अथर्ववेदः/काण्डं ३/सूक्तम् १२

विकिस्रोतः तः
← सूक्तं ३.११ अथर्ववेदः - काण्डं ३
सूक्तं ३.१२
ब्रह्मा
सूक्तं ३.१३ →
दे. शाला, वास्तोष्पतिः । त्रिष्टुप्, - - - - - -

इहैव ध्रुवां नि मिनोमि शालां क्षेमे तिष्ठाति घृतमुक्षमाणा ।
तां त्वा शाले सर्ववीराः सुवीरा अरिष्टवीरा उप सं चरेम ॥१॥
इहैव ध्रुवा प्रति तिष्ठ शालेऽश्वावती गोमती सूनृतावती ।
ऊर्जस्वती घृतवती पयस्वत्युच्छ्रयस्व महते सौभगाय ॥२॥
धरुण्यसि शाले बृहच्छन्दाः पूतिधान्या ।
आ त्वा वत्सो गमेदा कुमार आ धेनवः सायमास्पन्दमानाः ॥३॥
इमां शालां सविता वायुरिन्द्रो बृहस्पतिर्नि मिनोतु प्रजानन् ।
उक्षन्तूद्ना मरुतो घृतेन भगो नो राजा नि कृषिं तनोतु ॥४॥
मानस्य पत्नि शरणा स्योना देवी देवेभिर्निमितास्यग्रे ।
तृणं वसाना सुमना असस्त्वमथास्मभ्यं सहवीरं रयिं दाः ॥५॥
ऋतेन स्थूणामधि रोह वंशोग्रो विराजन्न् अप वृङ्क्ष्व शत्रून् ।
मा ते रिषन्न् उपसत्तारो गृहाणां शाले शतं जीवेम शरदः सर्ववीराः ॥६॥
एमां कुमारस्तरुण आ वत्सो जगता सह ।
एमां परिस्रुतः कुम्भ आ दध्नः कलशैरगुः ॥७॥
पूर्णं नारि प्र भर कुम्भमेतं घृतस्य धाराममृतेन संभृताम् ।
इमां पातॄन् अमृतेन समङ्ग्धीष्टापूर्तमभि रक्षात्येनाम् ॥८॥
इमा आपः प्र भराम्ययक्ष्मा यक्ष्मनाशनीः ।
गृहान् उप प्र सीदाम्यमृतेन सहाग्निना ॥९॥

[सम्पाद्यताम्]

टिप्पणी

The Vedic House

वैदिकगृहम्

लुईस रेनौ

1. संस्कारसाहित्ये एव, न तु मौखिकजपेषु (मन्त्रेषु) यत् वैदिककाले गृहाणां व्यावहारिकपक्षेषु सूचनां प्राप्नुमः इति आशास्महे। ग्र.ह्यासूत्रेषु सर्वेषु यथा गृहनिर्माणसहिताः संस्काराः । एतेषां वर्णनानां माध्यमेन एतत् संस्कारसाहित्यं निर्माणप्रक्रियायाः, गृहस्य अन्तःस्थस्य संगठनस्य अपि दुर्लभानि दर्शनानि प्रददाति गृहस्य वाचनार्थं प्रयुक्ताः पदाः एतेषु ग्रन्थेषु भिन्नाः सन्ति । सर्वाधिकं प्रचलितं ग्र.हा; आगरा अपि प्रयुज्यते, परन्तु विशिष्टतरं पदं शाला इति । यथा - गृहात् निश्चितदूरे प्रभावी अथवा नूतनगृहप्रवेशसमये प्रयोक्तव्यस्य संस्कारस्य चर्चायां कौशिकसूत्रे शाला प्रयोगः भवति शतपता ब्राह्मण.आ "अशुद्ध" निवासस्थानानि कल्टिकनिर्माणात् भिन्नानि इति निर्दिष्टुं शाला इत्यस्य उपयोगं करोति । अधिकसामान्यप्रकृतेः पदानाम् अपि प्रयोगः भवति, यत् सटीकपदार्थानाम् परिहाराय संस्कारकर्तृणां विशिष्टा आदतिः । एवं वेष्मन्, "निवासः" इति वयं प्राप्नुमः; sharan.a, अर्थात् शाब्दिक अर्थ "शरणं"; avasâna, अक्षरशः "यात्रायाः अनन्तरं यत्र हार्नेस् अपसारयति" परन्तु "गृहस्थलम्" इति अपि अर्थः । अस्मिन् श्रृङ्खले यः शब्दः अधिकतया दृश्यते सः तु वास्तु इति गृहं तस्य स्थलं च निर्दिशति । एकः ग्रन्थः श्रौतसूत्रेषु (११) वर्णितस्य समानप्रकारस्य "कुटीरस्य" संस्कारस्य उल्लेखार्थं विमिता("निर्माणम्") इति शब्दस्य प्रयोगं करोति ।

§ 2. गृहसम्बद्धाः संस्काराः (विधिः कर्म वा) सामान्यतया वास्तुशमनः (शाब्दिकरूपेण "मृत्तिकाशान्तिः") इति उच्यन्ते । वैखानसीयेषु निर्माणसंस्कारः जन्मसम्बद्धाभ्यासेषु समावृतः अस्ति; अन्यत्र एकान्ते तिष्ठति। वयम् अत्र मृदाप्रकृतिसम्बद्धेषु अनेकग्रन्थेषु दत्तान् निर्देशान् त्यक्त्वा, निर्माणारम्भस्य तिथ्याः चयनं इत्यादिषु निर्माणस्य युक्तीः प्रकाशयन्तः तथ्येषु एव स्वं प्रतिबन्धयामः उदूहेन झाडूप्रकारेण भूमिः शोधनीया । परितः भित्तिं (परिलिख्या) विन्यस्तं कर्तुं सावधानी क्रियते। श्वालायन.क श्रौतसूत्रं सदा विस्तरतरं सहस्रं खादं कर्तव्यमिति निर्दिशति। इदं प्रतीयते यत् मृत्तिकां खनित्वा (उद्धत्या) प्रारम्भिकं रेखाचित्रं निर्मातव्यम्। श्वालायनं आज्ञापयति यत् स्थलं तादृशं भवेत् यत् सर्वदिशातः केन्द्रं प्रति प्रवहमानं जलं शय्यागृहस्य (शयनीया) परितः चलमार्गं (pradaks.in.a) निर्मातुम् अर्हति ततः पूर्वदिशि निःशब्दं जलं निर्वहन्तु। नारायण.कभाष्यानुसारेण मृत्तिका पार्श्वयोः उन्नता, केन्द्रे अवनता, पूर्वदिशि किञ्चित् तिर्यक् च भवेत् इति भावः; उत्तरदिशि च नाली (स्यन्दनिकः) भवेत् येन जलं निर्वहति इति। बौदायनश्रौतसूत्रे केवलं शय्यायाः (तालपदेशस्य) स्थानं ईशानदिशि भवितव्यम् इति उक्तम् अस्ति । श्वालायनं पाकशालां ((भक्तशरण.क) यत्र जलं निर्वहति (समवस्रावः) तत्र नियुङ्क्ते अर्थात् गृहस्य पूर्वभागे शय्यागृहस्य उत्तरदिशि। परन्तु समवस्रव इति रूपान्तरे स एव व्यञ्जनः टिप्पणीं कर्तुं प्रयुक्तः यत् गृहस्य सामान्यं स्थानं तादृशं चयनं कर्तव्यं यत् जलस्य निष्कासनं सर्वत्र समानं भवेत्, तथैव देवपालः व्याख्यायते यत् "न कश्चित् पक्षः अन्यस्मात् अधः वा उच्चतरः वा न भवेत्" इति पूर्वसाझेदारीभ्यासात् न संशयः एतौ विविधाः परम्पराः उत्पन्नाः। § 3. यस्मिन् सलोनम् (सभा) गृहस्वामी स्वातिथिं अभिवादयति गृह्णाति च निर्दिशति, तत् श्वलायनस्य (अर्थात्. उत्तरभागे नारायण.कभाष्यनुसारम्)। अन्ते स एव पाठः सूचयति यत् अस्य कक्षस्य कृते सर्वोत्तमा स्थितिः जलस्य संगमस्थाने अर्थात् अवसादस्य केन्द्रे यथा Nârâyan.a आज्ञापयति। स्थलस्य आकारः इष्टकस्य (शादा) अथवा "वृत्तस्य" (मन.द.अलाद्विपा) वा भवति इति केषाञ्चन ग्रन्थानां अनुसारम् । श्वलायनं न्यूनप्रतिबिम्बपदानां प्रयोगं करोति : अन्तरिक्षं वर्गाकारं (समाचतुराश्रं) आयताकारं वा (âयतचतुरास्र) वा भवति ।

