अंशुमत्काश्यपागमः/नासिकालक्षणपटलः २१

विकिस्रोतः तः
← पटलः २० अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः २२ →

अथ वक्ष्ये विशेषेण नासिका लक्षणं परम् ।
ललाटनासिका ख्याता शिखरे तारसादृशाः ॥ १ ॥

शिखरस्य तु विस्तारं त्रिचतुष्पंचभाजिते ।
क्रमान्नासीविशालांशं उत्तमामध्यमाधमा ॥ २ ॥

महानासीमिति ख्याता त्रिविधा सा प्रकीर्तिता ।
समं त्रिपादमर्धं वा शिखरान्नासिनीव्रकम् ॥ ३ ॥

तद्व्यासं त्रिचतुर्थांशं हीनं शेषं गलोर्ध्वगम् ।
नासिकातुंगमाख्यातं तन्मध्योच्चमथापि वा ॥ ४ ॥

शक्तिध्वजं तदूर्ध्वे तु नासीतुंगार्धमेव वा ।
त्रिभागं वा त्रिभागैकभागं वाथ तदुन्नतम् ॥ ५ ॥

तच्छक्तिध्वजतुंगंतु गुणभागविभाजिते ।
द्विभागं किंपुरी वक्त्रं शेषांशं गलमानकम् ॥ ६ ॥

दण्डं तद्गलतारं स्याद् द्विगुणं किंपुरीमुखम् ।
शक्तिध्वजोपरिष्टात्तु पत्रं वाथ सशूलकम् ॥ ७ ॥

किंपुरीवक्त्रतुंगस्य समं शुलोदयं भवेत् ।
पत्रं चेत्तेन मानेन यथा सौन्दर्यमाचरेत् ॥ ८ ॥

विस्तारे मुखपट्यास्तु दण्डमध्येर्धमेव वा ।
वल्लिमण्डलचित्राद्यैः भूषयेन्मुखपट्टिका ॥ ९ ॥

मुखपट्ट्या विशेषं तु अवगाढमुदाहृतम् ।
शयितस्थितपट्ट्याभा मृणाल्यादि विभूषितम् ॥ १० ॥

शुलाभमतलाभं वा सव्यालं व्यासनादकम् ।
मालिका कूटकोष्ठादि मण्डितं वा विमानवत् ॥ ११ ॥

चित्रपत्राख्यमकरतोरणाग्रमथापि वा ।
सभद्रं तु महानासी पादसर्वांगसुन्दराः ॥ १२ ॥

उत्तरं वाजनाब्जस्य क्षेपणं नासिकादयः ।
कल्पयित्वा विशेषेण करोत्तरदि मानतः ॥ १३ ॥

ऊर्ध्वे सहविशालं वा त्रिपादं वार्धमेव वा ।
नासिकास्तंभविस्तारं कण्ठोत्तरान्तमुन्नतम् ॥ १४ ॥

वस्वश्रं वाथ वृत्तं वा युगाश्रं वा तदाकृतिः ।
नासिकायास्तु विस्ताराद् द्विदण्डं वा त्रिदण्डकम् ॥ १५ ॥

हीनं शेषं विशालं स्यात् नास्याग्रे बाह्यसीमकम् ।
नासिकांघ्रिद्वयोर्मध्ये दिङ्मूर्तिस्थापनं कुरु ॥ १६ ॥

महानासीमिदं प्रोक्तं क्षुद्रनासीविधिं शृणु ।
सार्धदण्डं द्विदण्डं वा * * * वाथ विस्तृतम् ॥ १७ ॥

तत्तारं त्रिचतुर्थांशं हीनं शेषोदयं भवेत् ।
कपोतालम्बनात्कक्षं नासिकोच्चं तु कल्पयेत् ॥ १८ ॥

प्रतिवाजन सीमान्तं तस्यशक्ति ध्वजोन्नतम् ।
तदुच्चं तु त्रिधाभज्य एकांशं कण्ठमानकम् ॥ १९ ॥

शेषं किंपुरिवक्त्रोच्चतारं युक्तिवशान्नयेत् ।
ना सीतारार्धगाढं स्याद्गाढार्धं मुखपटिटिका ॥ । २० ॥

व्यासं लतादिभिर्भूष्यं नानालंकारसंयुतम् ।
पादं प्रतिकपोतेषु कल्पयेत्स्वस्तिकाकृतिम् ॥ २१ ॥

मध्ये च कूटशालानां पंजरे चात्प नासिका ।
कल्पयेत्तु विशेषेण शिखरे भद्रनासिकाः ॥ २२ ॥

शालाग्रयोस्तु कर्तव्या ललाटाख्यानु नासिका ।
कल्पयेत्पंजरस्थाने महानास्याख्य नासिका ॥ २३ ॥

नासिका लक्षणं प्रोक्तं तथा प्रासादमानकम् ।

इत्यंशुमान्काश्यपे नासिकालक्षणपटलः (एकविंशः) ॥ २१ ॥