरशोधने रौहिणेयो वत्से बुधे बले ।
वैनतेयस्तु गरुडे स्याच्चण्डांशोश्च सारथौ ॥ २३७ ॥

समुच्छ्रयो वैरोन्नत्योः समुदायो गमे रणे ।
समुदयस्तूद्गमेऽपि सम्परायस्तु संयुगे ॥ २३८ ॥

आपद्युत्तरकाले च स्यात्समाह्वय आहवे ।
पशुभिः पक्षिभिर्द्यूते स्थूलोच्चयो वरण्डके ॥ २३९ ॥

गजानां मध्यमगते गण्डाश्माकार्त्स्न्ययोरपि ।
हिरण्मयो लोकधातौ सौवर्णे-

इति चतुःस्वरयान्ताः ।
चतुःस्वररान्ताः

अभिमरो वधे ॥ २४० ॥

स्वबलात्साध्वसे युद्धेऽवसरो वत्सरे क्षणे ।
अरुष्करं व्रणकरे भल्लातकफलेऽपि च ॥ २४१ ॥

अश्वतरो नागभेदे वेसरेऽनुत्तरः पुनः ।
निरुत्तरे च श्रेष्ठे चाऽवस्करो गूथगुह्ययोः ॥ २४२ ॥

अभिहारः संनहने चौरिकोद्यमयोरपि ।
अवहारस्तु युद्धादिविश्रान्तौ ग्राहचौरयोः ॥ २४३ ॥

निमन्त्रणोपनेतव्येऽलङ्कारः कङ्कणादिषु ।
उपमादावकूपारः कूर्मराजसमुद्रयोः ॥ २४४ ॥

अवतारस्तु नद्यादितीर्थेऽवतरणेऽपि च ।
अग्निहोत्रोऽनले हव्येऽसिपत्रो नरकान्तरे ॥ २४५ ॥

कोशकारेऽर्धचन्द्रस्तु गलहस्तेन्दुखण्डयोः ।
चन्द्रके बाणभेदे चाऽर्धचन्द्रा त्रिवृताभिदि ॥ २४६ ॥

आत्मवीरो बलवति श्यालपुत्रे विदूषके ।
आडम्बरः क्षमारम्भे बृंहिते तूर्य्यनिस्वने ॥ २४७ ॥

इन्दीवरं नीलोत्पलमिन्दीवरी शतावरी ।
उपकारस्तूपकृतौ विकीर्णकुसुमादिषु ॥ २४८ ॥

उपचारस्तु लञ्चायां व्यवहारोपचर्ययोः ।
उदुम्बरः कुष्ठभेदे देहल्यां व्यवहारोपचर्ययोः ॥ २४९ ॥

उदुम्बरं ताम्र उपह्वरं रहसि सन्निधौ ।
उद्दन्तुरः कराले स्यादुत्तुङ्गोत्कटदन्तयोः ॥ २५० ॥

औदुम्बरो यमे रोगभेदे कर्मकरोऽन्तके ।
भृतिजीविनि भृत्ये च कर्मकरी तु बिम्बिका ॥ २५१ ॥

मूर्वा च कर्णिकारस्तु कृतमाले द्रुमोत्पले ।
करवीरो हयमारे कृपाणे दैत्यभिद्यपि ॥ २५२ ॥

करवीरी पुत्रवत्यां सद्गव्यामदितावपि ।
कलिकारस्तु धूम्याटे पीतमुण्डकरञ्जयोः ॥ २५३ ॥

कर्णपूरः स्याच्छिरीषे नीलोत्पलवतंसयोः ।
कटम्भरा प्रसारण्यां गोलायां गजयोषिति ॥ २५४ ॥

कलम्बिकायां रोहिण्यां वर्षाभूमूर्वयोरपि ।
कालञ्जरो भैरवाद्योर्योगिचक्रस्य मेलके ॥ २५५ ॥

कादम्बरं दधिसारे सीधुमद्यप्रभेदयोः ।
कादम्बरी कोकिलायां वाणीशारिकयोरपि ॥ २५६ ॥

कुम्भकारः कुलाले स्यात्कुम्भकारी कुलत्थिका ।
कृष्णसारः शिंशापायां मृगभेदे स्नुहीतरौ ॥ २५७ ॥

