अथर्ववेदः/काण्डं ७/सूक्तम् १०८

विकिस्रोतः तः
← सूक्तं ७.१०७ अथर्ववेदः - काण्डं ७
सूक्तं ७.१०८(७.१०३)
ब्रह्मा।
सूक्तं ७.१०९ →
दे. आत्मा। त्रिष्टुप्।

को अस्या नो द्रुहोऽवद्यवत्या उन् नेष्यति क्षत्रियो वस्य इच्छन् ।
को यज्ञकामः क उ पूर्तिकामः को देवेषु वनुते दीर्घमायुः ॥१॥