§ 4. गृहस्य एव निर्माणं प्रथमं निश्चितसङ्ख्यायां छिद्राणि (गरता) खनित्वा आरभ्यते। एतेषां पोस्ट्-छिद्राणां गभीरता गुल्फतः जानुपर्यन्तं भवति येन जलं सुष्ठु निर्वहति (धरायिस.न.îदकतर) । जयरामः पारस्करग्र.ह्यासूत्रभाष्ये चतुर्कोणच्छिद्रं वदति । कौशिकसूत्रे मध्यमोत्तरच्छिद्रस्य (मध्यम गर्ता) उल्लेखः अस्ति । तदनन्तरं उदुम्बरकाष्ठस्य स्तम्भानां (sthûn.â) स्थापना भवति । कदाचित् नीचगुणस्य काष्ठस्य उपयोगः भवति, परन्तु शान.खायानश्रौतसूत्रे सम्भाव्यसमस्यानां परिहाराय प्रायश्चित्तसंस्कारः (प्रयाश्चित्तः) अनुशंसितः अस्ति निरुक्तः स्तम्भं (स्थुन.â) "यत् गुहायां तिष्ठति (दरशायâ)" इति आह्वयति । केचन भाष्याणि सूचयन्ति यत् यदि गृहं "शुक्लम्" (धवलाग्र.हा, यस्य अर्थः अस्मिन् सन्दर्भे "शिलायाः" भवितुम् अर्हति) तर्हि स्थुनस्य स्थाने शिलाः भवन्ति।â, एकः भाष्यः अपि अत्र योजयति यत् गृहाणां कृते शिला तलस्थाने स्थाप्यते प्रत्येकं छिद्रं तस्य उपरि स्थापितं स्तम्भं समर्थयितुं; तथापि वैदिककालस्य एव कस्मिन् अपि ग्रन्थे शिलायाः निर्माणसामग्रीरूपेण उल्लेखः न कृतः । यतो हि छिद्राणां संख्या निर्दिष्टा नास्ति, अतः वयं पोस्ट्-सङ्ख्यां सटीकं न जानीमः । पारस्कर ग्र.ह्यासूत्रं चतुर्णां वदति, किन्तु एतेन कोणेषु स्थिताः एव निर्दिष्टाः भवेयुः । यथार्थतः स्तम्भानां तुल्याधिकसंख्या प्रयुक्ता स्यात्; नव शन.खायन श्रौतसूत्रे उल्लिखिताः (द्रष्टव्यम् § ५) ।

§ 5. एकस्य केन्द्रस्तम्भस्य (madhyamâ sthûn.â) बहुधा नामकरणं भवति। (मध्यम-स्थुन.â इति समासरूपं वयं तान्त्रिकपदेन सह व्यवहारं कुर्मः इति पुष्टिं करोति ।) शान.खायने "राजा-पोस्ट्" (sthûn.ârâja) इति अधिककाव्यवाक्यस्य प्रयोगः कृतः अस्ति अन्ये ग्रन्थाः तादृशद्वयं स्थुन.ârâजं वदन्ति, यत् मातृ.दत्तस्य भाष्येण "उत्तरदक्षिणयोः दीर्घौ स्थुन.â" इति अवगतम्। "राजा-स्तम्भस्य" (अर्थात् नारायान्.क-भाष्यानुसारं सम्पूर्णसंरचनायाः समर्थनं कर्तुं समर्थस्य केन्द्रस्तम्भस्य) स्थापना अन्तिमे भवति अधिकतया पस्तम्ब ग्र.ह्यासूत्रे प्रथमं द्वारस्य दक्षिणभागे स्थितः स्तम्भः, ततः उत्तरदिशि स्थितः स्तम्भः स्थापनीयः इति निर्देशः अस्ति । उत्तरदक्षिणयोः द्वारस्य समर्थनं कुर्वन्ति ये स्तम्भाः तेषां स्तम्भछिद्राणि च "द्वारस्य" (dvâryâ) इति उच्यन्ते ।

