अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी)

विकिस्रोतः तः

पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/३ पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/४ actuarial science इति एकः विषयः यः गणितीयसांख्यिकीयपद्धतीनां उपयोगेन बीमावित्तक्षेत्रेषु वित्तीयजोखिमानां आकलनं करोति । एक्चुअरी विज्ञानं अनिश्चितभविष्यत्घटनानां वित्तीयनिमित्तानां परिभाषां, विश्लेषणं, समाधानं च कर्तुं संभाव्यतायाः सांख्यिकीनां च गणितं प्रयोजयति । पारम्परिकं विमाशास्त्रीयं विज्ञानं बहुधा मृत्युदरस्य विश्लेषणं जीवनसारणीनां उत्पादनं च, चक्रवृद्धिव्याजस्य च अनुप्रयोगं च परितः परिभ्रमति । actuarial science संभाव्यताविश्लेषणस्य उपयोगेन घटितस्य घटनायाः जोखिमस्य परिमाणं निर्धारयितुं प्रयतते येन तस्य वित्तीयप्रभावः निर्धारितः भवति । बीमाउद्योगे एक्चुअरी-विज्ञानस्य उपयोगः सामान्यतया एक्चुअरी-विज्ञानस्य कृते भवति । एक्चुअरीजः गणितीयप्रतिमानानाम् विश्लेषणं कुर्वन्ति यत् घटमानस्य घटनायाः उचिततायाः पूर्वानुमानं वा पूर्वानुमानं वा कुर्वन्ति येन बीमाकम्पनी घटनायाः परिणामः भवितुम् अर्हति इति दावानां भुक्तिं कर्तुं धनं आवंटयितुं शक्नोति

उदाहरणार्थं, कस्यचित् आयुषः व्यक्तिनां मृत्युदरस्य अध्ययनेन बीमाकम्पनीभ्यः जीवनबीमानीतिं दातुं सम्भावना वा समयसीमा वा अवगन्तुं साहाय्यं भविष्यति| दीर्घकालीनबीमाकवरेजस्य वर्धितायाः माङ्गल्याः कारणेन १७ शताब्द्याः अन्ते विमाशास्त्रीयविज्ञानं औपचारिकं गणितीयविषयं जातम् । एक्चुअरीविज्ञानं गणितं, संभाव्यतासिद्धान्तः, सांख्यिकी, वित्तं, अर्थशास्त्रं, कम्प्यूटरविज्ञानं च इत्यादयः अनेकाः परस्परसम्बद्धाः विषयाः व्याप्ताः सन्ति ।

