बृहत्पाराशरहोराशास्त्रम्/अध्यायः ५५ (रह्वन्तर्दशाफलाध्यायः)

विकिस्रोतः तः
← अध्यायः ५४ ज्योतिषम्
बृहत्पाराशरहोराशास्त्रम्
अध्यायः ५६ →


 
 अथ रह्वन्तर्दशाफलाध्यायः ||५५||

कुलीरे वृश्चिके राहौ कन्यत्यां चापगेऽपि वा |
तद्भुक्तो राजसम्मानं वस्त्रवाहनभूषणम् ||१||

व्यवसायात्फलाधिक्यं चतुष्पाज्जीवलाभकृत् |
प्रयाणं पश्चिमे भागे वाहनाम्बरलाभकृत् ||२||

लग्नादुपचये राहौ शुभग्रहयुतेक्षिते |
मित्रांशे तुङ्गभागांशे योगकारकसंयुते ||३||

राज्यलाभं महोत्साहं राजप्रीतिं शुभावहम् |
करोति सुखसम्पत्तिं दारपुत्रादिवर्द्धनम् ||४||

लग्नाष्ट्मे व्यये राहौ पापयुक्तेऽथ वीक्षिते |
चौरादिव्रणपीडा च सर्वत्रैवं भवेद्द्विज ||५||

राजद्वारजनद्वेष इष्टबन्धुविनाशनम् |
दारपुत्रादिपीडा च भवत्येव न संशयः ||६||

द्वितीयद्यूननाथे वा सप्तमस्थानमाश्रिते |
सदा रोगो महाकष्टं शान्तिं कुर्याद्यथाविधि |
आरोग्यं सम्पदश्चैव भविष्यन्ति तदा द्विज ||७||

राहुरन्तर्गते जीवे लग्नात्केन्द्रत्रिकोणगे |
स्वोच्चे स्वक्षेत्रगे वापि तुङ्गस्वर्क्षांशगेऽपि वा ||८||

स्थानलाभं मनोधैर्यं शत्रुनाशं महत्सुखम् |
राजप्रीतिकरं सौख्यं जनोऽतीव समश्नुते ||९||

दिनेदिने वृद्धिरपि सितपक्षे शशी यथा |
वाहनादिधनं भूरि गृहे गोधनसंकुलम् ||१०||

नैरृत्ये पश्चिमे भागे प्रयाणं राजदर्शनम् |
युक्तकार्यार्थसिद्धिः स्यात्स्वदेशे पुनरेष्यति ||११||

उपकारो ब्राह्मणानां तीर्थयात्रादिकर्मणाम् |
वाहनग्रामलाभश्च देवब्राह्मणपूजनम् ||१२||

पुत्रोत्सवादिसन्तोषो नित्यं मिष्ठान्नभोजनम् |
नीचे वाऽस्तङ्गते वापि षष्ठाष्टव्ययराशिगे ||१३||

शत्रुक्षेत्रे पापयुक्ते धनहानिर्भविष्यति |
कर्मविघ्नो भवेत्तस्य मानहानिश्च जायते ||१४||

कलत्रपुत्रपीडा च हृद्रोगो राजकारकृत् |
दायेशात्केन्द्रकोणे वा लाभे वा धनगेऽपि वा ||१५||

दुश्चिक्ये बलसम्पूर्णे गृहक्षेत्रादिवृद्धिकृत् |
भोजनाम्बरपश्वादिदानधर्मजपादिकम् ||१६||

भुक्त्यन्ते राजकोपाच्च द्विमासं देहपीडनम् |
ज्येष्ठभ्रातुर्विनाशश्च मातृपित्रादिपीडनम् ||१७||

दायेशात्षष्ठरन्ध्रे वा रिःफे वा पापसंयुते |
तद्भुक्तौ धनहानिः स्याद्देहपीडा भविष्यति ||१८||

द्वितीयद्यूननाथे वा ह्यपमृत्युर्भविष्यति |
स्वर्णस्य प्र्तिमादानं शिवपूजं च कार्यते ||१९||