§ 6. अस्मात् गृहस्य द्वारं न्यूनतया वा मुख्यद्वारं पूर्वमुखे आसीत् इति भाति, परन्तु पुनः ग्रन्थाः भिन्नाः सन्ति। गोभिलाग्र.ह्यासूत्रानुसारेण द्वारं पूर्वोत्तरं दक्षिणं वा भवितुम् अर्हति; पश्चिमदिशि एकं द्वारं स्पष्टतया बहिष्कृतम् अस्ति। मानवश्रौतसूत्रानुसारं पूर्वे दक्षिणे वा; लौगक्स.इ सहमतः । वैखानसीयां पूर्वोत्तरे वा द्वारद्वयं उक्तं पूर्वपश्चिमदक्षिणोत्तरं च गण्यते । एकस्मिन् ग्रन्थे "द्वारबन्धकस्य" (द्वारापीधानस्य) उल्लेखः अस्ति; अन्ये युग्मद्वारापक्स्.अस् इति उल्लेखयन्ति, ये निःसंदेहं द्वारं वा द्वारं वा युक्तं पत्रं वा पटलं वा वाचयन्ति । तत्र संलग्नं पृष्ठद्वारं वा (अनुद्वारं) "यथा न दृश्यते" (यथा न सम्.लोक्य स्यात्) इति ग्रन्थद्वयम् । एकः भाष्यः कथयति यत् एतस्य अर्थः न्यायालयस्य दृश्यं द्वारं वा मुख्यद्वारस्य विपरीतद्वारं वा भवेत्, अयं नियमः च गृहस्वामी अस्पृश्यैः (can.d.âlas इत्यादिभिः) न दृश्यते इति निवारयितुं उद्दिष्टः वैकानासीया भुवन॰गा ("पृथिवीधारा") इति नाम दत्तम्, येन तस्य दहली (द्वारापत्.ति.इका) इत्यर्थः दृश्यते ।

§ 7. आधारस्तम्भेषु प्रत्यागत्य वेणुस्लीपर् (वम.शा) स्थापिताः भवन्ति येन स्तम्भाः परस्परं संयोजिताः भवन्ति तथा च छतस्य समर्थने सहायता भवति, परन्तु एतेषां अनुप्रस्थपुञ्जानां संख्यायाः व्यवस्थायाश्च विषये कोऽपि विवरणः न प्रदत्तः, विहाय केन्द्रीयः (मध्यम वाम.शा) । पूर्वपुञ्जं स्थापयित्वा आरभते, ततः उत्तरम् । यतः एतौ मयूखौ स्तः स्तम्भेषु "सक्ताः" ते एकस्मिन् स्रोते "sañjanî" इति नाम धारयन्ति, लौकिकसदनस्य (§ 6? इत्यस्य द्वारस्तम्भानां) "पक्स्.अस्" द्वौ अपि क रज्जुः अन्यस्य स्रोतस्य अनुसारम् । संस्कारनिवासस्थानानां लक्षणं तेषां सुप्तानाम् (वं.शः) पश्चिमतः पूर्वदिशि भवति, लौकिकसदनेषु (शालाः) तु एते दक्षिणतः उत्तरदिशि उन्मुखाः भवन्ति इति वयं ज्ञास्यामः एतेषां मयूखानां (वं.शः) प्रयुक्तः काष्ठः एकग्रन्थानुसारेण विच्छिन्नः भवति । गृ.ह्यपरम्परायां केवलमेकं ग्रन्थं कक्षप्रवृत्तेः सन्दर्भं ददाति- श्वालायनेन मयूखयोः (वं.शः; वाम.शन्तर) अन्तरिक्षेषु कक्ष्याः (शरण.क) व्यवस्थापनं (करयेत्) करणीयम् इति उपदिशति, यत्... विभाजनैः (कुद्.या) इत्यादिभिः विभागाः प्रथागततया द्वयोः वाम.शयोः मध्ये युक्ताः इति नारायण.क मते। एषः कुड.यशब्दः तु एकस्मिन् एव वैदिकस्रोते प्रमाणितः अस्ति, यत्र बाह्यभित्तिं निर्दिशति । भित्तिः वा भित्तिसन्धिः वा स्तम्भेन (sthûn.â) अपि, प्रास्कर ग्र.ह्यसूत्रस्य "सं.धि" (सन्धिः) इति शब्दस्य प्रयोगं दृष्ट्वा, परन्तु यजुभिः (यज्ञप्रार्थना) अनुरूपं, ये कुर्वन्ति न तु एतत् तान्त्रिकार्थत्वेन पश्यन्तु।

§ 8. अस्मान् कथ्यते, प्रसंगवशं, यत् गृहं आच्छादितम् (चन्ना) अस्ति तथा च तस्मिन् छतानि वा शामियानाः (चादिः) अपि सन्ति। वयं जानीमः यत् छतम् फूत्कारयुक्तम् आसीत्, परन्तु विशिष्टानि श्रौते एव दत्तानि सन्ति। स्तुपशब्दः (शाब्दिकरूपेण ई बङ्गरेट्रूपः "केशगुच्छः" इति भाति) एकस्मिन् मन्त्रे दृश्यते । वस्तुतः यज्ञीययुपस्तम्भः प्रतीकात्मकस्तुपरूपेण समाश्रितः आसीत्, परन्तु इदं प्रतीयते यत् स्तुपशब्देन मूलतः तानि फूसबिन्दवः निर्दिष्टाः येषां वर्णनं श्रौतग्रन्थेषु छतकेन्द्रे स्थितं स्तम्भं प्रति पुनः सङ्गृहीतम् इति (§ १७) इति । अन्यत्र प्रस्तारं ("वेदी स्थापितं तृणगुच्छम्") इति स्तूपतुल्यम् । महता विस्तरेण उपचारितः बिन्दुः चतुर्षु शिलासु स्थापितस्य "जलजलाशयस्य" (man.ika) इति । दत्ताः विवरणाः निर्माणसम्बद्धाः न सन्ति तथापि प्रश्नः पोर्टेबलपात्रस्य अस्ति। आसनानां (आसनानां) निचानां (उपस्थानानां) च संकेताः क्रियन्ते येषु देवप्रतिमाः स्थापिताः सन्ति। एकः "संस्कारप्रकोष्ठः" (अग्निधाना) अपि उल्लिखितः अस्ति । गृहनिर्माणं विशेषतः स्तम्भोन्नतिं च मन्त्रेषु सामान्यतया विधेयम् इति मूलमि- इत्यनेन निर्दिष्टं स्मर्तव्यम् स्थुनस्य तु उत्थानवाचकार्थं सम्यक् पदम्।â इति उच्-च्रि ।