ऐतिहासिकरूपेण विमाशास्त्रीयविज्ञानेन सारणीनां प्रीमियमस्य च निर्माणे नियतात्मकप्रतिमानानाम् उपयोगः कृतः । विगत ३० वर्षेषु उच्चगतिसङ्गणकानां प्रसारस्य कारणेन, आधुनिकवित्तीयसिद्धान्तेन सह आकस्मिकविमापकप्रतिमानानाम् संयोगस्य कारणेन विज्ञानं क्रान्तिकारीपरिवर्तनं जातम्| जीवनबीमा, पेन्शनयोजना च एक्चुअरीविज्ञानस्य मुख्यौ अनुप्रयोगौ स्तः । परन्तु वित्तीयसङ्गठनानां अध्ययने तेषां देयताविश्लेषणार्थं वित्तीयनिर्णयनिर्माणे सुधारार्थं च विमाशास्त्रीयविज्ञानस्य अपि प्रयोगः भवति । एक्चुअरीजः भविष्यस्य घटनानां वित्तीय-आर्थिक-आदि-व्यापार-अनुप्रयोगानाम् मूल्याङ्कनार्थं एतत् विशेष-विज्ञानं नियोजयन्ति । विमाशास्त्रीयविज्ञानं गणितीयसांख्यिकीयपद्धतीनां उपयोगेन बीमावित्तक्षेत्रेषु वित्तीयजोखिमानां आकलनं करोति । दावानां भुक्तिं कर्तुं आवश्यकं धनं निर्धारयितुं बीमाकम्पनीनां कृते कस्यापि घटनायाः सम्भावनायाः पूर्वानुमानं कर्तुं साहाय्यं करोति । ऐतिहासिकदृष्ट्या विमाशास्त्रीयसिद्धान्तस्य अधिकांशः आधारः आधुनिकवित्तीयसिद्धान्तात् पूर्वं आसीत् । विंशतिशतकस्य आरम्भे एक्चुअरी-विदः अनेकानि युक्तीनि विकसितवन्तः आसन् ये आधुनिकवित्तीयसिद्धान्ते प्राप्यन्ते, परन्तु विविध-ऐतिहासिककारणानां कारणात् एतेषां विकासानां बहु मान्यता न प्राप्ता| फलतः, आधुनिकवित्तक्षेत्रे प्रयुक्तानां मध्यस्थता-रहित-जोखिम-तटस्थ-मूल्यांकन-अवधारणानां विपरीतम्, धारणानां उपरि अधिकं निर्भरं भवति स्म, विमाशास्त्रीय-विज्ञानं भिन्नमार्गेण विकसितम् विचलनं ऐतिहासिकदत्तांशस्य उपयोगेन तथा च दायित्वनगदप्रवाहस्य सांख्यिकीयप्रक्षेपणेन सह सम्बद्धं नास्ति, अपितु तस्य स्थाने पारम्परिकविमामशास्त्रविधयः ताभिः संख्याभिः सह विपण्यदत्तांशं यथा प्रयोजयन्ति तस्य कारणेन भवति| आधुनिकवित्तीयअर्थशास्त्रसिद्धान्तस्य विद्यमानविमामशास्त्रविज्ञानस्य पूरकत्वेन क्षमता विंशतिशतकस्य मध्यभागे विमाशास्त्रज्ञैः स्वीकृता ।[११] १९८० तमे दशके १९९० तमे दशके आरम्भे च विमाशास्त्रज्ञानाम् कृते वित्तीयसिद्धान्तस्य, आकस्मिकपद्धतीनां च संयोजनाय स्वस्थापितेषु प्रतिरूपेषु विशिष्टः प्रयासः अभवत् ।[१२] वित्तीय अर्थशास्त्रस्य विचाराः एक्चुअरी-चिन्तने अधिकाधिकं प्रभावशालिनः अभवन्, एक्चुअरी-विज्ञानेन च वित्तस्य अधिकं परिष्कृतं गणितीयं प्रतिरूपणं आलिंगयितुं आरब्धम् अस्ति| अद्यत्वे व्यवहारे अपि च अनेकानाम् एक्चुअरी-सङ्गठनानां शैक्षिकपाठ्यक्रमेषु एषः व्यवसायः सारणीनां, हानिप्रतिमानानाम्, आकस्मिकपद्धतीनां, वित्तीयसिद्धान्तस्य च संयुक्तदृष्टिकोणं प्रतिबिम्बयितुं आवश्यकतां जानाति परन्तु धारणा-निर्भर-अवधारणानां अद्यापि व्यापकरूपेण उपयोगः भवति (यथा पूर्वं उक्तवत् छूट-दर-अनुमानस्य निर्धारणम्), विशेषतः उत्तर-अमेरिकायां| १७ शताब्दी जर्मनी, फ्रान्स, इङ्ग्लैण्ड् च देशेषु गणितस्य उन्नतिः अभवत् । तस्मिन् एव काले व्यक्तिगतजोखिमस्य मूल्याङ्कनं अधिकवैज्ञानिकरूपेण स्थापयितुं द्रुतगत्या वर्धमानः इच्छा आवश्यकता च आसीत् । परस्परं स्वतन्त्रतया चक्रवृद्धिव्याजस्य अध्ययनं कृत्वा संभाव्यतासिद्धान्तः सुविज्ञातगणितीयविषयत्वेन उद्भूतः । अयं अध्ययनः मूलजीवनसारणीयाः आधारः अभवत् । इदानीं जनानां समूहस्य जीवनबीमा वा पेन्शनं वा प्रदातुं बीमायोजनां स्थापयितुं शक्यते, तथा च समूहे प्रत्येकं व्यक्तिः नियतव्याजदरेण अर्जयितुं कल्पितसामान्यकोषे कियत् योगदानं दातव्यम् इति किञ्चित् सटीकतया गणयितुं शक्यते| १८, १९ शताब्द्यां सङ्गणकं विना गणनाः क्रियन्ते स्म । जीवनबीमाप्रीमियमस्य आरक्षणस्य आवश्यकतानां च गणनाः अपेक्षया जटिलाः सन्ति, तथा च एक्चुअरीभिः गणनाः यथासम्भवं सुलभं कर्तुं तकनीकाः विकसिताः, उदाहरणार्थं "परिवर्तनकार्यं" (अनिवार्यतया जीवितस्य मृत्युसंभावनायाः च रियायतीमूल्यानां कालान्तरे योगस्य पूर्वगणितस्तम्भाः) एक्चुअरी-सङ्गठनानां स्थापना एक्चुअरी-सङ्गठनानां स्थापना एक्चुअरी-विज्ञानस्य, एक्चुअरी-विज्ञानस्य च समर्थनाय, अग्रे सारयितुं च, योग्यतायाः नैतिक-मानकानां च प्रवर्धनेन जनहितस्य रक्षणाय च कृता परन्तु गणनाः बोझिलाः एव आसन्, एक्चुअरी-शॉर्टकट् च सामान्याः आसन्



https://www.investopedia.com/terms/a/actuarial-science.asp#:~:text=Actuarial%20science%20is%20a%20discipline,implications%20of%20uncertain%20future%20events. https://en.wikipedia.org/wiki/Actuarial_science

INFO BOX( दीर्घकालीनबीमाकवरेजस्य वर्धितायाः माङ्गल्याः कारणेन १७ शताब्द्याः अन्ते विमाशास्त्रीयविज्ञानं औपचारिकं गणितीयविषयं जातम् । एक्चुअरीविज्ञानं गणितं, संभाव्यतासिद्धान्तः, सांख्यिकी, वित्तं, अर्थशास्त्रं, कम्प्यूटरविज्ञानं च इत्यादयः अनेकाः परस्परसम्बद्धाः विषयाः व्याप्ताः सन्ति ।)

Prvo Srpsko društvo za osiguranje Srbija.jpgPrvo Srpsko društvo za osiguranje Srbija