श्रीमद्भागवतपुराणम्/स्कन्धः ८/अध्यायः २३

विकिस्रोतः तः

श्रीमद्‌भागवत महापुराण

अष्टमः स्कन्धः - त्रविंशोऽध्यायः

बलेः सुतललोकगमनं वामनस्य उपेंद्रपदेऽभिषेकश्च -

श्रीशुक उवाच -

इत्युक्तवन्तं पुरुषं पुरातनं 

     महानुभावोऽखिलसाधुसंमतः । 

बद्धाञ्जलिर्बाष्पकलाकुलेक्षणो 

     भक्त्युत्कलो गद्‍गदया गिराब्रवीत् ॥ १ ॥ 

श्रीबलिरुवाच - 

अहो प्रणामाय कृतः समुद्यमः 

     प्रपन्नभक्तार्थविधौ समाहितः । 

यल्लोकपालैस्त्वदनुग्रहोऽमरैः 

     अलब्धपूर्वोऽपसदेऽसुरेऽर्पितः ॥ २ ॥ 

श्रीशुक उवाच - 

(अनुष्टुप्) 

इत्युक्त्वा हरिमानत्य ब्रह्माणं सभवं ततः । 

विवेश सुतलं प्रीतो बलिर्मुक्तः सहासुरैः ॥ ३ ॥ 

एवं इन्द्राय भगवान् प्रत्यानीय त्रिविष्टपम् । 

पूरयित्वादितेः कामं अशासत् सकलं जगत् ॥ ४ ॥ 

लब्धप्रसादं निर्मुक्तं पौत्रं वंशधरं बलिम् । 

निशाम्य भक्तिप्रवणः प्रह्राद इदमब्रवीत् ॥ ५ ॥ 

श्रीप्रह्राद उवाच - 

नेमं विरिञ्चो लभते प्रसादं 

     न श्रीर्न शर्वः किमुतापरेऽन्ये । 

यन्नोऽसुराणामसि दुर्गपालो 

     विश्वाभिवन्द्यैरभिवन्दिताङ्‌घ्रिः ॥ ६ ॥ 

यत्पादपद्ममकरन्दनिषेवणेन 

     ब्रह्मादयः शरणदाश्नुवते विभूतीः । 

कस्माद्वयं कुसृतयः खलयोनयस्ते 

     दाक्षिण्यदृष्टिपदवीं भवतः प्रणीताः ॥ ७ ॥ 

चित्रं तवेहितमहोऽमितयोगमाया 

     लीलाविसृष्टभुवनस्य विशारदस्य । 

सर्वात्मनः समदृशोऽविषमः स्वभावो 

     भक्तप्रियो यदसि कल्पतरुस्वभावः ॥ ८ ॥ 

श्रीभगवानुवाच - 

(अनुष्टुप्) 

