अग्निपुराणम्/विषयानुक्रमणिका

विकिस्रोतः तः

अथाग्निपुराणानुक्रमणिका

अध्याये विषयः पृष्ठे
१ पुराणप्रश्नः १
२ मत्स्यावतारवर्णनम् ३
३ कूर्मावतारवर्णनम् ५
४ वराहनृसिंहवामनपरशुरामावतारवर्णनम् ८
५ रामावतारवर्णनम् १०
१२ हरिवंशकथनम् २८
१३ भारताख्यानम् ३३
१६ बुद्धकल्क्यवतारवर्णनम् ३९
१७ नवसर्गप्रदर्शनं ४०
२१ आगमोक्तविष्ण्वादिदेवतासामान्यपूजा ५२
२२ स्नानविधिः ५५
२३ वासुदेवादिपूजाविधिः ५६
२४ कुण्डनिर्माणाद्यग्निकार्यकथनम् ५९
२५ वासुदेवादिमन्त्रनिरूपणम् ६५
२६ मुद्रालक्षणकथनम् ७०
२७ सर्वदीक्षाकथनम् ७१
२८ आचार्याभिषेकः ७९
२९ सर्वतोभद्रमण्डलादिलक्षणम् ७९
३० मण्डलविधिः ८४
३१ कुशापामर्जनकथनम् ८७
३२ दीक्षितसंस्कारः ९२
३३ विष्णुपवित्रारोहणादिविधानम् ९३
३७ सर्वदेवपवित्रारोहणविधिः १०७
३८ देवालयनिर्माणफलम् १०९
३९ भूमिपरिग्रहः ११४
४० अर्घ्यदानविधिः ११६
४१ शिलाविन्यासः ११९
४२ प्रासादलक्षणकथनम् १२२
४३ प्रासाददेवतास्थापनादिकथनम् १२५
४४ वासुदेवादिप्रतिमालक्षणकथनम् १२८
४५ पिण्डिकालक्षणम् १३२
४६ शालग्रामादिमूर्तिलक्षणम् १३४
४७ शालग्रामादिपूजा १३५
४८ विष्णुचतुर्विंशतिमूर्तिस्तोत्रं १३७
४९ मत्स्यादिप्रतिमालक्षणम् १३८
५० देवीप्रतिमालक्षणम् १४५
५१ सूर्यादिप्रतिमालक्षणम् १४५
५२ योगिनीप्रतिमालक्षणम् १४७
५३ लिङ्गलक्षणम् १५०
५४ व्यक्ताव्यक्तलिङ्गलक्षणम् १५२
५५ लिङ्गपिण्डिकालक्षणम् १५७
५६ दिक्पालयागकथनम् १५८
५७ कलशाधिवासः १६१
५८ देवस्नपनविधिः १६४
५९ देवाधिवासनविधिः १६७
६० वासुदेवप्रतिष्ठा १७३
६१ द्वारप्रतिष्ठाध्वजारोहणादिकथनं १७७
६२ लक्ष्मीप्रतिष्ठा १८२
६३ सुदर्शनचक्रादिप्रतिष्ठा १८७
६४ कूपादिप्रतिष्ठा १८३
६५ सभागृहस्थापनम् १९१
६६ साधारणप्रतिष्ठा १९४
६७ जीर्णमूर्त्युद्धारः १९७
६८ देवयात्रोत्सवः १९८
६९ यज्ञावभृथस्नानं २००
७० वृक्षारामादिप्रतिष्ठा २०२
७१ विनायकपूजा २०३
७२ विशेषस्नानादिकथनम् २०४
७३ सूर्यार्चनं २०९
७४ शिवपूजा २११
७५ अग्निस्थापनादिकथनम् २२०
७६ चण्डपूजा २२७
७७ कपिलादिपूजनम् २२८
७८ पवित्राधिवासनविधिः २३१
७९ पवित्रारोहणम् २३८
८० दमनकारोहणविधिः २४२
८१ समयदीक्षा २४४
८२ संस्कारदीक्षा २५३
८३ निर्वाणदीक्षाधिवासनं २५९
८४ निर्वाणदीक्षा २६२
८९ एकतत्त्वदीक्षा २८४
९० निर्वाणदीक्षाङ्गीभूताभिषेककथनं २८५
९१ नानामन्त्रकथनम् २८६
९२ पातालशिलान्यासः २८८
९३ वास्तुपूजा २९५
९४ प्रासादशिलान्यासः ३००
९५ शिवलिङ्गप्रतिष्ठासामग्री ३०२
९६ शिवलिङ्गाधिवासनविधिः ३१०
९७ शिवलिङ्गप्रतिष्ठाविधिः ३२७
९८ गौरीप्रतिष्ठाविधिः ३३९
