श्रीमद्भागवतपुराणम्/स्कन्धः ८/अध्यायः २४

विकिस्रोतः तः

श्रीमद्‌भागवत महापुराण

अष्टमः स्कन्धः - चतुर्विंशोऽध्यायः

मत्स्यावतारकथा -

श्रीराजोवाच - 

भगवन् श्रोतुमिच्छामि हरेरद्‍भुतकर्मणः । 

अवतारकथामाद्यां मायामत्स्यविडम्बनम् ॥ १ ॥ 

यदर्थमदधाद् रूपं मात्स्यं लोकजुगुप्सितम् । 

तमःप्रकृतिदुर्मर्षं कर्मग्रस्त इवेश्वरः ॥ २ ॥ 

एतन्नो भगवन्सर्वं यथावद्वक्तुमर्हसि । 

उत्तमश्लोकचरितं सर्वलोकसुखावहम् ॥ ३ ॥ 

श्रीसूत उवाच - 

इत्युक्तो विष्णुरातेन भगवान् बान्बादरायणिः । 

उवाच चरितं विष्णोः मत्स्यरूपेण यत्कृतम् ॥ ४ ॥ 

श्रीशुक उवाच - 

गोविप्रसुरसाधूनां छन्दसामपि चेश्वरः । 

रक्षां इच्छन् तनु धत्ते धर्मस्यार्थस्य चैव हि ॥ ५ ॥ 

उच्चावचेषु भूतेषु चरन् वायुरिवेश्वरः । 

नोच्चावचत्वं भजते निर्गुणत्वाद्धियो गुणैः ॥ ६ ॥ 

आसीद् अतीतकल्पान्ते ब्राह्मो नैमित्तिको लयः । 

समुद्रोपप्लुतास्तत्र लोका भूरादयो नृप ॥ ७ ॥ 

कालेनागतनिद्रस्य धातुः शिशयिषोर्बली । 

मुखतो निःसृतान् वेदान् हयग्रीवोऽन्तिकेऽहरत् ॥ ८ ॥ 

ज्ञात्वा तद् दानवेन्द्रस्य हयग्रीवस्य चेष्टितम् । 

दधार शफरीरूपं भगवान् हरिरीश्वरः ॥ ९ ॥ 

तत्र राजऋषिः कश्चित् नाम्ना सत्यव्रतो महान् । 

नारायणपरोऽतप्यत् तपः स सलिलाशनः ॥ १० ॥ 

योऽसौ अस्मिन् महाकल्पे तनयः स विवस्वतः । 

श्राद्धदेव इति ख्यातो मनुत्वे हरिणार्पितः ॥ ११ ॥ 

एकदा कृतमालायां कुर्वतो जलतर्पणम् । 

तस्याञ्जलि उदके काचित् शफर्येकाभ्यपद्यत ॥ १२ ॥ 

सत्यव्रतोऽञ्जलिगतां सह तोयेन भारत । 

उत्ससर्ज नदीतोये शफरीं द्रविडेश्वरः ॥ १३ ॥ 

तं आह सातिकरुणं महाकारुणिकं नृपम् । 

यादोभ्यो ज्ञातिघातिभ्यो दीनां मां दीनवत्सल । 

कथं विसृजसे राजन् भीतामस्मिन् सरिज्जले ॥ १४ ॥ 

तमात्मनोऽनुग्रहार्थं प्रीत्या मत्स्यवपुर्धरम् । 

अजानन् रक्षणार्थाय शफर्याः स मनो दधे ॥ १५ ॥ 

तस्या दीनतरं वाक्यं आश्रुत्य स महीपतिः । 

कलशाप्सु निधायैनां दयालुर्निन्य आश्रमम् ॥ १६ ॥ 

सा तु तत्रैकरात्रेण वर्धमाना कमण्डलौ । 

अलब्ध्वाऽऽत्मावकाशं वा इदमाह महीपतिम् ॥ १७ ॥ 

नाहं कमण्डलौ अवस्मिन् कृच्छ्रं वस्तुमिहोत्सहे । 

कल्पयौकः सुविपुलं यत्राहं निवसे सुखम् ॥ १८ ॥ 

स एनां तत आदाय न्यधादौदञ्चनोदके । 

तत्र क्षिप्ता मुहूर्तेन हस्तत्रयमवर्धत ॥ १९ ॥ 

न मे एतद् अलं राजन् सुखं वस्तुमुदञ्चनम् । 

पृथु देहि पदं मह्यं यत्त्वाहं शरणं गता ॥ २० ॥ 

तत आदाय सा राज्ञा क्षिप्ता राजन् सरोवरे । 

तद् आवृत्यात्मना सोऽयं महामीनोऽन्ववर्धत ॥ २१ ॥ 

नैतन्मे स्वस्तये राजन् उदकं सलिलौकसः । 

निधेहि रक्षायोगेन ह्रदे मामविदासिनि ॥ २२ ॥ 

इत्युक्तः सोऽनयन्मत्स्यं तत्र तत्राविदासिनि । 

जलाशयेऽसम्मितं तं समुद्रे प्राक्षिपज्झषम् ॥ २३ ॥ 

क्षिप्यमाणस्तमाहेदं इह मां मकरादयः । 

अदन्त्यतिबला वीर मां नेहोत्स्रष्टुमर्हसि ॥ २४ ॥ 

एवं विमोहितस्तेन वदता वल्गुभारतीम् । 

तमाह को भवान् अस्मान् मत्स्यरूपेण मोहयन् ॥ २५ ॥ 

नैवं वीर्यो जलचरो दृष्टोऽस्माभिः श्रुतोऽपि वा । 

यो भवान् योजनशतं अह्नाभिव्यानशे सरः ॥ २६ ॥ 

नूनं त्वं भगवान् साक्षात् हरिर्नारायणोऽव्ययः । 

अनुग्रहाय भूतानां धत्से रूपं जलौकसाम् ॥ २७ ॥ 

नमस्ते पुरुषश्रेष्ठ स्थित्युत्पत्त्यप्ययेश्वर । 

भक्तानां नः प्रपन्नानां मुख्यो ह्यात्मगतिर्विभो ॥ २८ ॥ 

सर्वे लीलावतारास्ते भूतानां भूतिहेतवः । 

ज्ञातुमिच्छाम्यदो रूपं यदर्थं भवता धृतम् ॥ २९ ॥ 

न तेऽरविन्दाक्ष पदोपसर्पणं 

     मृषा भवेत्सर्वसुहृत् प्रियात्मनः । 

यथेतरेषां पृथगात्मनां सतां 

     अदीदृशो यद्वपुरद्‍भुतं हि नः ॥ ३० ॥ 

श्रीशुक उवाच - 

इति ब्रुवाणं नृपतिं जगत्पतिः 

     सत्यव्रतं मत्स्यवपुर्युगक्षये । 

विहर्तुकामः प्रलयार्णवेऽब्रवीत् 

     चिकीर्षुः एकान्तजनप्रियः प्रियम् ॥ ३१ ॥ 

श्रीभगवानुवाच - 

(अनुष्टुप्) 