वत्स प्रह्राद भद्रं ते प्रयाहि सुतलालयम् । 

मोदमानः स्वपौत्रेण ज्ञातीनां सुखमावह ॥ ९ ॥ 

नित्यं द्रष्टासि मां तत्र गदापाणिमवस्थितम् । 

मद्दर्शनमहाह्लाद ध्वस्तकर्मनिबन्धनः ॥ १० ॥ 

श्रीशुक उवाच - 

आज्ञां भगवतो राजन् प्रह्रादो बलिना सह । 

बाढमित्यमलप्रज्ञो मूर्ध्न्याधाय कृताञ्जलिः ॥ ११ ॥ 

परिक्रम्यादिपुरुषं सर्वासुरचमूपतिः । 

प्रणतः तदनुज्ञातः प्रविवेश महाबिलम् ॥ १२ ॥ 

अथाहोशनसं राजन् हरिर्नारायणोऽन्तिके । 

आसीनं ऋत्विजां मध्ये सदसि ब्रह्मवादिनाम् ॥ १३ ॥ 

ब्रह्मन् सन्तनु शिष्यस्य कर्मच्छिद्रं वितन्वतः । 

यत् तत् कर्मसु वैषम्यं ब्रह्मदृष्टं समं भवेत् ॥ १४ ॥ 

श्रीशुक्र उवाच - 

कुतस्तत्कर्मवैषम्यं यस्य कर्मेश्वरो भवान् । 

यज्ञेशो यज्ञपुरुषः सर्वभावेन पूजितः ॥ १५ ॥ 

मंत्रतः तंत्रतः छिद्रं देशकालार्हवस्तुतः । 

सर्वं करोति निश्छिद्रं अनुसंकीर्तनं तव ॥ १६ ॥ 

तथापि वदतो भूमन् करिष्याम्यनुशासनम् । 

एतच्छ्रेयः परं पुंसां यत् तवाज्ञा अनुपालनम् ॥ १७ ॥ 

श्रीशुक उवाच - 

अभिनन्द्य हरेराज्ञां उशना भगवानिति । 

यज्ञच्छिद्रं समाधत्त बलेर्विप्रर्षिभिः सह ॥ १८ ॥ 

एवं बलेर्महीं राजम् भिक्षित्वा वामनो हरिः । 

ददौ भ्रात्रे महेन्द्राय त्रिदिवं यत्परैर्हृतम् ॥ १९ ॥ 

प्रजापतिपतिर्ब्रह्मा देवर्षिपितृभूमिपैः । 

दक्षभृग्वङ्‌गिरोमुख्यैः कुमारेण भवेन च ॥ २० ॥ 

कश्यपस्यादितेः प्रीत्यै सर्वभूतभवाय च । 

लोकानां लोकपालानां अकरोद् वामनं पतिम् ॥ २१ ॥ 

वेदानां सर्वदेवानां धर्मस्य यशसः श्रियः । 

मंगलानां व्रतानां च कल्पं स्वर्गापवर्गयोः ॥ २२ ॥ 

उपेन्द्रं कल्पयां चक्रे पतिं सर्वविभूतये । 

तदा सर्वाणि भूतानि भृशं मुमुदिरे नृप ॥ २३ ॥ 

ततस्त्विन्द्रः पुरस्कृत्य देवयानेन वामनम् । 

लोकपालैर्दिवं निन्ये ब्रह्मणा चानुमोदितः ॥ २४ ॥ 

प्राप्य त्रिभुवनं चेन्द्र उपेन्द्रभुजपालितः । 

श्रिया परमया जुष्टो मुमुदे गतसाध्वसः ॥ २५ ॥ 

ब्रह्मा शर्वः कुमारश्च भृग्वाद्या मुनयो नृप । 

पितरः सर्वभूतानि सिद्धा वैमानिकाश्च ये ॥ २६ ॥ 

सुमहत्कर्म तद्विष्णोः गायन्तः परमाद्‍भुतम् । 

धिष्ण्यानि स्वानि ते जग्मुः अदितिं च शशंसिरे ॥ २७ ॥ 

सर्वं एतन्मयाख्यातं भवतः कुलनन्दन । 

उरुक्रमस्य चरितं श्रोतॄणां अघमोचनम् ॥ २८ ॥ 

पारं महिम्न उरुविक्रमतो गृणानो 

     यः पार्थिवानि विममे स रजांसि मर्त्यः । 

किं जायमान उत जात उपैति मर्त्य 

     इत्याह मन्त्रदृगृषिः पुरुषस्य यस्य ॥ २९ ॥ 

(अनुष्टुप्) 

य इदं देवदेवस्य हरेरद्‍भुतकर्मणः । 

अवतारानुचरितं श्रृण्वन्याति परां गतिम् ॥ ३० ॥ 

क्रियमाणे कर्मणीदं दैवे पित्र्येऽथ मानुषे । 

यत्र यत्रानुकीर्त्येत तत्तेषां सुकृतं विदुः ॥ ३१ ॥ 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां 

अष्टमस्कन्धे वामनावतारचरिते त्रयोविंशोऽध्यायः ॥ २३ ॥ 

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