विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ११२

विकिस्रोतः तः
← अध्यायः १११ विष्णुधर्मोत्तरपुराणम्
अध्यायः ११२
वेदव्यासः
अध्यायः ११३ →

मार्कण्डेय उवाच ।।
मरीचितनया राजन्सुरूपा नाम विश्रुता ।। ।
भार्या ह्यङ्गिरसो दिव्या यस्याः पुत्रा दश स्मृताः ।। १ ।।
आत्मा ह्यायुर्मनुर्दक्षो मदः प्राणस्तथैव च ।।
हविष्मांश्चागविष्ठश्च ऋतः सत्यश्च ते दश ।। ।। २ ।।
इत्येतेऽङ्गिरसो नाम देवा वै सोमपीथिनः ।।
सुरूपा जनयामास ऋषीन्सर्वेश्वरानिमान् ।। ३ ।।
बृहस्पतिं गौतमं च संवर्तं च महाऋषिम् ।।
अयस्यं वामदेवं च उतथ्यमुशिजं तथा ।। ४ ।।
इत्येते ऋषयः सर्वे गोत्रकाराः प्रकीर्तिताः ।।
तेषां गोत्रसमुत्पन्नान्गोत्रकारान्निबोध मे ।। ५ ।।
उतथ्यो गौतमश्चैव तैलजोऽभिजितिस्तथा ।।
बौद्धिनैषिः सलौगाक्षिः क्षोरोजो टांकिरेव च ।। ६ ।।
राहोहकिः सौषुरिश्च कैरतिः शारिलौमकिः ।।
पौण्यजिर्भानुभावश्च ऋषिश्चैव बडोबडः ।। ७ ।।
कराटकश्च माचीयः उपबिन्दुरथैषिणिः ।।
रौहिण्यायनिजार्गालिः क्रोष्टा चैवारुणायनिः ।। ८ ।।
सोमो डायनिकाशेकः कौटिल्यः पार्थिवस्तथा ।।
गेहिण्यायनिरौवायुर्मूलयोवांशुरेव च।।।।।।।
तथा च गुल्मयोवांशु स्तम्बयोषांशुरेव च ।।
कावाक्षिः पुष्पधश्चैव क्षीरकारण्डिरेव च ।। 1.112.१० ।।
क्षपादिश्च करेरिश्च पारिकारीरिरेव च ।।
इत्यार्षेयास्तु सर्वेषां प्रवराः परिकीर्त्तिताः ।। ११ ।।
आंगिराश्च तथोतथ्यो मुनिर्दीर्घतपास्तथा ।।
परस्परमवैवाह्या इत्येते परिकीर्तिताः ।। १२ ।।
उष्टाजिष्ट अयस्यश्च कक्षीवान्गोतमस्तथा ।।
आर्षेयाः प्रवराश्चैव तेषां च प्रवराञ्शृणु ।। १३ ।।
अंगिरश्च ततोतश्च उषाजिश्च महानृषिः ।।
सौमस्तम्भिर्वितम्भिश्च सालुभिर्वालुभिस्तथा ।। १४ ।।
भारद्वाजिः सौबुद्धिश्च मेघी देवमतिस्तथा ।।
आद्र्ययायणसाविष्ट्यौ ह्यग्निवेशः शलाथलिः ।। १५ ।।
वालिशेयनिश्शैकेयि वाराहिर्वाकलिस्तथा ।।
शाटिश्च ऋषिवर्णश्च प्रावाहिश्चाश्वलायनिः ।।
परस्परमवैवाह्या ऋषयः परिकीर्तिताः।। १६ ।।
कावाकिश्च सभाकायिस्तथा चांशुमतिः प्रभुः ।।
भावीकैयूरिनैभुल्विः पुष्पान्वेषी तथैव च ।।१७।।
बाध्यो विच्छिन्दिशाटीकिः खारग्रीविस्तथैव च ।।
देवाद्यारिर्देवस्थानिर्हरिकर्णिः सभ्राङ्गिकः ।। १८ ।।
धौवायिः साभिमुग्रिश्च तथा गोमदगन्धिकः ।।
