अथर्ववेदः/काण्डं ७/सूक्तम् ०२५

विकिस्रोतः तः
← सूक्तं ७.०२४ अथर्ववेदः - काण्डं ७
सूक्तं ७.०२५(७.०२४)
ब्रह्मा।
सूक्तं ७.०२६ →
दे. इन्द्रः, अग्निः, विश्वे देवाः, मरुतः, सविता, प्रजापतिः, अनुमतिः। त्रिष्टुप्।


यन् न इन्द्रो अखनद्यदग्निर्विश्वे देवा मरुतो यत्स्वर्काः ।
तदस्मभ्यं सविता सत्यधर्मा प्रजापतिरनुमतिर्नि यच्छात्॥१॥