अचिन्त्यस्तवः

विकिस्रोतः तः
अचिन्त्यस्तवः
[[लेखकः :|]]


अचिन्त्यस्तवः

प्रतीत्यजानां भावानां नैःस्वाभाव्यं जगाद यः ।
तं नमाम्यसमज्ञानमचिन्त्यमनिदर्शनम् ॥ ०१

यथा त्वया महायाने धर्मनैरात्म्यमात्मना ।
विदितं देशितं तद्वद्धीमद्भ्यः करुणावशात् ॥ ०२

प्रत्ययेभ्यः समुत्पन्नमनुत्पन्नं त्वयोदितम् ।
स्वभावेन न तज्जातमिति शून्यं प्रकाशितम् ॥ ०३

यद्वच्छब्दं प्रतीत्येह प्रतिशब्दसमुद्भवः ।
मायामरीचिवच्चापि तथा भवसमुद्भवः ॥ ०४

मायामरीचिगन्धर्वनगरप्रतिबिम्बकाः ।
यद्यजाताः सह स्वप्नैर्न स्यात्तद्दर्शनादिकम् ॥ ०५

हेतुप्रत्ययसंभूता यथैते कृतकाः स्मृताः ।
तद्वत्प्रत्ययजं विश्वं त्वयोक्तं नाथ सांवृतम् ॥ ०६

अस्त्येतत्कृतकं सर्वं यत्किंचिद्बाललापनम् ।
रिक्तमुष्टिप्रतीकाशमयथार्थप्रकाशितम् ॥ ०७

कृतकं वस्तु नो जातं तदा किं वार्तमानिकम् ।
कस्य नाशादतीतं स्यादुत्पित्सुः किमपेक्षते ॥ ०८

स्वस्मान्न जायते भावः परस्मान्नोभयादपि ।
न सन्नासन्न सदसन् कुतः कस्योदयस्तदा ॥ ०९

अजाते न स्वभावोऽस्ति कुतः स्वस्मात्समुद्भवः ।
स्वभावाभावसिद्ध्यैव परस्मादप्यसंभवह् ॥ १०

स्वत्वे सति परत्वं स्यात्परत्वे स्वत्वमिष्यते ।
आपेक्षिकी तयोः सिद्धिः पारावारमिवोदिता ॥ ११

यदा नापेक्षते किं चित्कुतः किं चित्तदा भवेत् ।
यदा नापेक्षते दीर्घं कुतो ह्रस्वादिकं तदा ॥ १२

अस्तित्वे सति नास्तित्वं दीर्घे ह्रस्वं तथा सति ।
नास्तित्वे सति चास्तित्वं यत्तस्मादुभयं न सत् ॥ १३

एकत्वं च तथानेकमतीतानागतादि च ।
संक्लेशो व्यवदानं च सम्यङ्मिथ्या स्वतः कुतः ॥ १४

स्वत एव हि यो नास्ति भावः सर्वोऽस्ति कस्तदा ।
पर इत्युच्यते योऽयं न विना स्वस्वभावतः ॥ १५

न स्वभावोऽस्ति भावानां परभावोऽस्ति नो यदा ।
भावग्रहग्रहावेशः परतन्त्रोऽस्ति कस्तदा ॥ १६

आदावेव समं जाताः स्वभावेन च निर्वृताः ।
अनुत्पन्नाश्च तत्त्वेन तस्माद्धर्मास्त्वयोदिताः ॥ १७

निःस्वभावास्त्वया धीमन् रूपाद्याः संप्रकाशिताः ।
फेनबुद्बुदमायाभ्रमरीचिकदलीसमाः ॥ १८

इन्द्रियैरुपलब्धं यत्तत्तत्त्वेन भवेद्यदि ।
जातास्तत्त्वविदो बालास्तत्त्वज्ञानेन किं तदा ॥ १९