मात्स्यक्वाथः सालहरो ह्यलो हारस्तथैव च ।। १९ ।।
गागोदयिः कौतपतिः कौरुक्षेत्रिस्तथैव च ।।
ताटाकिर्जैन्यद्रोणिश्च जैवालायनिरेव च ।।1.112.२०।।
आपस्तधर्मोजदृष्टिः कार्ष्णपिङ्गलिरेव च ।।
पौलश्चैव महातेजाः शङ्कलायनिरेव च ।। २१ ।।
आर्षेयो नामतश्चैषां सर्वेषां प्रवरो नृप ।।
अङ्गिराः प्रवरस्तेषां द्वितीयश्च बृहस्पतिः ।। २२ ।।
तृतीयश्च भरद्वाजः प्रवराः परिकीर्तिताः ।।
परस्परमवैवाह्या इत्येते परिकीर्तिताः ।। २३ ।।
काणायनाः कौपयवास्तथा वात्स्यपरायणाः ।।
भ्राष्ट्रकृद् भ्राष्ट्रविन्दी च नेन्द्रालिस्सयकायनः ।।२४।।
क्रोडिः शाक्री च कार्षी च तालकृन्माथुरावताः ।।
लापकृद्भालविप्रेषो मर्कटः पैलुकायनः ।। २५ ।।
मृत्संशश्च तथा चाक्री गर्गः श्यामायनिस्तथा ।।
वाललिः साहरिश्चैव पञ्चार्षेयाः प्रकीर्तिताः ।। २६ ।।
अङ्गिरास्तु महातेजा देवाचार्यो बृहस्पतिः ।।
भरद्वाजस्तथा गर्गश्चैत्यश्च भगवानृषिः ।। २७ ।।
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ।।
कपीतरः स्वस्तितरो दर्भः शक्तिः पतञ्जलिः ।। २८ ।।
भूयसी जलसन्धिश्च बिन्दुदण्डिः कुशीतकिः ।।
भृगुस्तु राजकेशी च शौम्बाटिः शांशिबिस्तथा ।। २९ ।।
शालिश्च शकलः काण्वो मुनिः केरीरयिस्तथा ।।
काद्यो वाध्यायनिश्चैव सावस्यायनिरेव च ।। 1.112.३० ।।
त्यार्षेयो नामतस्तेषां प्रवरो भूमिपोत्तम ।।
अङ्गिरादमवाह्यश्च तथा चैवाप्यतत्क्षयः ।। ३१ ।।
परस्परमवैवाह्याः सर्व एव प्रकीर्तिताः ।।
सकृतिश्च त्रिमार्ष्टिश्च शेधूः शैपविरेव च ।। ३२ ।।
तण्डिश्च जानकिश्चैव तैलकाद्रव्य एव च ।।
नारायणिश्चार्षभिश्च लौक्षिर्गार्गिर्हलस्तथा ।। ३३ ।।
गालविश्चापि त्र्यार्षेयः सर्वेषां प्रवरा मताः ।।
अंगिराः संकृतिश्चैव गौरिवीतिस्तथैव च।।३४।।
परस्परमवैवाह्याः ऋषय परिकीर्तिताः ।।
काण्वायनो हरितकः कौत्स्यः पौंग्यस्तथैव च ।। ३५ ।।
हस्तिदमो वात्स्यमालिर्मान्द्रिर्गालिर्गवेरणः ।।
भीमवेशः शांख्यदर्भिः सर्वे त्रिप्रवरा मताः ।। ३६ ।।
अङ्गिरास्तु तमस्युश्च पुरुकुत्सस्तथैव च ।।
कुत्साः कुत्सैरवैवाह्या एवमाहुः पुरातनाः ।। ३७ ।।
रथीतराणां प्रवराः त्र्यार्षेयाः परिकीर्तिताः ।।
अङ्गिराश्च सुरूपाश्च तथैव च रथेतरः ।। ३८ ।।
रथेतरा अवैवाह्या नितराश्च रथेतरैः ।।
विष्णुवृद्धिः शगे मद्रिर्जत्रिणः कर्त्रिणस्तथा ।। ३९ ।।