गिरिसारः पुनर्लोहे लिङ्गे मलयपर्वते ।
घनसारस्तु कर्पूरे दक्षिणावर्तपारदे ॥ २५८ ॥

चर्मकारः पादूकृति चर्मकार्योषधीभिदि ।
चक्रधरो विष्णुसर्पचक्रिषु ग्रामजालिनि ॥ २५९ ॥

चराचरं जङ्गमे स्यादिङ्गविष्टपयोरपि ।
चित्राटीरो घण्टाकर्णबलिच्छागास्त्रबिन्दुभिः ॥ २६० ॥

अङ्कितभाले चन्द्रे च तालपत्रं तु कुण्डले ।
स्यात्तालपत्री रण्डायां तुङ्गभद्रो मदोत्कटे ॥ २६१ ॥

तुङ्गभद्रा नदीभेदे तुलाधारस्तुलागुणे ।
वाणिजे तुण्डिकेरी तु कार्पासी बिम्बिकाऽपि च ॥ २६२ ॥

तोयधारो जलधरे सुनिषण्णाख्यभेषजे ।
दशपुरं पत्तने स्यान्मुस्तायां नीवृदन्तरे ॥ २६३ ॥

दण्डधारो यमे राज्ञि दम्डयात्रा तु दिग्जये ।
संयाने वरयात्रायां दिगम्बरस्तु शङ्करे ॥ २६४ ॥

अन्धकारे क्षपमके स्याद्वस्त्ररहितेऽपि च ।
दुरोदरः पुनर्द्यूते द्यूतकारे पणेऽपि च ॥ २६५ ॥

देहयात्रा यमपुरीगमने भोजनेऽपि च ।
द्वैमातुरो जरासन्धे हेरम्बेऽथ धराधरः ॥ २६६ ॥

कृष्णेऽद्रौ धाराधरस्तु पयोदकरवालयोः ।
धाराङ्कुरः शीकरे स्यान्नासीरे जलदोपले ॥ २६७ ॥

धार्तराष्ट्रः कौरवेऽहौ कृष्णास्याङ्घ्रिसितच्छदे ।
धुन्धुमारो गृहधूमे नृपभेदेन्द्रगोपयोः ॥ २६८ ॥

पदालिकोऽप्यथ धुरन्धरो धुर्ये धवद्रुमे ।
धृतराष्ट्रः खगे सर्पे सुराज्ञि क्षत्रियान्तरे ॥ २६९ ॥

धृतराष्ट्री हंसपद्यां नभश्चरः खगेऽम्बुदे ।
विद्याधरे समीरे च निशाचरस्तु राक्षसे ॥ २७० ॥

सर्पे घूके शृगाले च निशाचरी तु पांसुला ।
निषद्वरः स्मरे पङ्के निषद्वरी पुनर्निशि ॥ २७१ ॥

नीलाम्बरो बलभद्रे राक्षसे क्रूरलोचने ।
प्रतीहारो द्वारि द्वास्थे प्रतीकारः समे भटे ॥ २७२ ॥

प्रतिसरश्चमूपृष्ठे नियोज्यकरसूत्रयोः ।
मन्त्रभेदे व्रणशुद्धावारक्षे मण्डने स्रजि ॥ २७३ ॥

कङ्कणेऽथ परिकरः पर्यङ्कपरिवारयोः ।
प्रगाढगात्रिकाबन्धे विवेकारम्भयोर्गणे ॥ २७४ ॥

परिवारः परिजनेऽसिकोशेऽथ परम्परः ।
मृगभेदे प्रपौत्रादौ परम्पराऽन्वये वधे ॥ २७५ ॥

परिपाट्यां परिसरः प्रान्तभूदैवयोर्मृतौ ।
पक्षचरो यूथभ्रष्टपृथक्चरिगजे विधौ ॥ २७६ ॥

पयोधरः कुचे मेघे कोशकारे कशेरुणि ।
नालिकेरे पात्रटीरस्त्वपव्यापारमन्त्रिणि ॥ २७७ ॥

लोहकांस्ये जरत्पात्रे पिङ्गाणकहुताशयोः ।
पारावारः पयोराशौ पारावारं तटद्वये ॥ २७८ ॥