जडत्वमप्रमाणत्वमथाव्याकृततामपि ।
विपरीतपरिज्ञानमिन्द्रियानां त्वमूचिवान् ॥ २०

अज्ञानेनावृतो येन यथावन्न प्रपद्यते ।
लोकस्तेन यथाभूतमिति मत्वा त्वयोदितम् ॥ २१

अस्तीति शाश्वती दृष्तिर्नास्तीत्युच्छेददर्शनम् ।
तेनान्तद्वयनिर्मुक्तो धर्मोऽयं देशितस्त्वया ॥ २२

चतुष्कोटिविनिर्मुक्तास्तेन धर्मास्त्वयोदिताः ।
विज्ञानस्याप्यविज्ञेया वाचां किमुत गोचराः ॥ २३

स्वप्नेन्द्रजालिकोद्भूतं द्विचन्द्रोद्वीक्षणं यथा ।
भूतं तद्वस्तु नो भूतं तथा दृष्टं जगत्त्वया ॥ २४

उत्पन्नश्च स्थितो नष्टः स्वप्ने यद्वत्सुतस्तथा ।
न चोत्पन्नः स्थितो नष्ट उक्तो लोकोऽर्थतस्त्वया ॥ २५

कारणात्संभवो दृष्टो यथा स्वप्ने तथेतरः ।
संभवः सर्वभावानां विभवोऽपि मतस्तथा ॥ २६

रागादिजं यथा दुःखं संक्लेशसंसृती तथा ।
संभारपूरणान्मुक्तिः स्वप्नवद्भाषिता त्वया ॥ २७

जातं तथैव नो जातमागतं गतमित्यपि ।
बद्धो मुक्तस्तथा ज्ञानी द्वयमिच्छेन्न तत्त्ववित् ॥ २८

उत्पत्तिर्यस्य नैवास्ति तस्य का निर्वृतिर्भवेत् ।
मायागजप्रकाशत्वादादिशान्तत्वमर्थतः ॥ २९

उत्पन्नोऽपि न चोत्पन्नो यद्वन्मायागजो मतः ।
उत्पन्नं च तथा विश्वमनुत्पन्नं च तत्त्वतः ॥ ३०

अमेयैरप्रमेयानां प्रत्येकं निर्वृतिः कृता ।
लोकनाथैर्हि सत्त्वानां न कश्चिन्मोचितश्च तैः ॥ ३१

ते च सत्त्वाश्च नो जाता ये निर्वान्ति न ते स्फुटम् ।
न कश्चिन्मोचितः कैश्चिदिति प्रोक्तं महामुने ॥ ३२

मायाकारकृतं यद्वद्वस्तुशून्यं तथेतरत् ।
वस्तुशून्यं जगत्सर्वं त्वयोक्तं कारकस्तथा ॥ ३३

कारकोऽपि कृतोऽन्येन कृतत्वं नातिवर्तते ।
अथ वा तत्क्रियाकर्तृ कारकस्य प्रसज्यते ॥ ३४

नाममात्रं जगत्सर्वमित्युच्चैर्भाषितं त्वया ।
अभिधानात्पृथग्भूतमभिधेयं न विद्यते ॥ ३५

कल्पनामात्रमित्यस्मात्सर्वधर्माः प्रकाशिताः ।
कल्पनाप्यसती प्रोक्ता यया शून्यं विकल्प्यते ॥ ३६

भावाभावद्वयातीतमनतीतं च कुत्र चित् ।
न च ज्ञानं न च ज्ञेयं न चास्ति न च नास्ति यत् ॥ ३७

यन्न चैकं न चानेकं नोभयं न च नोभयम् ।
अनालयमथाव्यक्तमचिन्त्यमनिदर्शनम् ॥ ३८

यन्नोदेति न च व्येति नोच्छेदि न च शाश्वतम् ।
तदाकाशप्रतीकाशं नाक्षरज्ञानगोचरम् ॥ ३९

यः प्रतीत्यसमुत्पादः शून्यता सैव ते मता ।
तथाविधश्च सद्धर्मस्तत्समश्च तथागतः ॥ ४०