स्र्/ईशम्भोश्च प्रसादेन ग्रहस्तुष्टो द्विजोत्तम |
देहारोग्यं प्रकुरुते शान्तिं कुर्याद्विचक्षणम् ||२०||

राहोरन्तर्गते मन्दे लग्नात्केन्द्रत्रिकोणगे |
स्वोच्चे मूलत्रिकोणे वा दुश्चिक्ये लाभराशिगे ||२१||

तद्भुक्तौ नृपतेः सेवा राजप्रीतिकरी शुभा |
विवाहोत्सवकार्याणि कृत्वा पुण्यानि भूरिशः ||२२||

आरामकरणे युक्तो तडागं कारयिष्यति |
शूद्रप्रभुवशादिष्टलाभो गोधनसंग्रहः ||२३||

प्रयाणं पश्चिमे भागे प्रभुमूलाद्धनक्षयः |
देहालस्यं फलाल्पत्वं स्वदेशे पुनरेष्यति ||२४||

नीचारिक्षेत्रगे मन्दे रन्ध्रे वा व्ययगेऽपि वा |
नीचारिराजभीतिश्च दारपुत्रादिपीडनम् ||२५||

आत्मबन्धुमनस्तापं दायादजनविग्रहम् |
व्यवहारे च कलहमकस्माद्भूषणं लभेत् ||२६||

दायेशात्षष्ठरिष्फे वा रन्ध्रे वा पापसंयुते |
हृद्रोगो मानहानिश्च विवादः शत्रुपीडनम् ||२७||

अन्यदेशादिसञ्चारो गुल्मवद्वयाधिभाग्भवेत् |
कुभोजनं कोद्रवादि जातिदुःखाद्भयं भवेत् ||२८||

द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति |
कृष्णां गां महिषीं दद्याद्दानेमारोग्यमादिशेत् ||२९||

राहोरन्तर्गते सौम्ये भाग्ये वा स्वर्क्षगेऽपि वा |
तुङ्गे वा केन्द्रराशिस्थे पुत्रे वा बलगेऽपि वा ||३०||

राजयोगं प्रकुरुते गृहे कल्याणवर्द्धनम् |
व्यापारेण धनप्राप्तिविद्यावाहनमुत्तमम् ||३१||

विवाहोत्सवकार्याणि चतुष्पाज्जीवलाभकृत् |
सौम्यमासे महत्सौख्यं स्ववारे राजदर्शनम् ||३२||

सुगन्धपुष्पशय्यादि स्त्रीसौख्यं चातिरोभनम् |
महाराजप्रसादेन धनलाभो महद्यशः ||३३||

दायेशात्केन्द्रलाभे वा दुश्चिक्ये भाग्यकर्मगे |
देहारोग्यं हृदुत्साह इष्टसिद्धिः सुखावहा ||३४||

पुण्यश्लोकादिकीर्तिश्च पुराणश्रवणादिकम् |
विवाहो यज्ञदीक्षा च दानधर्मदयादिकम् ||३५||

षष्ठाष्टमव्यये सौम्ये मन्देनापि युतेक्षिते |
दायेशात्षष्ठरिःफे वा रन्ध्रे वा पापसंयुते ||३६||

देवभाह्मणनिन्दा च भोगभाग्यविवर्जितः |
सत्यहीनश्च दुर्बुद्धिश्चौराहिनृपपीडनम् ||३७||

अकस्मात्कलहश्चैव गुरुपुत्रादिनाशनम् |
अर्थव्ययो राजकोपो दारपुत्रादिपीडनम् ||३८||

द्वितीयद्यूननाथे वा ह्यपमृत्युभयं वदेत् |
तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् ||३९||

राहोरन्तर्गते केतौ भ्रमणं राजतो भयम् |
वातज्वरादिरोगश्च चतुष्पाज्जीवहानिकृत् ||४०||

अष्टमाधिसंयुक्ते देहजाड्यं मनोव्यथा |
शुभयुक्ते शुभैर्दृष्टे देहसौख्यं धनागमः |
राजसम्मानभूषाप्तिर्गृहे शुभकरो भवेत् ||४१||