§9. श्रौतसूत्रेषु दत्तैः सह तुलनां कृत्वा केचन स्पष्टतराः भवन्ति । एतेषु परवर्तीग्रन्थेषु अनेकवारं - सामान्यतया अग्निस्.त.ओमा-समारोहस्य चर्चायां - विविधाः लघुसंरचनाः वर्णिताः सन्ति, येषां उद्देश्यं तेषां जनानां समायोजनाय भवति ये यज्ञेषु वा संस्कारकार्येषु वा निरीक्षणं कुर्वन्ति वा सहायतां कुर्वन्ति वा भाष्येषु कदाचित् "यज्ञगरा" इति वर्गीकरणस्य अन्तर्गतं समावेशः भवति । एते किञ्चित् अस्थायीनिर्माणाः सन्ति, निवासार्थं न प्रयुक्ताः । एते आश्रयाः स्वस्य विशेषभूमिकायाः ​​अभावेऽपि निर्माणप्रक्रियायाः विषये बहुमूल्यं सूचनां ददति: अर्थात् ते ग्र.ह्यासूत्रेषु निवासस्य वर्णनस्य भाष्यं निर्मान्ति, साझीकृतशब्दकोशः च पर्याप्तः अस्ति अग्निस्.त.ओमस्य आरम्भे यज्ञसहायकानां आश्रयार्थं प्रयुक्तः सभागारः (शाला) वर्णितः अस्ति । एकः पाठः अस्य सभागारस्य विमिता इति कथयति, परन्तु विमिता शालातः भिन्ना अस्ति यत्, यथा सायन्.आ निर्दिशति, पूर्वं वर्गाकारं, उत्तरं आयताकारं च। बौदायनस्य शुल्बसूत्रानुसारं शाला १६ वा १२ पाददीर्घता, १२ वा १० पादविस्तारः आयतं निर्माति । §10. यदि वयं बौदायनस्य वर्णनं आधाररूपेण गृह्णामः तर्हि पश्यामः यत् अयं शाला पश्चिमतः पूर्वदिशि उन्मुखानां वम.शनिद्राणाम् एकव्यवस्था अस्ति, यस्मात् अस्य भवनस्य कृते prâcînavam.sha इति नाम निष्पन्नम् अधिकं सटीकं वक्तुं शक्यते यत् Sâyan.a इत्यस्य मते कोणस्तम्भेषु द्वौ ट्रैवर्स-पुञ्जौ स्थितौ स्तः, पूर्वपश्चिमद्वारयोः कृते लिन्टेल्-रूपेण कार्यं कुर्वन्ति; अन्ये मयूखाः उपरि (उपरिवम्.शा) प्रथमयोः लम्बवत् स्थापिताः । मध्यपुञ्जस्य (प्र.स.त.हवं.श वा मध्यमावला) अन्ताः द्वयोः लिण्टलयोः केन्द्रे स्थिताः भवन्ति । श्रौतग्रन्थेषु उदात्तानां (sthûn.â) उल्लेखः नास्ति, परन्तु शतपथब्रह्मण.a "पूर्वपक्षस्य राजा-पोस्ट्" इति वदति एव। ग्रन्थमालाद्वयं परस्परं पूरकं भवति । शाला पूर्वदिशि किञ्चित् उन्नता, पश्चिमाम् अवनता, सर्वतः परिवृता (परिश्रिता) । अस्य परिसरस्य (bhittyâdinâ) प्रकृतेः विषये अपि तथैव वर्णनानि अस्मान् अधिकानि सूचनानि ददति । चतुर्णां कार्डिनलबिन्दुषु उद्घाटनानि (अतिकाशाः) द्वाराणि भवन्ति । पस्तम्बस्य हिरण्यकेसिनस्य च ग्र.ह्यासूत्राः तु एतान् उद्घाटनान् द्वाराभ्यां विच्छिद्य मध्यप्रदेशाभिमुखेषु कोणेषु (श्रक्तिः) स्थापयन्ति न चत्वारि द्वाराणि भवेयुः इति पस्तम्बा Gr.hyasūtra; तथापि चतुर्द्वारयुक्तं सभा यज्ञकर्तृभ्यः महत्तमं वरं प्रतिज्ञायते । केषुचित् ग्रन्थेषु द्वारद्वयं द्विषाय इति निर्दिश्यते, यस्य अर्थः स्पष्टः भवितुम् अर्हति यत् रथस्य तंबूस्य उद्घाटनं तादृशं यत् एकस्मिन् समये त्रीणि कक्ष्यानि द्रष्टुं शक्यन्ते इति वर्णनं तुलनां करोति। अयं विधानः ग्र.ह्या (§ ६) इत्यनेन अपेक्षितस्य अदृश्यतायाः विपरीतम् अस्ति ।

§ 11. बौदायनः पुनः संस्कारभोजनस्य (दुग्धस्य) पाकस्य चर्चायां आश्रयस्य (अगरस्य) उल्लेखं करोति; यजमानस्य भार्यायाः कुटीरं (पत्नीशाला); तथा सम्भवतः अन्ये द्वे आश्रये (परिव्र.ते) चटकाभिः परिवेष्टितानां केनचित् प्रकारेण स्नानकुटीररूपेण कार्यं कुर्वतः। कौशिकसूत्रे उल्लिखितानां लिबेशनकुटीराणां पूर्वपश्चिमद्वाराणि भवन्ति । अन्ते मृतसंस्कारे प्रयुक्तस्य संरचनायाः (विमिता वा आगरा वा) उत्तरं दक्षिणं च द्वारं भवति । अन्यत्र यज्ञक्षेत्रस्य बहिः एव स्थितौ लघु अर्धविच्छिन्नशालाद्वयं उल्लिखितम् अस्ति - अग्निध्री वा अग्नीध्रः यः अग्निस्य (âgni) उपरि आचरणं कुर्वतः पुरोहितस्य निवासस्थानं भवति, मार्जल्या च यत्र शुद्धयः क्रियन्ते उभौ चतुष्कोणौ, प्रत्येकं पञ्चहस्तं प्रतिपार्श्वे । प्रथमस्य शालायाः दक्षिणदिशि द्वारं, द्वितीयस्य उत्तरदिशि द्वारं भवति । आग्निध्र्यस्य पश्चिमपूर्वदिशि व्याघ्रपुञ्जाः चत्वारः स्तम्भाः च सन्ति; बद्धा चटकाभिः (परिश्रितैः) सर्वतः बद्धः भवति; तस्य च प्रवेशः दक्षिणदिशि भवति। मर्जाल्यस्य दक्षिणभागः एकस्य स्रोतस्य अनुसारं परिसञ्चरणाय (सं.कारः) उद्घाटितः त्यक्तव्यः; अन्यः स्थाने उत्तरदिशि परिसञ्चारं स्थापयति âग्निध्रीये । (एषः किञ्चित् विचलनः यः प्रामाणिकद्वयपरम्परां न सूचयति इति अनिवार्यम्)।