तत्तत्त्वं परमार्थोऽपि तथता द्रव्यमिष्यते ।
भूतं तदविसंवादि तद्बोधाद्बुद्ध उच्यते ॥ ४१

बुद्धानां सत्त्वधातोश्च तेनाभिन्नत्वमर्थतः ।
आत्मनश्च परेषां च समता तेन ते मता ॥ ४२

भावेभ्यः शून्यता नान्या न च भावोऽस्ति तां विना ।
तस्मात्प्रतीत्यजा भावास्त्वया शून्याः प्रकाशिताः ॥ ४३

हेतुप्रत्ययसंभूता परतन्त्रा च संवृतिः ।
परतन्त्र इति प्रोक्तः परमार्थस्त्वकृत्रिमः ॥ ४४

स्वभावः प्रकृतिस्तत्त्वं द्रव्यं वस्तु सदित्यपि ।
नास्ति वै कपितो भावो परतन्त्रस्तु विद्यते ॥ ४५

अस्तीति कल्पिते भावे समारोपस्त्वयोदितः ।
नास्तीति कृतकोच्छेदादुच्छेदश्च प्रकाशितः ॥ ४६

तत्त्वज्ञानेन नोच्छेदो न च शाश्वतता मता ।
वस्तुशून्यं जगत्सर्वं मरीचिप्रतिमं मतम् ॥ ४७

मृगतृष्णाजलं यद्वन्नोच्छेदि न च शाश्वतम् ।
तद्वत्सर्वं जगत्प्रोक्तं नोच्छेदि न च शाश्वतम् ॥ ४८

द्रव्यमुत्पद्यते यस्य तस्योच्छेदादिकं भवेत् ।
अन्तवान्नान्तवांश्चापि लोकस्तस्य प्रसज्यते ॥ ४९

ज्ञाने सति यथा ज्ञेयं ज्ञेये ज्ञानं तथा सति ।
यत्रोभयमनुत्पन्नमिति बुद्धं तदास्ति किम् ॥ ५०

इति मायादिदृष्तान्तैः स्फुटमुक्त्वा भिषग्वरः ।
देशयामास सद्धर्मं सर्वदृष्टिचिकित्सकम् ॥ ५१

एतत्तत्परमं तत्त्वं निःस्वभावार्थदेशना ।
भावग्रहगृहीतानां चिकित्सेयमनुत्तरा ॥ ५२

धर्मयाज्ञिक तेनैव धर्मयज्ञो निरुत्तरः ।
अभीक्ष्णमिष्टस्त्रैलोक्ये निष्कपाटो निरर्गलः ॥ ५३

वस्तुग्राहभयोच्छेदी कुतीर्थ्यमृगभीकरः ।
नैरात्म्यसिंहनादोऽयमद्भुतो नदितस्त्वया ॥ ५४

शून्यताधर्मगम्भीरा धर्मभेरी पराहता ।
नैःस्वाभाव्यमहानादो धर्मशङ्खः प्रपूरितः ॥ ५५

धर्मयौतुकमाख्यातं बुद्धानां शासनामृतम् ।
नीतार्थमिति निर्दिष्टं धर्माणां शून्यतैव हि ॥ ५६

या तूत्पादनिरोधादिसत्त्वजीवादिदेशना ।
नेयार्था च त्वया नाथ भाषिता संवृतिश्च सा ॥ ५७

प्रज्ञापारमिताम्भोधेर्योऽत्यन्तं पारमागतः ।
स पुण्यगुणरत्नाढ्यस्त्वद्गुणार्णवपारगः ॥ ५८

इति स्तुत्वा जगन्नाथमचिन्त्यमनिदर्शनम् ।
यदवाप्तं मया पुण्यं तेनास्तु त्वत्समं जगत् ॥ ५९

॥ इत्यचिन्त्यस्तवः समाप्तः ॥

"https://sa.wikisource.org/w/index.php?title=अचिन्त्यस्तवः&oldid=340805" इत्यस्माद् प्रतिप्राप्तम्