पारिभद्रस्तु मन्दारे निम्बे पीताम्बरोऽच्युते ।
नटे च पीतसारस्तु गोमेदकमणौ स्मृतः ॥ २७९ ॥

मलयजे पूर्णपात्रं जलादिपूर्णभाजने ।
वर्धापके बलभद्रस्त्वनन्ते बलशालिनि ॥ २८० ॥

बलभद्रा कुमार्यां स्यात्त्रायमाणौषधावपि ।
ब्रह्मपुत्रो नदभिदि क्षेत्रसङ्गरयोरपि ॥ २८१ ॥

वार्वटीरस्त्रपुम्याम्रास्थ्न्यङ्कुरे गणिकासुते ।
वारकीरो भारग्राहिण्याराधिततुरङ्गमे ॥ २८२ ॥

यूकायां वेणिवेधिन्यां भूत्रयीमुखयोरपि ।
बिन्दुतन्त्रं पुनः शारिफलके च तुरङ्गके ॥ २८३ ॥

महावीरोऽन्तिमजिने परपुष्टे जराटके ।
तार्क्ष्ये कर्के पवौ शूरे सिंहे मखहुताशने ॥ २८४ ॥

महामात्रः प्रधाने स्यादारोहकसमृद्धयोः ।
मणिच्छिद्रा तु मेदायामृषभाख्यौषधावपि ॥ २८५ ॥

रथकारस्तक्षिणि स्यान्महिष्यात्करिण्यां सुते ।
रागसूत्रं पट्टसूत्रे तुलासूत्रेऽपि च क्वचित् ॥ २८६ ॥

लम्बोदरः स्यादुद्धमाने प्रमथानां च नायके ।
लक्ष्मीपुत्रो हये कामे व्यवहारः स्थितौ पणे ॥ २८७ ॥

द्रुभेदेऽथ व्यतिकरो व्यसनव्यतिषङ्गयोः ।
वक्रनक्रौ खलशुकौ विश्वम्भरोऽच्युतेन्द्रयोः ॥ २८८ ॥

विश्वम्भरा तु मेदिन्यां विभाकरोऽग्निसूर्ययोः ।
विश्वकद्रुस्तु मृगयाकुक्कुरे पिशुने ध्वनौ ॥ २८९ ॥

वीरभद्रो वीरणेऽश्वमेधाश्वे वीरसत्तमे ।
वीरतरो वीरश्रेष्ठे शरे वीरतरं पुनः ॥ २९० ॥

वीरणे वीतिहोत्रस्तु दिवाकरहुताशयोः ।
शतपत्रो दार्वाघाटे राजकीरमयूरयोः ॥ २९१ ॥

शतपत्रं तु राजीवे सम्प्रहारो गतौ रणे ।
सहचरः पुनर्झिण्ट्यां वयस्ये प्रतिबन्धके ॥ २९२ ॥

समाहारस्तु संक्षेप एकत्रकरणेऽपि च ।
समुद्रारुर्ग्राहभेदे सेतुबन्धे तिमिङ्गिले ॥ २९३ ॥

सालसारस्तरौ हिङ्गौ सुकुमारस्तु कोमले ।
पुण्ड्रेक्षौ सूत्रधारस्तु शिल्पिभेदे नटेन्द्रयोः ॥ २९४ ॥

स्थिरद्रंष्ट्रो भुजङ्गे च वराहाकृतिशार्ङ्गिणि ।

इति चतुःस्वररान्ताः ।
चतुःस्वरलान्ताः

अतिबलः स्यात्प्रबलेऽतिबला तु बलाभिदि ॥ २९५ ॥

अक्षमाला त्वक्षसूत्रे वसिष्ठस्य च योषिति ।
अङ्गपाली परीरम्भे स्यात्कोट्यामुपमातरि ॥ २९६ ॥

उलूखलं गुग्गुलुद्रौ सन्धिभेदे च कण्डने ।
उलूखली दन्तच्छिद्रमेकाष्ठीलोऽम्बुकौषधे ॥ २९७ ॥

एकाष्ठीला तु पाठायां भवेत् कलकलः पुनः ।
कोलाहले सर्जरसे कन्दरालो जटिद्रुमे ॥ २९८ ॥