§ 12. संस्कारार्थं "गृहस्य" विषये स्पष्टतमाः निर्देशाः सन्ति ये अस्मान् रथशालायाः (हविर्धानमन.द.अप) "आसनस्य" [यज्ञसभायाः वा शालायाः] (सदासः) निर्माणार्थं दत्ताः सन्ति ). एतौ वर्णनौ निकटसम्बद्धौ स्तः, प्रशंसनीयौ च । रथः "मण्डपः" (man.d.apa इति शब्दः केवलं भाष्येषु दृश्यते) सोमस्य कृते रथद्वयं स्थापयितुं निर्मितं लघुभवनं अस्ति; स्पष्टतया रथपरिमाणैः सह समन्वयितं यत् अन्यत्र स्पष्टतया न दत्तम् । बौदायनश्रौतसूत्रानुसारेण पार्श्वपार्श्वे स्थापितानां रथद्वयस्य पुरतः उत्तरदक्षिण-अक्षे षट् छिद्राणि (गरता; अन्यत्र अपि अवत.क) खन्यन्ते; ततः समानान्तररेखायाः पृष्ठतः षट् छिद्राणि खन्यन्ते । एतेषु छिद्रेषु द्वादशस्तम्भाः (sthûn.â) चालिताः सन्ति, येषां कोष्ठकाः (शाब्दिकरूपेण "कर्णाः"; karn.a) पश्चिमपूर्वदिशि भवन्ति । मानवश्रौतसूत्रे प्रत्येकं पार्श्वे चत्वारि स्थून्।â इति चर्चा कृता अस्ति, ये स्कन्धोच्चतायाः पुरतः सन्ति, ये च पृष्ठतः ह्रस्वतराः सन्ति। पस्तम्ब ग्र.ह्यासूत्रे सर्वतो स्तम्भानां विषये कथ्यते यदा भट्टनारायण.कस्य भाष्ये केवलं अग्रे स्तम्भद्वयस्य उल्लेखः कृतः अस्ति तथा च पुरुषः.द.अपः पृष्ठतः अपेक्षया अग्रे किञ्चित् उच्चतरः भवेत् इति निर्देशं ददाति, यत् मनवश्रौतसूत्रेण सह सहमतम् अस्ति .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. तथा च पस्तम्बा ग्र.ह्यसूत्रः पुरुष.द.अपः किञ्चित् पुरतः उन्नतः, पृष्ठतः किञ्चित् अवनतः इति वदति।

§ 13. बौदायनस्य मते द्वौ पारपुञ्जौ (वं.श) स्तः, एकः दक्षिणोत्तरः, अन्यः पूर्वपश्चिमः। पस्तम्बा अपि उत्तरदिशि स्थितौ क्रॉस्-बीम्-द्वयस्य उल्लेखं करोति, ये क्रमशः अग्रे पृष्ठे च स्तम्भेषु स्थापिताः सन्ति । छतस्य (चडिस्) स्थापनं तदनन्तरं भवति; पदं अनुप्रस्थपुञ्जानां उपरि विन्यस्तस्य फूसस्य (कट.क) "आच्छादनं" निर्दिशति । प्रथमं मध्यछतम् (मध्यमम्. चादि) स्थापयति, ततः मध्यछतस्य उत्तरदक्षिणयोः पार्श्वछताः । इदं मध्यमं छत्तं त्रिहस्तं विस्तारं नव दीर्घम् । छतानां (अन्तवर्त) अन्तरालेषु फूत्कारजटैः (कट्.अ) ईखैः (तेजी) च संकुचिताः भवन्ति । केषुचित् ग्रन्थेषु द्वारद्वयमपि निर्दिश्यते ।

§ 14. पूर्वप्रवेशद्वारस्य उपरि मध्यस्तम्भयोः मध्ये अन्तरिक्षे "ललाटः" (rarât.î) इति अलङ्कारिकः अग्रभागः अस्ति । इदं ररात्.î पूर्वदिशि प्रवणं सूत्रेण अग्रे क्रॉस-पुञ्जे संलग्नं सूक्ष्मग्रन्थियुक्तानां ईखानां (ऐस्.îकी) पट्टिकाकार्यम् अस्ति मानवश्रौतसूत्रे उक्तं यत् एतत् ररात्.î तृणनिर्मितं मसौदां (वरसं) निवारयितुं पट्टिका अस्ति यत् ईखानां पट्टिकाकार्यस्य केन्द्रे स्थापयति इदं दृश्यते यत् तृणानि सूत्रेण बहुवारं परितः कृत्वा, अन्तद्वयं संयोजयित्वा, अग्रे क्रॉस-पुञ्जात् लम्बितेन पट्टिका-कार्यं च एकत्र सङ्गृहीताः भवन्ति

§ 15. परिसरे (परिश्रयण.क) द्वौ चटौ भवतः यत् सभागारं (मन.द.अप) परितः लम्बते। एते उच्छ्रायि इत्युच्यन्ते । एतेषु एकं अग्रद्वारस्य (द्वारबाहु) दक्षिणभागे स्थिते स्तम्भे संलग्नं भवति, दक्षिणमुखं पूर्वमुखस्य अर्धं च दक्षिणपार्श्वे पृष्ठस्तम्भपर्यन्तं आच्छादयितुं दक्षिणदिशि विवृतं भवति अन्यः विपर्यस्तः प्रथमेन सह सममितरूपेण व्यवस्थितः। एतानि चटकाः स्तम्भेषु एतादृशेन प्रकारेण संलग्नाः भवन्ति- अध्वर्युः पुरोहितः कुशतृणं मुष्टिभ्यां गृहीत्वा अग्रदक्षिणस्तम्भं गृह्णाति, यत्र सुई प्रविशति तत्र तृणं बद्ध्वा सुईनेत्रेण रज्जुं गच्छति ग्रन्थिं करोति (ग्रन्थिः); ग्रन्थिस्य लम्बन्ते सः पाशस्य लघुतरं अन्तं सुरक्षितं करोति, ततः ग्रन्थिं विमोचयति । सहायकाः स्तम्भं अधः उपरि यावत् आच्छादयन्ति, रज्जुं भ्रमित्वा किन्तु ग्रन्थिं न कृत्वा तृणं सुरक्षितं कुर्वन्ति, निःसंदेहं च एकस्मिन् समये जटायुक्तं भित्ति आवरणं संलग्नं कुर्वन्ति (कैलैण्ड् इत्यस्य मते)। अग्रे वामस्तम्भस्य पृष्ठस्तम्भयोः अपि एतादृशी एव प्रक्रिया भवति । केषाञ्चन अधिकारिणां मते ग्रन्थिः तदा एव विमोच्यते यदा एतत् सर्वं कार्यं सम्पन्नं भवति । अन्ये सर्वेऽपि ग्रन्थिः उल्लिखिताः अपसारणीयाः ।