सप्तमे ह्यद्यतनाद् ऊर्ध्वं अहन्येतदरिन्दम । 

निमंक्ष्यत्यप्ययाम्भोधौ त्रैलोक्यं भूर्भुवादिकम् ॥ ३२ ॥ 

त्रिलोक्यां लीयमानायां संवर्ताम्भसि वै तदा । 

उपस्थास्यति नौः काचिद् विशाला त्वां मयेरिता ॥ ३३ ॥ 

त्वं तावदोषधीः सर्वा बीजानि उच्चावचानि च । 

सप्तर्षिभिः परिवृतः सर्वसत्त्वोपबृंहितः ॥ ३४ ॥ 

आरुह्य बृहतीं नावं विचरिष्यस्यविक्लवः । 

एकार्णवे निरालोके ऋषीणामेव वर्चसा ॥ ३५ ॥ 

दोधूयमानां तां नावं समीरेण बलीयसा । 

उपस्थितस्य मे शृंगे निबध्नीहि महाहिना ॥ ३६ ॥ 

अहं त्वां ऋषिभिः साकं सहनावमुदन्वति । 

विकर्षन् विचरिष्यामि यावद्‍ब्राह्मी निशा प्रभो ॥ ३७ ॥ 

मदीयं महिमानं च परं ब्रह्मेति शब्दितम् । 

वेत्स्यसि अनुगृहीतं मे संप्रश्नैर्विवृतं हृदि ॥ ३८ ॥ 

इत्थमादिश्य राजानं हरिरन्तरधीयत । 

सोऽन्ववैक्षत तं कालं यं हृषीकेश आदिशत् ॥ ३९ ॥ 

आस्तीर्य दर्भान् प्राक्कूलान् राजर्षिः प्रागुदंमुखः । 

निषसाद हरेः पादौ चिन्तयन् मत्स्यरूपिणः ॥ ४० ॥ 

ततः समुद्र उद्वेलः सर्वतः प्लावयन् महीम् । 

वर्धमानो महामेघैः वर्षद्‌भिः समदृश्यत ॥ ४१ ॥ 

ध्यायन् भगवदादेशं ददृशे नावमागताम् । 

तामारुरोह विप्रेन्द्रैः आदायौषधिवीरुधः ॥ ४२ ॥ 

तं ऊचुर्मुनयः प्रीता राजन् ध्यायस्व केशवम् । 

स वै नः संक्स्द् अस्माद् अविता शं विधास्यति ॥ ४३ ॥ 

सोऽनुध्यातस्ततो राज्ञा प्रादुरासीन् महार्णवे । 

एकशृंगधरो मत्स्यो हैमो नियुतयोजनः ॥ ४४ ॥ 

निबध्य नावं तत् श्रृंगे यथोक्तो हरिणा पुरा । 

वरत्रेणाहिना तुष्टः तुष्टाव मधुसूदनम् ॥ ४५ ॥ 

श्रीराजोवाच - 

अनाद्यविद्योपहतात्मसंविदः 

     तन्मूलसंसारपरिश्रमातुराः । 

यदृच्छयेहोपसृता यमाप्नुयुः 

     विमुक्तिदो नः परमो गुरुर्भवान् ॥ ४६ ॥ 

जनोऽबुधोऽयं निजकर्मबन्धनः 

     सुखेच्छया कर्म समीहतेऽसुखम् । 

यत्सेवया तां विधुनोत्यसन्मतिं 

     ग्रन्थिं स भिन्द्याद् हृदयं स नो गुरुः ॥ ४७ ॥ 

यत्सेवयाग्नेरिव रुद्ररोदनं 

     पुमान् विजह्यान् मलमात्मनस्तमः । 

भजेत वर्णं निजमेष सोऽव्ययो 

     भूयात् स ईशः परमो गुरोर्गुरुः ॥ ४८ ॥ 