लग्नाधिपेन सम्बन्धे इष्टसिद्धिः सुखावहा |
लग्नाधिपसमायुक्ते लाभो वा भवति ध्रुवम् ||४२||

चतुष्पाज्जिवलाभः स्यात्केन्द्रे वाथ त्रिकोणगे |
रन्ध्रस्थानगते केतौ व्यये वा बलवर्जिते ||४३||

तद्भुक्तौ बहुरोगः स्याच्चोराहिव्रणपीडनम् |
पितृमातृवियोगश्च भातृद्वेषो मनोरुजा ||४४||

द्वितीयद्यूननाथे तु देहबाधा भविष्यति |
तद्दोषपरिहारार्थं छागदानं च कारयेत् ||४५||

राहोरन्तर्गते शुक्रे कग्नात्केन्द्गत्रिकोणगे |
लाभे वा बलसंयुक्ते योगप्राबल्यमादिशेत् ||४६||

विप्रमूलाद्धनप्राप्तिर्गोमहिष्यादिलाभकृत् |
पुत्रोत्सवादिसन्तोषो गृहे कल्याणसम्भवः ||४७||

सम्मानं राजसम्मनं राज्यलाभो महत्सुखम् |
स्वोच्चे वा स्वर्क्षगे वापि तुङ्गांशे स्वांशगेऽपि वा ||४८||

नूतनं गृहनिर्माणं नित्यं मिष्ठान्नभोजनं |
कलत्रपुत्रविभवं मित्रसंगः सुभोजनम् ||४९||

अन्नदानं प्रियं नित्यं दानधर्मादिसंग्रहः |
महाराजप्रसादेन वाहनाम्बरभूषणं ||५०||

व्यवसायात्फलाधिक्यं विवाहो मौञ्जिबन्धनम् |
षष्ठाष्टमव्यये शुक्रे नीचे शत्रुगृहे स्थिते ||५१||

मन्दारफणिसंयुक्ते तद्भुक्तौ रोगमादिशेत् |
अकस्मात्कलहं चैव पितृपुत्रवियोगकृत् ||५२||

स्वबन्धुजनहानिश्च सर्वत्र जनपीडनम् |
दायादकलहश्चैव स्वप्रभोः स्वस्य मृत्युकृत् ||५३||

कलत्रपुत्रपीडा च शूलरोगादिसम्भवः |
दायेशात्केन्द्रराशिस्थे त्रिकोणे वा समन्विते ||५४||

लाभे वा कर्मराशिस्थे क्षेत्रपालमहत्सुखम् |
सुगन्धवस्त्रशय्यादि गानवाद्यसुखं भवेत् ||५५||

छत्रचामरभूषाप्तिः प्रियवस्तुसमन्विता |
दायेशाद्रिपुरन्ध्रस्थे व्यये वा पापसंयुते ||५६||

विप्राहिनृपचौरादिमूत्रकृच्छ्रान्महद्भयम् |
प्रमेहाद्रौधिरो रोगः कुत्सितान्नं शिरोव्यथा ||५७||

कारागृहप्रवेशश्च राजदण्डाद्धनक्षयः |
द्वितीयद्यूननाथे वा दारपुत्रादिनाशनम् ||५८||

आत्मपीडा भयं चैव ह्यपमृत्युभयं भवेत् |
दुर्गालक्ष्मीजपं कुर्यात् ततःसुखमवाप्नुयात् ||५९||

राहोरन्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रकेन्द्रगे |
त्रिकोणे लाभगे वाऽपि तुङ्गांशे स्वांशगेऽपि वा ||६०||

शुभग्रहेण सन्दृष्टे राजप्रीतिकरं शुभम् |
धनधान्यसमृद्धिश्च ह्यल्पमान सुखवाहम् ||६१||

अल्पग्रामाधिपत्यं च स्वल्पलाभो भविष्यति |
भाग्यलग्नेशसंयुक्ते कर्मेशेन निरीक्षिते ||६२||