गर्दभान्देऽप्यथ कमण्डलू पर्कटिकुण्डिके ।
कूतूहलं शस्तेऽद्भूते खतमालो बलाहके ॥ २९९ ॥

धूमेऽथ गण्डशैलोऽद्रिच्युतस्थूलाश्मभालयोः ।
गन्धफली प्रियङ्गौ स्यात् चम्पकस्य च कोरके ॥ ३०० ॥

जलाञ्चलं तु शैवाले स्वतश्च जलनिर्गमे ।
चक्रवालोऽद्रिभेदे स्याच्चक्रवालं तु मण्डले ॥ ३०१ ॥

दलामलं दमनके तथा मरुबकेऽपि च ।
ध्वनिलाला तु वल्लक्यां वेणुकाहलयोरपि ॥ ३०२ ॥

परिमलो विमर्दोत्थहृद्यगन्धे विमर्दने ।
पुष्पफलः पुनर्ग्राम्यकर्कट्यां च कपित्थके ॥ ३०३ ॥

पोटगलो नले काशे झषे बहुफलः पुनः ।
नीपे बहुफला फल्गौ भस्मतूलं पुनर्हिमे ॥ ३०४ ॥

ग्रामकूटे पांशुवर्षे भद्रकाल्योषधीभिदि ।
गन्धोल्यां हरपत्न्यां च महाकालो महेश्वरे ॥ ३०५ ॥

किम्पाके गणभेदे च मदकलो मदद्विपे ।
मदेनाऽव्यक्तवचने महानीलो मणेर्भिदि ॥ ३०६ ॥

नागभेदे भृङ्गराजे महाबलो बलीयसि ।
वायौ महाबलं सीसे महाबला बलाभिदि ॥ ३०७ ॥

मणिमाला स्त्रिया हारे दशनक्षतभिद्यपि ।
मुक्ताफलं घनसारे मौक्तिके लवलीफले ॥ ३०८ ॥

मृत्युफलो महाकाले मृत्युफली कदल्यपि ।
यवफलो मांसिकायां कुटजत्वचिसारयोः ॥ ३०९ ॥

रजस्वला पुष्पवत्यां रजस्वलस्तु सैरिभे ।
वायुफलं तु जलदोपले शक्रशरासने ॥ ३१० ॥

वातकेलिः कलालापे षिड्गानां दन्तलेखने ।
विचकिलो दमनके मल्यामथ बृहन्नलः ॥ ३११ ॥

महापोटगले पार्थे सदाफल उदुम्बरे ।
नालिकेरे स्कन्धफले सौवर्चलं सुवर्चिके ॥ ३१२ ॥

शूलरुङ्नाशके चाथ हस्तिमल्लः सुरद्विपे ।
विघ्नेशे हलाहलस्तु हयलालोरगे विषे ॥ ३१३ ॥

जेष्ट्यां च हरिताली तु दूर्वागगनरेखयोः ।
कृपाणलतिकायां च हरितालं तु तालके ॥ ३१४ ॥

इति चतुःस्वरलान्ताः ।
चतुःस्वरवान्ताः

अनुभावः प्रभावे स्यान्निश्चये भावसूचने ।
अपह्नवः पुनः स्नेहेऽपलापे चौरकर्मणि ॥ ३१५ ॥

अभिषवः क्रतौ मद्यसन्धानस्नानयोरपि ।
अदीनवः पुनर्दोषे परिक्लिष्टदुरन्तयोः ॥ ३१६ ॥

उपप्लवौ राहूत्पातौ कुशीलवस्तु चारणे ।
प्राचेतसे याचके च जलबिल्वस्तु कर्कटे ॥ ३१७ ॥

जलचत्वरे पञ्चाङ्गे जीवञ्जीवः खगान्तरे ।
द्रुमभेदे चकोरे च धामार्गवस्तु घोषके ॥ ३१८ ॥

अपामार्गेऽप्यथ परिप्लवावाकुलचञ्चलौ ।
पराभवस्तिरस्कारे नाशे पारशवोऽयसि ॥ ३१९ ॥

शूद्रायां विप्रतनये तनये च परस्त्रियाः ।
पुटग्रीवस्तु गर्गर्यां ताम्रस्य कलशेऽपि च ॥ ३२० ॥

