अथर्ववेदः/काण्डं १५/सूक्तम् ०९

विकिस्रोतः तः
← सूक्तं १५.०८ अथर्ववेदः - काण्डं १५
सूक्तं १५.९
अथर्वा
सूक्तं १५.१० →
दे. अध्यात्मम्, व्रात्यः। १ आसुरी जगती, - - - - -- -

स विशोऽनु व्यचलत्॥१॥
तं सभा च समितिश्च सेना च सुरा चानुव्यचलन् ॥२॥
सभायाश्च वै स समितेश्च सेनायाश्च सुरायाश्च प्रियं धाम भवति य एवं वेद ॥३॥