शिवपुराणम्/संहिता ५ (उमासंहिता)/विषयानुक्रमणिका

विकिस्रोतः तः

अथ पञ्चम्युमा संहिता ॥ ५ ॥

१ पुत्रार्थं कैलासं गतस्य कृष्णस्य उपमन्युनामर्षिणा संवादः ।

२ उपमन्योः कृष्णं प्रति शिवभक्तनिरूपणम् ।

३ तपस्तुष्टयोः शिवयोः कृष्णायाभीष्टबरप्रदानम्दाशरथये च वरप्रदानं तेन रावणं जित्वा जानक्युपलब्धिः ।

४ शिवमायाप्रभाववर्णनम् ।

५ सनत्कुमारेण व्यासं प्रति महापातकान्यवर्णिषत ।

६ पापभेदनिरूपणम् ।

७ यमलोकमार्ग यमदूतस्वरूपवर्णनम् ।

८ नरकभेदनिरूपणम् ।

९ नरकयातनावर्जनम् ।

१० नरकविशेषदुःखवर्णनम् ।

११ दानप्रभावाद्यमपुरदुःखाभावस्य निरुपणमन्नदानविशेषण माहात्म्यवर्णनञ्च ।

१२ जीवतर्पणमाहात्म्यवर्णनपुरस्सरं तपोमाहात्म्यवर्णनम् ।

१३ पुराणमाहात्म्य निरूपणम् ।

१४ दानमाहात्म्यदानभेदवर्णनम् ।

१५ ब्रह्माण्डवर्णने पाताललोकनिरूपणम् ।

१६ केनकेन कर्मणा कस्मिन्कस्मिन्नरके वास इत्युत्तरस्य पापप्रायश्चित्तवर्णनम् ।

१७ ब्रह्माण्डवर्णने जम्बूद्वीपवर्षनिरूणम् ।

१८ भारतवर्षं सवर्ण्य प्लक्षादिषड्द्वीपवर्णनम् ।

१९ सूर्यादिग्रहं स्थितिं निरूप्य जनादिलोकवर्णनम् |

२० कृततपसामेव शिवलोकप्राप्तिं निरूप्य सात्विका दितपोवर्णनपुरस्सरं मानुष्यजन्मप्राशस्त्यवर्णनम्

२१ तत्तत्कर्मभिस्तत्तद्वर्ण जन्म निरूप्य संग्रामफलनिरूपणम् ।

२२ देहोत्पत्तिवर्णनम् ।

२३ देहाऽशुचित्वबाल्याद्यवस्थादुःखवर्णनम् ।

२४ नारदं प्रति पंचचूडाऽप्सरः कृतस्त्रीस्वभाववर्णनम् ।

२५ मृत्युकालज्ञानवर्णनम् ।

२६ योगिनां मृत्युकालवचनमवर्णि ।

२७ कालवञ्चनपुरस्सरं शिवप्राप्तिवर्णनम् ।

२८ छायापुरुषदर्शनवर्णनम् ।

२९ आदिसर्गनिरूपणम्

३० स्वायभ्भुवादिसर्गवर्णनम् ।

३१ सर्वगवर्णने त्वं क्वापि स्थितिं मा लभत्व तव सान्निध्यात्कलहः स्यादिति नारदाय दक्षस्य शापः।

३२ कश्यपपत्नीनामपत्यान्यभिहितानि ।

३३ मारुतोत्पत्तिवर्णनपूर्वकं भूतसर्गवर्णनं तत्तद्राज्यनिरूपणञ्च ॥

३४ चतुर्दशमन्वन्तरानुकीर्तनम् ।

३५ भास्करतेजोऽसहमाना संज्ञा स्वच्छायां पतिसविधे नियुज्य वडवा भूत्वाऽरण्यं जगाम । छाया च – तत्पुत्रतस्स्वपुत्रेऽधिकं प्रेम दृष्ट्वाप्र सन्नह्य पृष्टा सर्वमवर्णयत् ।। सूर्योऽश्वो भूत्वा संज्ञां यथाभ ततोऽश्विनीकुमारोत्पत्तिः ।

३६ मनुनवपुत्रवंशवर्णनम् ।

३७ इक्ष्वाक्वादिमनुवंशवर्णनम् ।

३८ सत्यव्रतत्रिशंकुसगरादिजन्म निरूप्य तत्तच्चरित्रवर्णनम् ।

३९सगरभार्याद्वयोत्वन्नापत्यैर्वंशविस्तारवर्णनम् ।

४० पितृश्राद्धप्रभावर्णनम् ॥

४१ पितृसर्गवर्णने सप्तव्याधगतिवर्णनम्। श्राद्धमाहात्म्यप्रदर्शनञ्च ।

४२ विगतकल्मषसप्तव्याधानां दशान्तरे माहात्म्यवंशादि ।

४३ व्यासपूजनप्रकारवर्णनम् ।

४४ सत्यवत्यां पराशराद्व्यास उत्पद्य तीर्थाटनं कुर्वन्काश्यां गत्व व्यासेश्वरं लिंगं संस्थाप्य मध्यमेश्वरानुग्रहाच्छक्तिं प्राप्य पुराणानि निर्ममौ ।

४५ देवीचरितवर्णने सुरथराजसमाधिवैश्याभ्यामरिजित राज्यदारादि नि:सारितयोनौ कथं न मोहत्याग इति पृष्टेन मेधसा मधुकैटभमार्यमाणविधिस्तुतकाली प्रादुर्भूय सप्तविष्ण्वक्षि तत्याजविष्णुना च युद्धेऽजले हन्तव्याविति ताभ्यां वरे लब्धे स्वजघने हतावित्यवर्णि ।

४६ महिषाऽसुरपीडितदेवानां ब्रह्महरिहराणां च सहसा महालक्ष्मीः प्रादुर्भूय देवेभ्यो भूषाऽऽयुधानि गृहीत्वा महिषं संजघान ।

४७ शुम्भनिशुम्भपीडितदेवा हिमवति देवीमस्तुवन् कास्तूयते भवद्भिरिति गौर्य्योक्ते गौरीतनोरुत्पद्य कौशिकी मे स्तुतिः क्रियत इत्यूचे वः कार्यं साधयिष्ये इत्युक्त्वाऽन्तर्दधे च । चण्डमुण्डश्रुतदेव्या ग्रहणाय शुम्भनिशुम्भप्रेषितधूम्रलोधनचण्डमुण्डरक्तबीजवधोप्यवर्णि ।

४८ सस्वतीदेव्या समरे शुम्भनिशुम्भौ ससेनावथानिपाताम् ।

४९ उमाप्रादुर्भाववर्णनम् ।

५० दशमहाविद्योत्पतिं निरूप्य दुर्गाऽसुरवधाद्देव्या दुर्गानामप्रसिद्धिरवर्णि ।

५१ भगवतीज्ञानक्रियाभक्तियोगवर्णनं तत्र प्रतिमास्थापनव्रतकरणानिरूपणे नवरात्रव्रतप्राशस्त्य कथनम् ।

इति पंचम्युमासंहिता । ५ ।