९९ सूर्यप्रतिष्ठाविधिः ३४१
१०० द्वारप्रतिष्ठा ३४२
१०१ प्रासादकृत्यप्रतिष्ठा ३४३
१०२ ध्वजारोहणम् ३४५
१०३ जीर्णशिवलिङ्गोद्धारः ३४९
१०४ प्रासादसामान्यलक्षणम् ३५२
१०५ गृहादिवास्तुकथनम् ३५६
१०६ नगरादिवास्तुकथनम् ३९२
१०७ स्वायम्भुवसर्गकथनम् ३६५
१०८ भुवनकोषवर्णनम् ३६७
१०९ तीर्थमाहात्म्यम् ३७१
११० गङ्गामाहत्म्यम् ३७४
१११ प्रयागमाहत्म्यम् ३७५
११२ वाराणसीमाहात्म्यकथनम् ३७७
११३ नर्मदादिमाहात्म्यकथनम् ३७९
११४ गयामाहात्म्यकथनम् ३८०
११५ गयायात्राक्रमविध्यादिकम् १
११६ गयायात्राक्रमविध्यादिकम्
११० श्राद्धकल्पः १४
११८ भारतवर्षवर्णनं २१
११९ महाद्वीपादिवर्णनं २२
१२० भुवनकोषवर्णनं २६
१२१ ज्योतिःशास्त्रं ३०
१२२ कालगणनं ३९
१२३ युद्धजयार्णवीयनानायोगाः ४२
१२४ युद्धजयार्णवीयज्योतिःशास्त्रसारः ४६
१२५ युद्धजयार्णवीयनानाचक्राणि ४८
१२६ युद्धजयार्णवीयनक्षत्रनिर्णयः ५५
१२७ युद्धजयार्णवीयनानाबलानि ५९
१२८ युद्धजयार्णवीयकोटचक्रं ६१
१२९ युद्धजयार्णवीयार्घ्यकाण्डं ६३
१३० युद्धजयार्णवीयमण्डलं ६४
१३१ युद्धजयार्णवीयचक्रादिः ६६
१३२ युद्धजयार्णवीयसेवाचक्रं ६८
१३३ युद्धजयार्णवीयनानाबलानि ७१
१३४ युद्धजयार्णवीयत्रैलोक्यविजयविद्या ७७
१३५ युद्धजयार्णवीयसङ्ग्रामविजयविद्या ७८
१३६ युद्धजयार्णवीयनक्षत्रचक्रं ८१
१३७ युद्धजयार्णवीयमहामारीविद्या ८२
१३८ युद्धजयार्णवीयषट्कर्माणि ८५
१३९ युद्धजयार्णवीयषष्टिसंवत्सराणि ८७
१४० युद्धजयार्णवीयषोडशपदका ८९
१४१ युद्धजयार्णवीयषट्विंशत्पदकज्ञानं ९१
१४२ युद्धजयार्णवीयमन्त्रौषधादयः ९३
१४३ युद्धजयार्णवीयकुब्जिकाक्रमपूजा ९५
१४४ युद्धजयार्णवीयकुब्जिकापूजा ९७
१४५ मालिनीमन्त्रादिन्यासः १०२
१४६ अष्टाष्टकदेवी १०५
१४७ त्वरितापूजादिः १०९
१४८ सङ्ग्रामविजयपूजा १११
१४९ अयुतलक्षकोटिहोमाः ११२
१५० मन्वन्तराणि ११४
१५१ वर्णेतरधर्माः ११७
१५२ गृहस्थवृत्तयः ११९
१५३ ब्रह्मचर्याश्रमः १२०
१५४ विवाहः १२२
१५५ आचाराध्यायः १२४
१५६ द्रव्यशुद्धिः १२८
१५७ शावाशौचादिः १३०
१५८ स्रावाद्यशौचं १३४
१५९ असंस्कृतादिशौचं १४१
१६० वानप्रस्थाश्रमः १४३
१६१ यतिधर्मः १४४
१६२ धर्मशास्त्रं १४८
१६३ श्राद्धकल्पः १५०
१६४ नवग्रहहोमः १५४
१६५ नानाधर्माः १५६
१६६ वर्णधर्माः १५९
१६७ अयुतलक्षकोटिहोमाः १६३
१६५ महापातकादयः १६६
१६६१७४ प्रायश्चित्तानि १७१
१७५ व्रतपरिभाषा १९२
१७६ प्रतिपद्व्रतानि १९९
१७७ द्वितीयाव्रतानि २००
१७८ तृतीयाव्रतानि २०२
१७९ चतुर्थीव्रतानि २०६
१८० पञ्चमीव्रतानि २०७
१८१ षष्ठीव्रतानि २०७
१८२ सप्तमीव्रतानि २०८
१८३१८४ अष्टमीव्रतानि २०९
१८५ नवमीव्रतानि २१३