बलदेवस्तु कालिन्दीकर्षणे मातरिश्वनि ।
बलदेवा त्रायमाणा रोहिताश्वो हुताशने ॥ ३२१ ॥

हरिश्चन्द्रनृपसुते सहदेवस्तु पाण्डवे ।
सहदेवा बलादण्डोत्पलयोः शारिवौषधे ॥ ३२२ ॥

सहदेवी तु सर्पाक्ष्याम् -

इति चतुःस्वरवान्ताः ।
चतुःस्वरशान्ताः

अपदेशस्तु कारणे ।
व्याजे लक्ष्येऽप्यपभ्रंशो भाषाभेदाऽपशब्दयोः ॥ ३२३ ॥

पतने चाश्रयाशस्तु वह्नावाश्रयनाशके ।
उपदंशो विदंशे स्यान्मेढरोगेऽपि कीर्तितः ॥ ३२४ ॥

उपस्पर्शस्त्वाचमनस्नानयोः स्पर्शमात्रके ।
खण्डपर्शुः शिवे राहौ भार्गवे चूर्णलेपिनि ॥ ३२५ ॥

खण्डामलकभैषज्ये जीवितेशः प्रिये यमे ।
जीवितस्वामिजीवात्वोर्नागपाशस्तु योषिताम् ॥ ३२६ ॥

करणे वरुणास्त्रे च परिवेशस्तु वेष्टने ।
भानोः सविधबिम्बे च प्रतिष्कशः पुरोगमे ॥ ३२७ ॥

वार्ताहरे सहाये च पञ्चदशी तु पूर्णिमा ।
दर्श पादपाशी तु खट्टिकायामुदाहृता ॥ ३२८ ॥

शृङ्खलाकटके वापि पुरोडाशो हविर्भिदि ।
हुतशेषे सोमरसे चमस्यां पिष्टकस्य च ॥ ३२९ ॥

इति चतुःस्वरशालन्ताः ।
चतुःस्वरषान्ताः

अम्बरीषो नृपे सूर्य युधि भ्राष्टकिशोरयोः ।
आम्राते खण्डपरशावनुकर्षोऽनुकर्षणे ॥ ३३० ॥

रथस्याधो दारुणि चाऽनिमिषः सुरमत्स्ययोः ।
अनुतर्षोऽअभिलाषे स्यात्तृष्णाचषकयोरपि ॥ ३३१ ॥

अलम्बुषश्छर्दनेऽलम्बुषा स्वःपण्ययोषिति ।
गण्डीर्यां किम्पुरुषस्तु किंनरे लोकभिद्यपि ॥ ३३२ ॥

देववृक्षो मन्दारादौ गुग्गुलौ विषमच्छदे ।
नन्दिघोषो वन्दिघोषे स्यन्दने च किरीटिनः ॥ ३३३ ॥

परिवेषः परिवृत्तौ परिधौ परिवेषणे ।
पारिवेषः स्यादवाच्ये निनादे जलदघ्वनौ ॥ ३३४ ॥

पलङ्कषो यातुघाने पलङ्कषा तु किंशुके ।
गोक्षुरे गुग्गुलौ लाक्षारास्नामुण्डीरिकासु च ॥ ३३५ ॥

भूतवृक्षस्तु शाखोटे स्योनाककलिवृक्षयोः ।
महाघोषो महाशब्दे स्यान्महाघोषमापणे ॥ ३३६ ॥

पहाघोषा श्रृङ्ग्योषघ्यां राजवृक्षः पियालके ।
सुवर्णालुतरौ वातरूषः शक्रशरासने ॥ ३३७ ॥

वातूलोत्कोचयोश्चापि विशालाक्षो महेश्वरे ।
तार्क्ष्ये विशालनेत्रे च वीरवृक्षोऽर्जुनद्रुमे ॥ ३३८ ॥

भल्लाते सकटाक्षस्तु कटाक्षिणि धवद्रुमे ।

इति चतुःस्वरषान्ताः ।
चतुःस्वरसान्ताः

अधिवासः स्यान्निवासे संस्कारे धूपनादिभिः ॥ ३३९ ॥

अवघ्वंसस्तु निन्दायां पारित्यागेऽवचूर्णने ।
कलहंसो राजहंसे कादम्बे नृपसत्तमे ॥ ३४० ॥