§ 16. रथशालानिर्माणस्य पूर्ववर्णनस्य अधिकांशः यज्ञक्षेत्रे रथशालायाः पुरतः स्थापिते "आसनस्य" (सदस्य) कृते अपि प्रवर्तते: विशेषतः छतसन्धिषु (अन्तर्वर्त; § 13), आवरणं ( parishrayan.a; § 15), दृश्यताविषयकनिर्देशाः (sâm.kâshina; § 10) द्वारद्वयं च। केषुचित् स्रोतेषु अस्य आच्छादितमञ्चस्य (सदासस्य) विस्तारः नवहस्तः, पूर्वपश्चिमदिशि, उत्तरदक्षिणतः २७ हस्तदीर्घता च भवति । अन्ये स्रोताः १० बाय २७ अथवा २८ इति मापं ददति; ९, १०.५, १२ वा १८, २१, २४ वा; केचन सूचयन्ति यत् परिमाणानि अनिर्धारितरूपेण त्यक्तुं शक्यन्ते वा आचारिभिः भृत्यैः च पर्याप्ततया अनुमानितुं शक्यन्ते, यथा वेदीरूपेण कार्यं कुर्वतः पृथिवीपिण्डस्य (धिस्.न.य) कृते क्रियते छिद्राणां पङ्क्तयः त्रीणि भवन्ति । उदुम्बरकाष्ठस्य मध्यस्तम्भः (यस्मात् औदुम्बरी स्थुनः।â इति नाम निष्पन्नः) यजमानस्य ऊर्ध्वतां यावत् उन्नतः भवति । अस्य कोष्ठकाः पूर्वपश्चिमाभिमुखाः सन्ति । बाह्यस्तम्भाः (पर्यन्तीयाः) नाभि-उच्चाः, यथा सर्वे आसनानि (सदाः) (अथवा तानि आशुनिर्मितानि) । बाह्यस्तम्भानां कोष्ठकाः अपि पूर्वपश्चिमाभिमुखाः सन्ति ।

§ 17. यथा पूर्वं उल्लेखितम्, त्रयः मुख्याः क्रॉस-पुञ्जाः दक्षिण-उत्तरदिशि व्यवस्थिताः सन्ति; अयं अभिमुखीकरणं रथशालायाः पूर्वाभिमुखीकरणस्य विपरीतम् सदाणां लक्षणम् अस्ति । अन्ये तु क्रॉस्-खण्डाः पूर्वपश्चिम-उन्मुखाः सन्ति । छतव्यवस्थायां नव छतानि (नवच्छादि) सन्ति । औदुम्बरी-स्तम्भे स्थितं केन्द्रीयं छतम् प्रथमं सुरक्षितं भवति; ततः पूर्वपश्चिमयोः पार्श्वछतयोः; ततः दक्षिणदिशि त्रयः एककाः; अन्ते च उत्तरदिशि त्रीणि। उत्तरदिशि स्थितानां छतानां धाराः केन्द्रे स्थितानां अधः प्रविष्टाः भवन्ति येन दक्षिणच्छदानां अग्रधाराः अन्येभ्यः किञ्चित् उपरि भवन्ति मानवश्रौतसूत्रे १५, १७, २१, ११ वा छतानि उक्ताः सन्ति; पस्तम्बः अनुष्ठानानुरूपं १५, १६, १७, २१ वा उल्लेखयति । शामियाना (भित्ति; कदाचित् बुनवेणुनिर्मितः) छतस्य (चडिस्) स्थाने उत्तरस्य अभावे भवितुं शक्नोति। छतस्य पिचः केषुचित् स्रोतेषु उत्तरदिशि भवति; अन्येषु वा केन्द्रीयपदं प्रति (औदुम्बरी) ।

§ 18. श्रौतग्रन्थैः दत्तानि व्यवस्थितवर्णनानि अस्माभिः अनुसृतानि। अधिकांशः ब्राह्मण.अस् वा सं.हितानां गद्यं वा पुनः निर्दिशति, परन्तु संस्कारस्य निर्देशाः एव अस्मान् विस्तरेण प्रगतिशीलतया च घटनानां अनुसरणं कर्तुं अनुमतिं ददति। अद्यापि अधिकं गन्तुं शक्यते वा ? यदि गृहस्य तत्सङ्गठनस्य च संकेतमन्त्रेषु किञ्चित् लेशः अस्ति तर्हि संस्कार-व्याख्यान-साहित्येषु दत्ततथ्यैः सह एतत् सङ्गतम् अस्ति वा ? R.kasam.hitaâ इत्यस्य केवलं अत्यन्तं अल्पं पूर्वानुमानीयं च प्रमाणम् अस्ति । परन्तु तस्मिन् निर्माणस्य मुख्यतत्त्वानां सन्दर्भाः अवश्यं सन्ति इति उल्लेखनीयम् । एकस्मिन् खण्डे मयूखपदं (वं.श) एकस्मिन् खण्डे दृश्यते यत्र पुरोहिताः अग्निं [अग्निदेवं] मयूखवत् उत्थापितवन्तः (वं.श) इति उक्तम्। इन्द्रः [स्वर्गेश्वरः] उपमितः उद्धृताकाशं यस्य मयूखानां आवश्यकता नास्ति (अवम्.षे)। र.गवेदः "आग्ने आश्रितस्तम्भवत् मनुष्यान् वहसि" इत्यादिषु उपमासु स्तम्भान् (स्थुन.â) अपि निर्दिशति। स्तभ-/स्कभ- इति मूलं लभ्यते, स्कम्भ-स्कम्भनयोः व्युत्पन्नयोः आलंकारिकप्रयोगेषु निकटतया सम्बद्धाः, यत् स्तम्भानां प्राचीनतरं नाम (स्थुन.â) भवितुम् अर्हति एतत् मूलं पुनः तस्मिन् अर्थे ब्राह्मण.अस् गद्ये स्तम्भरूपेण श्रौतगृ.ह्यासूत्रेषु च सस्यति। श्रीमूलस्य प्रयोगः अन्त्येष्टिस्तोत्रस्य एकस्मिन् खण्डे अपि तथैव अर्थे प्रयुक्तः यस्मिन् कविः पृथिवीं प्रार्थयति यत् मृताः यत्र विश्रामं कुर्वन्ति तस्मिन् गुहायां स्तम्भसहस्राणि उत्थापयितुं शक्नुवन्ति, येन तस्याः भारः [पृथिव्याः] भारः भविष्यति तस्याः स्तनमाश्रितान् न मर्दयेत्।