प्रडिवश्च महातेजास्तथा चैव परायणः ।।
त्र्यार्षेयश्च मतस्तेषां सर्वेषां प्रवरः शुभः ।।1.112.४०।।
अङ्गिराश्च विरूपाश्च पृथुदश्वस्तथैव च ।।
परस्परमवैवाह्या इत्येते परिकीर्तिताः ।। ४१ ।।
सान्त्यमुग्धिर्महातेजा हिरण्यस्तम्बिमुद्गलो ।।
त्र्यार्षेयोऽपि मतश्चैषां सर्वेषां प्रवरो नृप ।। ४२ ।।
अङ्गिरा गृत्सदश्वश्च मुद्गलश्च महातपाः ।।
परस्परमवैवाह्या इत्येते परिकीर्तिताः ।। ४३ ।।
मोहजिह्वो देवजिह्वो अग्निजिह्वविराडयः ।।
अपानेयस्त्र्यग्रयश्च वैरिण्यास्ताविमौद्गलाः ।। ४४ ।।
त्र्यार्षेयोऽपि मतश्चैषां सर्वेषां प्रवरः शुभः ।।
अङ्गिराश्चैव ताविश्च मौद्गल्यश्च महातपाः ।। ।। ४५ ।।
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ।।
उरुण्डश्च भुरुण्डश्च तृतीयः शाकटायनः ।। ४६ ।।
ततः प्रागधमो नारी मर्कटो रमणः शणः ।।
काण्वमार्कटयश्चैव तया रामवणो मुनिः ।। ४७ ।।
श्यामायनस्तथैतेषां त्र्यार्षेयः प्रवरो मतः ।।
अङ्गिराश्चाजमीढश्च काण्वश्चैव महातपाः ।। ४६ ।।
परम्परमवैवाह्या ऋषयः परिकीर्तिताः ।।
तित्तिरिः कपिभूश्चैव गार्ग्यश्चैव महानृषिः ।। ४९ ।।
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ।।
आर्षेयो नामतश्चैषां सर्वेषां प्रवरः शुभः।।1.112.५०।।
अङ्गिरास्तित्तिरिश्चैव कपिभूश्च महानृषिः ।।
परस्परमवैवाह्या ऋषयः परिकीर्त्तिताः ।। ५१ ।।
अङ्गिराः सभरद्वाजो ऋषिर्वान्दनवस्तथा ।। ५२ ।।
बृहस्पतिर्मैत्रवचाः पञ्चार्षेयाः प्रकीर्तिताः ।।
अङ्गिराः सभरद्वाजस्तथा चैव बृहस्पतिः ।। ५३ ।।
ऋषिर्मित्रवचश्चैव ऋषिर्वान्दतवस्तथा ।।
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ।। ५४ ।।
भारद्वाजः कटाशौङ्गः शैथिरेयस्तथैव च ।।
इत्येते कथिताः सर्वे द्व्यामुष्यायणनोत्रजाः ।।५५।।
पञ्चाग्नेयास्तथाप्येषां प्रवराः परिकीर्तिताः ।।
अङ्गिराः सभरद्वाजस्तथैव च बृहस्पतिः ।। ५६ ।।
सौङ्गश्च शैशविश्चैव प्रवराः परिकीर्तिताः ।।
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ।।५७।।
एते तवोक्ताङ्गिरसस्तु वंशे महानुभावा नृप गोत्रकाराः ।।
येषां च नाम्नां परिकीर्तनेन पापं समग्रं पुरुषो जहाति ।। ५८ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे अङ्गिरसो वंशानुकीर्तिवर्णनं नाम द्वादशाधिकशततमोऽध्यायः ।। ११२ ।।