१८६ दशमीव्रतानि २१४
१८७ एकादशीव्रतानि २१६
१८८ द्वादशीव्रतानि २१७
१८९ श्रवणद्वादशीव्रतं २१९
१९० अखण्डद्वादशीव्रतं २२१
१९१ त्रयोदशीव्रतानि २२२
१९२ चतुर्दशीव्रतानि २२३
१९३ शिवरात्रिव्रतं २२५
१९४ अशोकपूर्णिमादिव्रतं २२६
१९५ वारव्रतानि २३०
१९६ नक्षत्रव्रतानि २२८
१९७ दिवसव्रतानि २३१
१९८ मासव्रतानि २३३
१९९ नानाव्रतानि २३५
२०० दीपदानव्रतं २३६
२०१ नवव्यूहार्चनं २३८
२०२ पुष्पाध्यायः २४०
२०३ नरकस्वरूपवर्णनं २४३
२०४ मासोपवासव्रतं २४६
२०५ भीष्मपञ्चकव्रतं २४८
२०६ अगस्त्यार्घ्यदानव्रतं २४९
२०७ कौमुदव्रतं २५२
२०८ व्रतदानादिसमुच्चयः २५३
२०९ दानपरिभाषा २५५
२१० महादानानि २६१
२११ नानादानानि २६५
२१२ भेरुदानानि २७०
२१३ पृथ्वीदानानि २७६
२१४ मन्त्रमाहात्म्यं २७७
२१५ सन्ध्याविधिः २८२
२१६२१७ गायत्रीनिर्वाणं २८७
२१८ राजाभिषेकः २९१
२१९ अभिषेकमन्त्राः २९४
२२० शत्रुविजयसहायसम्पत्तिः अनुजीविवृत्तञ्च ३०२
२२१ दुर्गसम्पत्तिः ३०६
२२२२२६ राजधर्माः ३०९
२२७ युद्धयात्रा ३२९
२२८ स्वप्नाध्यायः ३३०
२२९२३०२३१ शकुनफलं ३३३
२३२ यात्रामण्डलचिन्तादिः ३४३
२३३ षाड्गुण्यं ३४५
२३४ प्रात्यहिकराजकर्म ३४८
२३५ रणदीक्षा ३५०
२३६ श्रीस्तोत्रं ३५७
२३७ रामोक्तनीतिः ३५९
२३८ राज्याङ्गानि ३६१
२३९ द्वादशराजमण्डलानि सन्धिविग्रहादयश्च ३६६
२४० सामाद्युपायाः ३७०
२४१ राजनीतिः ३७६
२४२ पुरुषलक्षणं ३८४
२४३ स्त्रीलक्षणं ३८६
२४४ आयुधलक्षणं ३८७
२४५ रत्नपरीक्षा ३९०
२४६ वास्तुलक्षणं ३९२
२४७ पुष्पादिपूजाफलं ३९५
२४८२४९२५०२५१ धनुर्वेदाः ३९६
२५२२५३ व्यवहाराः ४०७
२५४ दिव्यप्रमाणानि ४१६
२५५ दायविभागः ४२३
२५६ सीमाविवादादिनिर्णयः ४२५
२५७ वाक्पारुष्यादिप्रकरणं ४३०
२५८ ऋग्विधानं ४३८
२५९ यजुर्विधानं ४४७
२६० सामविधानं ४५५
२६१ अथर्वविधानं ४५८
२६२ उत्पातशान्तिः ४६१
२६३ देवपूजावैश्वदेवादिबलिः ४६४
२६४ दिक्पालादिस्नानं ४६७
२६५ विनायकस्नानं ४६९
२६६ माहेश्वरस्नानलक्षकोटिहोमादयः ४७२
२६७ नारीजनाविधिः ४७४
२६८ छत्रादिमन्त्रादयः ४७८
२६९ विष्णुपञ्जरं १
२७० वेदशाखादयः ३
२७१ दानादिमाहात्म्यं ५
२७२ सूर्यवंशः ८
२७३ सोमवंशः १२
२७४ युदुवंशः १४
२७५ द्वादशसंग्रामाः १९
२७६ राजवंशः २२
२७७ पुरुवंशः २४
२७८ सिद्धौषधानि २८
२७९ सर्वरोगहराण्यौषधानि ३४
२८० रसादिलक्षणं ३९
२८१ वृक्षायुर्वेदः ४२
२८२ नानारोगहराण्यौषधानि ४४
२८३ मन्त्ररूपौषधानि ४९
२८४ मृतसञ्जीवनीकरसिद्धयोगः ५०
२८५ कल्पसागरः ५८
२८६ गजचिकित्सा ६१
२८७ अश्ववाहनसारः ६४
२८८ अश्वचिकित्सा ७१
२८९ अश्वशान्तिः ७६
२९० गजशान्तिः ७७
