अद्वैत मकरन्द

विकिस्रोतः तः

कटाक्षकिरणाचान्त
    नमन्मोहाब्धये नमः ।
अनन्तानन्दकृष्णाय
    जगन्मङ्गलमूर्तये ॥१॥

अहमस्मि सदा भामि
    कदाचिन्नाहमप्रियः ।
ब्रह्मैवाहमतः सिद्धं
    सच्चिदानन्दलक्षणम् ॥२॥

मय्येवोदेति चिद्व्योम्नि
    जगद्गन्धर्वपत्तनम् ।
अतोऽहं न कथं ब्रह्म
    सर्वज्ञं सर्वकारणम् ॥३॥

न स्वतः प्रत्यभिज्ञानान्
    निरंशत्वान्न चान्यतः ।
न चाश्रयविनाशान्मे
    विनाशः स्यादनाश्रयात् ॥४॥

न शोषप्लोषविक्लेद
    च्छेदाश्चिन्नभसो मम ।
सत्यैरप्यनिलाग्न्यम्भः
    शस्त्रैः किमुत कल्पितैः ॥५॥

अभारुपस्य विश्वस्य
    भानं भासंनिधेर्विना ।
कदाचिन्नावकल्पेत
    भा चाहं तेन सर्वगः ॥६॥

न हि भानादृते सत्वं
    नर्ते भानं चितोऽचितः ।
चित्सम्भेदोऽपि नाध्यासात्
    ऋते तेनाहमद्वयः ॥७॥

न देहो नेन्द्रियं चाहं
    न प्राणो न मनो न धीः ।
ममतापरीरब्धत्वात्
    अक्रीडत्वादिदं धियः ॥८॥

साक्षी सर्वान्वितः प्रेयान्
    अहं नाहं कदाचन ।
परिणामपरिच्छेद
    परितापैरूपप्लवात् ॥९॥

सुप्तेऽहमि न दृश्यन्ते
    दुःखदोषप्रवृत्तयः ।
अतस्तस्यैव संसारो
    न मे संसर्तृसाक्षिणः ॥१०॥

सुप्तः सुप्तिं न जानाति
    नासुप्ते स्वप्नजागरौ ।
जाग्रत्स्वप्नसुषुप्तीनां
    साक्ष्यतोऽहमतदृशः ॥११॥

विज्ञानविरतिः सुप्तिस्
    तज्जन्म स्वप्नजागरौ ।
तत्साक्षिणः कथं मे स्युर्
    नित्यज्ञानस्य ते त्रयः ॥१२॥

षड् विकारवतां वेत्ता
    निर्विकारोऽहमन्यथा ।
तद्विकारानुसन्धानं
    सर्वथा नावकल्पते ॥१३॥

तेन तेन हि रूपेण
    जायते लीयते मुर्हुः ।
विकारि वस्तु तस्यैषाम्
    अनुसन्धातृता कुतः ॥१४॥

न च स्वजन्म नाशं वा
    द्रष्टुर्हति कश्चन ।
तौ हि प्रागुत्तराभाव
    चरमप्रथमक्षणौ ॥१५॥

न प्रकाशेऽहमित्युक्तिर्
    यत्प्रकाशनिबन्धना ।
स्वप्रकाशं तमात्मानम्
    अप्रकाशः कथं स्पृशेत् ॥१६॥

तथाप्याभाति कोऽप्येष
    विचाराभावजीवनः ।
अवश्यायश्चिदाकाशे
    विचारार्कोदयावधिः ॥१७॥

आत्माज्ञानमहानिद्रा
    जृम्भितेऽस्मिन्जगन्मये ।
दीर्घस्वप्ने स्फुरन्त्येते
    स्वर्गमोक्षादिविभ्रमाः ॥१८॥

जडाजडविभागऽयम्
    अजडे मयि कल्पितः ।
भित्तिभागे समे चित्र
    चराचरविभागवत् ॥१९॥

चेत्योपरागरुपा मे
    साक्षितापि न तात्विकी ।
उपलक्षणमेवेयं
    निस्तरङ्गचिदम्बुधेः ॥२०॥

अमृताब्धेर्न मे जीर्णिर्
    मृषा डिण्डीरजन्मभिः ।
स्फटिकार्द्रेर्न मे रागः
    स्वाप्नसंध्याभ्रविभ्रमैः ॥२१॥

स्वरूपमेव मे सत्वं
    न तु धर्मो नभस्त्ववत् ।
मदन्यस्य सतोऽभावान्
    न हि सा जातिरिष्यते ॥२२॥

स्वरूपमेव मे ज्ञानं
    न गुणः स गुणो यदि ।
अनात्मत्वमसत्वं वा
    ज्ञेयाज्ञेयत्वयोः पतेत् ॥२३॥

अहमेव सुखं नान्यद्
    अन्यच्चेन्नैव तत् सुखम् ।
अमदर्थं न हि प्रेयो
    मदर्थं न स्वतः प्रियम् ॥२४॥

न हि नानास्वरूपं स्याद्
    एकं वस्तु कदाचन ।
तस्मादखण्ड एवास्मि
    विजहज्जागतीं भिदाम् ॥२५॥

परोक्षतापरिच्छेद
    शाबल्यापोहनिर्मलम् ।
तदसीति गिरा लक्ष्यम्
    अहमेकरसं महः ॥२६॥

उपशान्तजगज्जीव
    शिष्याचार्येश्वरभ्रमम् ।
स्वतः सिद्धमनाद्यन्तं
    परिपूर्णमहं महः ॥२७॥

लक्ष्मीधरकवेः सुक्ति
    शरदम्भोजसम्भृतः ।
अद्वैतमकरन्दोऽयं
    विद्वद्भृङ्गैर्निपीयताम् ॥२८॥

"https://sa.wikisource.org/w/index.php?title=अद्वैत_मकरन्द&oldid=399504" इत्यस्माद् प्रतिप्राप्तम्