राजाश्रयो महाकीर्तिर्विदेशगमनं तथा |
देशाधिपत्ययोगश्च गजश्वाम्बरभूषणम् ||६३||

मनोऽभिष्टप्रदानं च पुत्रकल्याणसम्भवम् |
दयेशाद्रिःफरन्ध्रस्थे षष्ठे वा नीचगेऽपि वा ||६४||

ज्वरातिसाररोगश्च कलहो राजविग्रहः |
प्रयाणं शत्रुवृद्धिश्च न्रिपचौराग्निपीडनम् ||६५||

दायेशात्केन्द्रकोणे वा दश्चिक्ये लाभगेऽपि वा |
विदेशे राजसम्मानं कल्याणं च शुभावहम् ||६६||

द्वितीयद्यूननाथे तु महारोगो भविष्यति |
सूर्यप्रणामं शान्तिं च कुर्यादारोग्यसम्भवाम् ||६७||

राहोरन्तर्गते चन्द्रे स्वक्षेत्रे स्वोच्चगेऽपि वा |
केन्द्रत्रिकोणलाभे वा मित्रर्क्षे शुभसंयुते ||६८||

राजत्वं राजपूज्यत्वं धनार्थं धनलाभकृत् |
आरोग्यं भूषण्ं चैव मित्रस्त्रीपुत्रसम्पदः ||६९||

पूर्णे चन्द्रे फलं पूर्णं राजप्रीत्या शुभावहम् |
अश्ववाहनलाभः स्यद्गृहक्षेत्रादिवृद्धिकृत् ||७०||

दायेशात्सुखभाग्यस्थे केन्द्रे वा लाभगेऽपि वा |
लक्ष्मीकटाक्षचिह्नानि गृहे कल्याणसम्भवः ||७१||

सर्वकार्यसिद्धिः स्याद्धनधान्यसुखावहा |
सत्कीर्तिलाभसम्मानं देव्याराधनमाचरेत् ||७२||

दायेशात्षष्ठरन्ध्रस्थे व्यये वा बलवर्जिते |
पिशाचक्षुद्रव्याघ्राद्य्सिर्गृहक्षेत्रार्थनाशनम् ||७३||

मार्गे चौरभयं चैव व्रणाधिक्य महोदयम् |
द्वितीयद्यूननाथे तु अपमृत्युस्तदा भवेत् ||७४||

श्वेतां गां महिषीं दद्याद् विप्रायारोग्यसिद्धये |
ततः सौख्यमवाप्नोति चन्द्रग्रहप्रसादतः ||७५||

राहोरन्तर्गते भौमे लग्नाल्लाभत्रिकोणगे |
केन्द्रे वा शुभसंयुक्ते स्वोच्चे स्वक्षेत्रगेऽपि वा ||७६||

नष्टराज्यधन्प्राप्तिर्गृहक्षेत्राभिवृद्धिकृत् |
इष्टदेवप्रसादेन सन्तानसुखभाग्भवेत् ||७७||

क्षिप्रभोज्यान्महत्सौख्यं भूषणश्वाम्बरादिकृत् |
दायेशात्केन्द्रकोणे वा दुश्चिक्ये लाभगेऽपि वा ||७८||

रक्तवस्त्रादिलाभः स्यात्प्रयाणं राजदर्शनम् |
पुत्रवर्गेषु कल्याणं स्वप्रभोश्च महत्सुखम् ||७९||

सेनपत्यं महोत्साहो भ्रातृवर्गधनागमः |
दायेशाद्रन्ध्ररिःफे वा षष्ठे पापसमन्विते ||८०||

पुत्रदारादिहानिश्च सोओदराणां च पीडनम् |
स्थानभ्रंशो बन्धुवर्गदारपुत्रविरोधनम् ||८१||

चौराहिव्रणभीतिश्च स्वदेहस्य च पीडनम् |
आदौ क्लेशकरं चैव मध्यान्ते सौखमाप्नुयात् ||८२||

द्वितीयद्यूननाथे तु देहालस्यं महद्भयम् |
अनड्वाहं च गां दद्यादारोग्यसुखलब्धये ||८३||

-