२९१ शान्त्यायुर्वेदः ८०
२९२ मन्त्रपरिभाषा ८४
२९३ नागलक्षणानि ८९
२९४ दष्टचिकित्सा ९३
२९५ पञ्चाङ्गरुद्रविधानं ९७
२९६ विषहृन्मन्त्रौषधं ९९
२९७ गोनसादिचिकित्सा १०१
२९८ बालग्रहहरबालतन्त्रं १०४
२९९ ग्रहहृन्मन्त्रादिकं १०९
३०० मूर्यार्चनं ११२
३०१ नानामन्त्राः ११४
३०२ अङ्गाक्षरार्चनं ११७
३०३ पञ्चाक्षरादिपूजामन्त्राः ११९
३०४ पञ्चपञ्चाशद्विष्णुनामानि १२३
३०५ नारसिंहादिमन्त्राः १२५
३०६ त्रैलोक्यमोहनमन्त्राः १२७
३०७ त्रैलोक्यमोहनीलक्ष्म्यादिपूजा १३१
३०८ त्वरितापूजा १३४
३०९ त्वरितामन्त्रादिः १३६
३१० त्वरितामूलमन्त्रादिः १४०
३११ त्वरिताविद्या १४४
३१२ नानामन्त्राः १४६
३१३ त्वरिताज्ञानं १५०
३१४ स्तम्भनादिमन्त्राः १५२
३१५ नानामन्त्राः १५४
३१६ सकलादिमन्त्रोद्धारः १५५
३१७ गणपूजा १५९
३१८ वागीश्वरीपूजा १६१
३१९ मण्डलानि १६२
३२० अघोरास्त्रादिशान्तिकल्पः १६७
३२१ पाशुपतशान्तिः १६९
३२२ षडङ्गान्यधोरास्त्राणि १७१
३२३ रुद्रशान्तिः १७४
३२४ अंशकादिः १७७
३२५ गौर्यादिपूजा १८०
३२६ देवालयमाहात्म्यं १८२
३२७३२८३२९ छन्दःसारः १८४
३३० छन्दोजातिनिरूपनं १८८
३३१ विषमकथनं १९०
३३२ अर्धसमनिरूपणं १९१
३३३ समवृत्तनिरूपणं १९२
३३४ प्रस्तारनिरूपणं १९५
३३५ शिक्षानिरूपणं १९६
३३६ काव्यादिलक्षणं १९९
३३७ नाटकनिरूपणं २०३
३३८ शृङ्गारादिरसनिरूपणं २०५
३३९ रीतिनिरूपणं २११
३४० नृत्यादावङ्गकर्मनिरूपणं २१२
३४१ अभिनयादिनिरूपणं २१४
३४२ शब्दालङ्काराः २१८
३४३ अर्थालङ्काराः २२४
३४४ शब्दार्थालङ्काराः २२७
३४५ काव्यगुणविवेकः २२९
३४६ काव्यदोषविवेकः २३३
३४७ एकाक्षराभिधानं २३६
३४८ व्याकरणं २३९
३४९ सन्धिसिद्धरूपं २४०
३५० पुंलिङ्गशब्दसिद्धरूपं २४१
३५१ स्त्रीलिङ्गशब्दसिद्धरूपं २४८
३५२ नपुंसकशब्दसिद्धरूपं २५०
३५३ कारकं २५१
३५४ समासः २५३
३५५ तद्धितं २५५
३५६ उनादिसिद्धरूपं २५८
३५७ तिङ्विभक्तिसिद्धरूपं २६०
३५८ कृत्सिद्धरूपं २६३
३५९ स्वर्गपातालादिवर्गाः २६४
३६० अव्ययवर्गाः २७२
३६१ नानार्थवर्गाः २७६
३६२ भूमिवनौषध्यादिवर्गाः २८०
३६३ नृवर्गाः २८७
३६४ ब्रह्मवर्गाः २९०
३६५ क्षत्रबिठ्शूद्रवर्गाः २९१
३६६ सामान्यनामलिङ्गानि २९६
३६७ नित्यनैमित्तिकप्राकृतप्रलयाः २९९
३६८ आत्यन्तिकलयगर्भोत्पत्त्यादयः ३०१
३६९ शरीरावयवाः ३०६
३७० नरकनिरूपनं ३१०
३७१ यमनियमाः ३१४
३७२ आसनप्राणायामप्रत्याहाराः ३१८
३७३ ध्यानं ३२०
३७४ धारणा ३२४
३७५ समाधिः ३२६
३७६ ब्रह्मज्ञानं ३२९
३७७ समाधिः ३३३
३७८ ब्रह्मज्ञानं ३३८
३७९ अद्वैतब्रह्मज्ञानं ३३९
३८० गीतासारः ३४५
३८१ यमगीता ३५१
३८२ आग्नेयपुराणमाहात्म्यं ३५५