कुम्भीनसस्त्वहौ कुम्भीनसी लवणमातरि ।
घनरसोऽप्सु कर्पूरे सान्द्रे सिद्धरसे द्रवे ॥ ३४१ ॥

मोरटे पीलुपर्ण्यां च चन्द्रहासोऽसिमात्रके ।
दशग्रीवकृपाणे च तामरसं तु पङ्कजे ॥ ३४२ ॥

ताम्रकाञ्चनयोर्दिव्यचक्षुस्त्वन्धे सुलोचने ।
सुगन्धभेदे च निःश्रेयसं कल्याणमोक्षयोः ॥ ३४३ ॥

नीलञ्जसा नदीभेदेऽप्सरोभेदे तडित्यपि ।
पुनर्वसुः स्यान्नक्षत्रे कात्यायनमुनावपि ॥ ३४४ ॥

पौर्णमासो यागभेदे पौर्णमासी तु पूर्णिमा ।
मलीमसं पुनः पुष्पकासीसे मलिनायसोः ॥ ३४५ ॥

महारसः पुनरिक्षौ खर्जूरद्रौ कशेरुणि ।
मधुरसा तु मूर्वायां द्राक्षादुग्धिकयोरपि ॥ ३४६ ॥

यमस्वसा तु कालिन्द्यां कपर्दिनः स्त्रियामपि ।
राजहंसस्तु कादम्बे कलहंसे नृपोत्तमे ॥ ३४७ ॥

रासेरसो रससिद्धिवलौ श्रृङ्गारहासयोः ।
षष्ठीजागरके रासे गोष्ठ्यां विश्वावसुः पुनः ॥ ३४८ ॥

निशि गन्धर्वभेदे च विभावसुस्तु भास्करे ।
हुताशने हारभेदे चन्द्रे श्वःश्रेयसं सुखे ॥ ३४९ ॥

परानन्दे च भद्रे च सर्वरसस्तु घूणके ।
वाद्यभाण्डे च देशे च षड्रसान्वितवस्तुनि ॥ ३५० ॥

इति चतुःस्वरसान्ताः ।
चतुःस्वरहान्ताः

अवग्रहो ज्ञानभेदे ह्यस्वातन्त्र्ये गजालिके ।
प्रतिबन्धे वृष्टिरोधेऽप्यभिग्रहस्तु गौरवे ॥ ३५१ ॥

अभियोगेऽभिग्रहणेऽवरोहस्तु लतोद्गमे ।
तरोरङ्गेऽवतरणेऽप्यश्वारोहोऽश्ववारके ॥ ३५२ ॥

अश्वारोहाऽश्वगन्धायामुपग्रहोऽनुकूलने ।
बन्द्युपयोगयोश्चोपनाहो वीणानिबन्धने ॥ ३५३ ॥

व्रणालेपनपिण्डे च गन्धवहो मृगेऽनिले ।
गन्धवहा तु नासायां तमोपहो जिने रवौ ॥ ३५४ ॥

चन्द्रेऽग्नौ तनूरुहस्तु पुत्रे गरुति लोम्नि च ।
प्रतिग्रहः सैन्यपृष्ठे ग्रहभेदे पतद्ग्रहे ॥ ३५५ ॥

क्रियाकारे दानद्रव्ये तद्ग्रहे स्वीकृतावपि ।
परिग्रहः परिजने पत्न्यां स्वकारमूलयोः ॥ ३५६ ॥

शापेऽथ परिवाहोऽम्बूच्छ्वासे राजार्हवस्तुनि ।
परिबर्हः परीवारे पार्थिवोचितवस्तुनि ॥ ३५७ ॥

पितामहः पद्मयोनौ जनके जनकस्य च ।
महासहा स्यादम्लानकुसुमं माषपर्ण्यपि ॥ ३५८ ॥

वरारोहो गजारोहे वरारोहा कटावपि ।
सर्वंसहः सहिष्णौ स्यात्सर्वंसहा पुनः क्षितौ ॥ ३५९ ॥

इति चतुःस्वरहान्ताः ।
इत्याचार्यहेमचन्द्रविरचितेऽनेकार्थसङ्ग्रहे चतुःस्वरकाण्डश्चतुर्थः ।