शिवपुराणम्/संहिता ५ (उमासंहिता)/अध्यायः ४३

विकिस्रोतः तः
← अध्यायः ४२ शिवपुराणम्/संहिता ५ (उमासंहिता)
अध्यायः ४३
वेदव्यासः
अध्यायः ४४ →

शौनक उवाच ।।
आचार्य्यपूजनं ब्रूहि सूत व्यासगुरोऽधुना ।।
ग्रन्थस्य श्रवणान्ते हि किं कर्तव्यं तदप्यहो ।। १ ।।
सूत उवाच ।।
पूजयेद्विधिवद्भक्त्याचार्य्यं श्रुत्वा कथां पराम् ।।
ग्रन्थान्ते विधिवद्दद्यादाचार्य्याय प्रसन्नधीः ।।२।।
ततो वक्तारमानम्य संपूज्य च यथाविधि ।।
भूषणैर्हस्तकर्णानां वस्त्रैस्सौम्यादिभिस्सुधीः ।।३।।
शिवपूजासमाप्तौ तु दद्याद्धेनुं सवत्सिकाम् ।।
कृत्वासनं सुवर्णस्य पलमानस्य साम्बरम् ।। ४ ।।
तत्रास्थाप्य शुभं ग्रंथं लिखितं ललिताक्षरैः ।।
आचार्याय सुधीर्दद्यान्मुक्तः स्याद्भवबन्धनैः ।। ५ ।।
ग्रामो गजो हयश्चापि यथाशक्त्यपराणि च ।।
मुने सर्वाणि देयानि वाचकाय महात्मने ।। ६ ।।
विधानसहितं सम्यक्छतं हि सफलं स्मृतम् ।।
पुराणं शौनकमुने सत्यमेवोदितं मया ।। ७ ।।
तस्माद्विधानदुक्तं तु शृणुयाद्भक्तितो मुने ।।
पुराणं निगमार्थाढ्यं पुण्यदं हृदयं श्रुतेः ।। ८ ।।
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितातायां व्यासपूजनप्रकारो नाम त्रिचत्वारिंशोऽध्यायः ।।४३।।