अथर्ववेदः/काण्डं ७/सूक्तम् ११२

विकिस्रोतः तः
← सूक्तं ७.१११ अथर्ववेदः - काण्डं ७
सूक्तं ७.११२(७.१०७)
भृगुः।
सूक्तं ७.११३ →
दे. सूर्यः आपः च। अनुष्टुप्।

अव दिवस्तारयन्ति सप्त सूर्यस्य रश्मयः ।
आपः समुद्रिया धारास्तास्ते शल्यमसिस्रसन् ॥१॥