§ 19. गृहमेव ग्र.ह इति पुरातनशब्दयोः दमदुरोणयोः अनुरूपं पदम् । अयं अन्तिमः सम्भवतः दुर "द्वारः" ओनि "बाहुः" च निर्मितः अस्ति, यत् संस्कारग्रन्थेषु "द्वारबुलु" इत्यस्य समतुल्यम् अस्ति, अतः तस्य द्वारस्य महत्त्वं पुष्टयति यस्य प्रति बहवः विहितटिप्पण्याः निर्देशिताः सन्ति बहुव्रीहिः (पुल्लिङ्गः स्त्रीलिङ्गः च) दुर्या, यः गृहस्य अपि शब्दः अस्ति, तथैव "द्वारस्य स्तम्भः" इति प्राचीनः भावः स्तम्भः अथवा स्थुनः।â इति व्याप्तः अस्ति, संस्कारे अपि संरक्षितः अर्थः (§ ५)। संक्षेपेण मन्त्राणां गद्यस्रोतानां च मध्ये केवलं किञ्चित् अभिव्यक्तिविसंगतिः अस्ति, न तु प्रमुखः पुनर्विचारः परिवर्तनः वा । द्वारस्यैव पदं (द्वार् इत्यादि) रूपकप्रयोगेषु एव दृश्यते, परन्तु तस्य आवृत्तिः महत्त्वपूर्णा अस्ति । âtâ इति पदमपि "द्वारस्तम्भस्य जम्बस्य वा" नाम अस्ति इति भासते । हर्म्या, अतीव विस्तृतार्थयुक्तः शब्दः ("गृहं तस्य आश्रयाणि च" अथवा "बृहत् गृहम्; दुर्गम्") इति काव्यपदं महाभारते प्रायः न प्राप्यते, यस्मात् सामान्यभाषायां गतः अन्ये शब्दाः अल्पस्पष्टाः यथा वेष्मान् ओका वा; सदासः निर्माणस्य प्रकारस्य विशेषं न निर्दिशति इव । अन्ते पस्त्यः "निवासः" इति । चादिशब्दः यानस्य (अनस्) छतस्य निर्दिष्टीकरणाय प्रयुक्तः, यत् केषुचित् श्रौतेषु चदिनाम्ना रथान् आच्छादयति इति शामियानस्य सदृशम् स्तुपस्य तु वृक्षस्य उच्चशिखरस्य आकाश-अन्तरिक्षस्य आकृतित्वेन, अग्निज्वाला-निर्मातृणां प्लवानां च वर्णनार्थं शब्दः प्रयुक्तः । तस्य तान्त्रिकप्रयोगाय § 8 पश्यन्तु । अन्ते मन्त्रेभ्यः एकरूपरूपेण "(स्थानस्य) जनसमागमः, सभा" इति अनुवादितः सभा शब्दः "निजीनिवासस्य सभाकक्षः" (उल्लेखनीयतया यत्र क्रीडति) अथवा गृहमेव भवितुम् अर्हति एकः खण्डः कथयति यत् यज्ञः सभा-प्रजा-युक्तं फलं ददाति अर्थात् "गृहम्" "बालाः" च ।

§ 20. अथर्ववेदेऽपि केचन उल्लेखनीयाः विवरणाः दृश्यन्ते। शाला शब्दः तस्य "गृहस्य" सम्यक् पदं दृश्यते । अस्य शब्दस्य विनिर्देशेन ग्र.ह, वास्तु, âवसथादिपदानां अन्यत्र अस्तित्वं न बाधते। "प्रतिष्ठायाः स्वामिनी" इति मनस्यसा पत्नी इति व्यञ्जनं अपि लक्षयति यत् शाला सङ्घस्य एकः भागः एव इति अनुमानं कर्तुं शक्यते । गृहस्य महत्त्वं अथर्ववेदसाहित्यस्य लक्षणविचारेषु अन्यतमम् अस्ति । न तु यदृच्छया एव अधिकांशः मन्त्राः ये निर्माणसहिताः सन्ति इति प्रमाणम् § 21. स्तोत्र IX.3 इत्यत्र कतिपयानि अधिकानि सटीकविवरणानि सन्ति ये संस्कारग्रन्थेभ्यः संकलिततथ्यैः सह न सङ्गताः सन्ति। यत् गृहं त्र.न.वायुः âव्र.ता इति कथ्यते तत् सद्यः संस्कारशालायाः फूत्कारभित्तिं स्मरति; तथा चडिस् [छतम्] इति पदं catus.paks.a इति उपनामेन सह प्राप्यते, चतुष्पदस्य तुलनां कृत्वा अर्थात् । "चतुर्णां कोणस्तम्भानां उपरि आश्रितं छतम्।" हविर्धान-अग्निशाला-सदा-उल्लेखेन वर्णितं आश्रयं बृहत्यज्ञानाम् आवश्यकानि सर्वाणि सहायकसंरचनानि समाविष्टस्य संस्कारनिवासस्य अपेक्षया न्यूनतया निजीनिवासः इति ज्ञायते 21 श्लोके कविः 2, 4, 6, 8, 10 पाकः इति संख्याकरणेन क्रीडति।क. एषः निवासस्य पक्षस्य प्रश्नः न दृश्यते, अपितु केवलं स्तम्भानां वा यदि इच्छति तर्हि स्तम्भानां स्थापनं संख्यां च निर्धारयन्ति विभागाः पाकिस्तानस्य अयं अनुवादः उपरि catus.paks.a इत्यस्य आरोपणेन सह सर्वोत्तमरूपेण सहमतः अस्ति तथा च dvârapaks.a and paks.as इत्यस्य § 6 & § 7 इत्यत्र। २० श्लोके कोसा-कुलाययोः विषये एतेषां अनुवादः "प्लेटिङ्ग् एण्ड् ब्रैडिंग्, मोर्टिस एण्ड् टेनन्" इति कर्तुं अतिशयेन खिन्नता अस्ति यथा हेनरी करोति; कोसः न्यूनतया पारस्करग्र.ह्यासूत्रे (§ ८) आलम्बनानां (उपस्थानानां) अनुरूपः "अवकाशः" भवितुम् अर्हति ।