न यत्प्रसादायुतभागलेशं 

     अन्ये च देवा गुरवो जनाः स्वयम् । 

कर्तुं समेताः प्रभवन्ति पुंसः 

     तं ईश्वरं त्वां शरणं प्रपद्ये ॥ ४९ ॥ 

अचक्षुरन्धस्य यथाग्रणीः कृतः 

     तथा जनस्याविदुषोऽबुधो गुरुः । 

त्वं अर्कदृक् सर्वदृशां समीक्षणो 

     वृतो गुरुर्नः स्वगतिं बुभुत्सताम् ॥ ५० ॥ 

जनो जनस्यादिशतेऽसतीं गतिं 

     यया प्रपद्येत दुरत्ययं तमः । 

त्वं त्वव्ययं ज्ञानममोघमञ्जसा 

     प्रपद्यते येन जनो निजं पदम् ॥ ५१ ॥ 

त्वं सर्वलोकस्य सुहृत् प्रियेश्वरो 

     ह्यात्मा गुरुर्ज्ञानमभीष्टसिद्धिः । 

तथापि लोको न भवन्तमन्धधीः 

     जानाति सन्तं हृदि बद्धकामः ॥ ५२ ॥ 

तं त्वामहं देववरं वरेण्यं 

     प्रपद्य ईशं प्रतिबोधनाय । 

छिन्ध्यर्थदीपैर्भगवन् वचोभिः 

     ग्रन्थीन् हृदय्यान् विवृणु स्वमोकः ॥ ५३ ॥ 

श्रीशुक उवाच - 

(अनुष्टुप्) 

इत्युक्तवन्तं नृपतिं भगवान् आदिपूरुषः । 

मत्स्यरूपी महाम्भोधौ विहरन् तत्त्वमब्रवीत् ॥ ५४ ॥ 

पुराणसंहितां दिव्यां सांख्ययोगक्रियावतीम् । 

सत्यव्रतस्य राजर्षेः आत्मगुह्यमशेषतः ॥ ५५ ॥ 

अश्रौषीद् ऋषिभिः साकं आत्मतत्त्वं असंशयम् । 

नाव्यासीनो भगवता प्रोक्तं ब्रह्म सनातनम् ॥ ५६ ॥ 

अतीतप्रलयापाय उत्थिताय स वेधसे । 

हत्वासुरं हयग्रीवं वेदान्प्रत्याहरद्धरिः ॥ ५७ ॥ 

स तु सत्यव्रतो राजा ज्ञानविज्ञानसंयुतः । 

विष्णोः प्रसादात् कल्पेऽस्मिन् आसीत् वैवस्वतो मनुः ॥ ५८ ॥ 

सत्यव्रतस्य राजर्षेः मायामत्स्यस्य शार्ङ्‌गिणः । 

संवादं महदाख्यानं श्रुत्वा मुच्येत किल्बिषात् ॥ ५९ ॥ 

अवतारं हरेर्योऽयं कीर्तयेद् अन्वहं नरः । 

संकल्पास्तस्य सिध्यन्ति स याति परमां गतिम् ॥ ६० ॥ 

प्रलयपयसि धातुः सुप्तशक्तेर्मुखेभ्यः 

     श्रुतिगणमपनीतं प्रत्युपादत्त हत्वा । 

दितिजमकथयद् यो ब्रह्म सत्यव्रतानां 

     तमहमखिलहेतुं जिह्ममीनं नतोऽस्मि ॥ ६१ ॥ 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां 

अष्टमस्कन्धे मत्यावतारचरितानुवर्णनं तुर्विंशोऽध्यायः ॥ २४ ॥ 

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