§ 22. अन्ये विशेषताः न्यूनतया परिचिताः भवन्ति। वयं श्लोके ५ सम.दम्.शा ("टेनन्स्"?; हेनरी) इत्यस्य भूमिकायाः ​​अवहेलनां कुर्मः ६ श्लोकस्य "रज्जुः" (शिक्य) संस्कारे अनेके प्रयोगाः सन्ति। अत्र कश्चन अपि अनिवार्यः न दृश्यते। अनुवादकाः एतत् अलङ्कारिकयन्त्रत्वेन द्रष्टुं रोचन्ते, परन्तु स्तम्भान् (स्थुन.â) मयूखयोः (वं.शा) सुरक्षितं कुर्वन्ति रज्जुः इति ज्ञातुं सम्भवतः श्रेयस्करम् गृहं आच्छादयन्ति ये पलाडा [तृणपुञ्जाः] ते निःसंदेहं त्र.न.आ इत्यस्य समानाः सन्ति, यत् उपरि दृष्टम्, यदा तु परिस्.वञ्जल्यः निवासस्थानं "आलिंगयति" चटकानां परिवेष्टनं अवश्यं सूचयति। कठिनतमं पदं ८ श्लोकात् अक्ष.उ अस्ति: अस्य अक्ष.उ इत्यस्य सहस्रं नेत्रं (सहस्राक्स.क) अस्ति इति उच्यते, यत् "डायडेम्" इव अस्ति यत् सः प्रसारितः (विताता) बद्धः (नद्धः) च अस्ति विभागरेखा (वि.उवती) । गेल्डनर् मन्यते यत् pr.s.t.havam.sha इत्यस्य अन्यत् नाम "master-beam" इति भवेत् । इदं अधिकं सम्भाव्यते यत् हॉलं (शाला) अथवा छतम् अतिक्रम्य शिखरं (stûpa) आच्छादयति तस्य फूत्कारस्य काव्यपदम् अस्ति: रूपान्तराणि अस्मान् स्पष्टतया "आच्छादनस्य" तत्त्वरूपेण एतत् पठितुं प्रति निर्देशयन्ति। § 23. अन्ते प्रश्ने स्तोत्रे एकस्मिन् बिन्दौ बलं दत्तं यत् आधुनिकव्याख्यानां विविधतां जनयति। न तु प्रार्थना गृहस्थापनेन सह अभिप्रेता इति प्रतिस्पर्ध्यते, यस्य कृते प्रार्थना क्रियते सः संस्कारशुल्केन अधिकारेण संरचनां (शाला) प्राप्नोति इति कौशिक्षुत्रं पुष्टिं करोति किन्तु वयं एतादृशानि व्यञ्जनानि पठामः- "भवतः अहो गृहं यत् बद्धं (नद्धं) मुञ्चामः; तव बन्धनानि (पाश) ग्रन्थिं च विमोचयामः।" बन्धाः (नहनाः) विमुक्ताः, यथा, आलंकारिकरूपेण, गृहस्य संरचनात्मकाः सदस्याः, सन्धिः च, तस्मात् निर्मितं आवरणं (अपिनाद्धं) च।एकः ईखः विमोच्यते। यस्य निर्माणं अन्यत्र आचरति तस्य निवासस्य सदस्येन सदस्येन अबाध्यं वर्णयति केन कोलाहलेन केन कोलाहलेन। ज़िमरः अस्मिन् किञ्चित् जादुई प्रतीकं चिन्तयितुं प्रयत्नं कृतवान्; अन्ये तु स्तोत्रेण ध्वंसस्य वर्णनं न तु सर्वथा निर्माणमिति । हेनरी एतेषु अबद्धखण्डेषु गृहं पूर्णं जातं चेत् अनावश्यकं कृत्वा किञ्चित् प्रकारस्य "मचाः" पश्यति; ब्लूमफील्ड् उपरि कौशिकसूत्रेण दत्तां सूचनां बोधयति; तथा अन्ते ओल्डेन्बर्ग् अनुमानं करोति यत् तस्य सम्बन्धः गृहस्य ध्वंसनस्य, तस्य स्थानान्तरणस्य च स्थाने यत्र तस्य पुनर्निर्माणं भविष्यति। किन्तु एते विलोमव्यापाराः एकप्रकारस्य युगपत् [पाठे] प्रस्तुताः सन्ति- निवासस्य उत्थापने तस्मिन् एव क्षणे तस्य बन्धनानि क्रमेण उद्धृतानि भवन्ति। एकः एव घटना अस्मिन् वर्णने उपयुक्ता अस्ति : सा संस्कारस्य निर्माणे अन्तिमः घटना अस्ति।d.apa (§ 15) यस्मिन् द्वयोः चटयोः फ्रेमं परिसरे संलग्नं कर्तुं सेवन्ते ये ग्रन्थिः विमोचयन्ति।

§ 24. ऋ.ग.अथर्ववेदयोः अतिरिक्ताः मन्त्राः संस्कारगद्यात् ज्ञातानां कतिपयानां तथ्यानां उपरि बलं ददति: क्रमेण एतेषां विहितग्रन्थानां एकत्रीकरणस्य शर्ताः स्पष्टाः भवन्ति। वाजसनेयी सं.हिता यज्ञीय "आश्रयस्थानानि" परिगणयति: हविर्धान, अग्नीध्र, सदास, पत्निशाला। एतत् पुनः अथर्ववेदात् तान्त्रिकशब्दकोशनिर्धारणे अवगमनस्य उन्नतिः । अन्ये मन्त्राः सदाः सदासः पतिं च वदन्ति। सम्भवतः विडम्बनात्मकः व्यञ्जनः sabâsthân.u इति अस्ति, यत्र निरन्तरद्यूतकर्तारं "क्रीडाकक्षस्य स्तम्भः" इति निर्दिश्यते । गेहशब्दः प्रादुर्भवति। एकः मन्त्रः अष्टस्तम्भस्य दशपाकस्य च निवासस्य विषये अस्ति।a; अस्य उत्तरपदस्य एकः प्रकारः द्वारस्य स्तम्भान् निर्दिशति इति भाति । अन्ये पदानि मन्त्रेषु दृश्यन्ते - अपिधानं, द्वाराफलकं, दुर्यâ च । ररात.î (द्वारस्य अग्रभागः) लम्बनसहितः श्लोकः संस्कारप्रक्रियाभिः सह सङ्गतः भवति: शिखरं स्यु इति उच्यते, ररात्.î इति शब्दः एव वि.न.ओ ररात्.अम् असि इति प्रारम्भिकव्यञ्जनेन उद्दीप्यते। अन्यस्मिन् मन्त्रे ताल्प्यस्य उल्लेखः अस्ति, यत् § २ उद्धृतानां शय्यानां (तालपदेशस्य) तुल्यम् इति न संशयः । § 25. मन्त्रसमूहे एकं सामान्यं तथ्यं यत् कस्यापि विधानस्य विरोधं न करोति तत् अस्ति यत् पशवः गृहे एव निवसन्ति। वस्तुतः ऋग्वेदे अस्मिन् विषये निर्णायकः खण्डः नास्ति, किन्तु अथर्ववेदः अधिकं निष्कर्षात्मकः अस्ति यत् गृहस्य (शाला) वर्णनं कृत्वा स्तोत्रद्वयस्य क्रमेण उक्तं यत् "वत्सः, बालकः, भवतु, द... दुग्धगवः भवतः समीपम् आगच्छन्ति (अहो शाला), सायंकाले पुनरागमने”; also "वृषभानां, अश्वानाम्, ये सर्वे गृहे जायन्ते, तेषां श्रद्धांजलिः"; तथा "वयं स्तने (छादयसी) आच्छादयसि, अग्निः, भृत्यः तथा पशुः (अहो शाला)।" अन्ये श्लोकाः एतस्य स्थितिं प्रशस्तप्रशस्तिनापेक्षया अधिकं स्पष्टतया पुष्टयन्ति इव दृश्यन्ते- एकस्मिन् गोशाला गोष्ठः इति कथ्यते अपरस्मिन् गोशालायाः संकेतः भवति नैघन.त.उकायां दत्तगृहनामेषु "वासगृहस्य" अथवा "शरणं" इति धारणाम् विस्तारयन्तः अनेकाः पदाः अपि च, वयं चायं प्राप्नुमः, यत् वाजसनेयी सं.हितातः अवलोकनीयरूपेण निष्पन्नं यत्र तस्य समीपस्थम् अस्ति चादिभिः सह । The Vedic House

Louis Renou Res, Anthropology and Aesthetics 34 (1998): 143-61.

(In this format this lacks endnotes; a complete version is available from JSTOR)

https://www.scribd.com/document/380781790/Vedic-House-Louis-Renou-1998