श्रीमद्भागवतपुराणम्/स्कन्धः ७/अध्यायः १२

विकिस्रोतः तः

श्रीमद्‌भागवत महापुराण

सप्तमः स्कंधः - द्वादशोऽध्यायः

ब्रह्मचर्यवानप्रस्थाश्रमयोर्धर्माः -

नारद उवाच - 

ब्रह्मचारी गुरुकुले वसन्दान्तो गुरोर्हितम् । 

आचरन् दासवत् नीचो गुरौ सुदृढसौहृदः ॥ १ ॥ 

सायं प्रातरुपासीत गुर्वग्न्यर्कसुरोत्तमान् । 

सन्ध्ये उभे च यतवाग् जपन्ब्रह्म समाहितः ॥ २ ॥ 

छन्दांस्यधीयीत गुरोः आहूतश्चेत् सुयन्त्रितः । 

उपक्रमेऽवसाने च चरणौ शिरसा नमेत् ॥ ३ ॥ 

मेखलाजिनवासांसि जटादण्डकमण्डलून् । 

बिभृयाद् उपवीतं च दर्भपाणिर्यथोदितम् ॥ ४ ॥ 

सायं प्रातश्चरेद्‍भैक्ष्यं गुरवे तन्निवेदयेत् । 

भुञ्जीत यद्यनुज्ञातो नो चेदुपवसेत् क्वचित् ॥ ५ ॥ 

सुशीलो मितभुग् दक्षः श्रद्दधानो जितेन्द्रियः । 

यावदर्थं व्यवहरेत् स्त्रीषु स्त्रीनिर्जितेषु च ॥ ६ ॥ 

वर्जयेत्प्रमदागाथां अगृहस्थो बृहद्व्रतः । 

इन्द्रियाणि प्रमाथीनि हरन्त्यपि यतेर्मनः ॥ ७ ॥ 

केशप्रसाधनोन्मर्द स्नपनाभ्यञ्जनादिकम् । 

गुरुस्त्रीभिर्युवतिभिः कारयेन्नात्मनो युवा ॥ ८ ॥ 

नन्वग्निः प्रमदा नाम घृतकुम्भसमः पुमान् । 

सुतामपि रहो जह्याद् अन्यदा यावदर्थकृत् ॥ ९ ॥ 

कल्पयित्वाऽऽत्मना यावद् आभासमिदमीश्वरः । 

द्वैतं तावन्न विरमेत् ततो ह्यस्य विपर्ययः ॥ १० ॥ 

एतत् सर्वं गृहस्थस्य समाम्नातं यतेरपि । 

गुरुवृत्तिर्विकल्पेन गृहस्थस्यर्तुगामिनः ॥ ११ ॥ 

अञ्जनाभ्यञ्जनोन्मर्द त्र्यवलेखामिषं मधु । 

स्रग् गन्धलेपालंकारान् त्यजेयुर्ये बृहद्व्रताः ॥ १२ ॥ 

उषित्वैवं गुरुकुले द्विजोऽधीत्यावबुध्य च । 

त्रयीं साङ्‌गोपनिषदं यावदर्थं यथाबलम् ॥ १३ ॥ 

दत्त्वा वरमनुज्ञातो गुरोः कामं यदीश्वरः । 

गृहं वनं वा प्रविशेत् प्रव्रजेत् तत्र वा वसेत् ॥ १४ ॥ 

अग्नौ गुरावात्मनि च सर्वभूतेष्वधोक्षजम् । 

भूतैः स्वधामभिः पश्येद् अप्रविष्टं प्रविष्टवत् ॥ १५ ॥ 

एवं विधो ब्रह्मचारी वानप्रस्थो यतिर्गृही । 

चरन्विदितविज्ञानः परं ब्रह्माधिगच्छति ॥ १६ ॥ 

वानप्रस्थस्य वक्ष्यामि नियमान् मुनिसम्मतान् । 

यानास्थाय मुनिर्गच्छेद् ऋषिलोकमुहाञ्जसा ॥ १७ ॥ 

न कृष्टपच्यमश्नीयाद् अकृष्टं चाप्यकालतः । 

अग्निपक्वमथामं वा अर्कपक्वमुताहरेत् ॥ १८ ॥ 

वन्यैश्चरुपुरोडाशान् निर्वपेत्कालचोदितान् । 

लब्धे नवे नवेऽन्नाद्ये पुराणं च परित्यजेत् ॥ १९ ॥ 

अग्न्यर्थमेव शरणं उटजं वाद्रिकन्दरम् । 

श्रयेत हिमवाय्वग्नि वर्षार्कातपषाट् स्वयम् ॥ २० ॥ 

केशरोमनखश्मश्रु मलानि जटिलो दधत् । 

कमण्डल्वजिने दण्ड वल्कलाग्निपरिच्छदान् ॥ २१ ॥ 

चरेद् वने द्वादशाब्दान् अष्टौ वा चतुरो मुनिः । 

द्वावेकं वा यथा बुद्धिः न विपद्येत कृच्छ्रतः ॥ २२ ॥ 

यदाकल्पः स्वक्रियायां व्याधिभिर्जरयाथवा । 

आन्वीक्षिक्यां वा विद्यायां कुर्यादनशनादिकम् ॥ २३ ॥ 

आत्मन्यग्नीन् समारोप्य सन्न्यस्याहं ममात्मताम् । 

कारणेषु न्यसेत् सम्यक् संघातं तु यथार्हतः ॥ २४ ॥ 

खे खानि वायौ निश्वासान् तजःसूष्माणमात्मवान् । 

अप्स्वसृक्श्लेष्मपूयानि क्षितौ शेषं यथोद्‍भवम् ॥ २५ ॥ 

वाचमग्नौ सवक्तव्यां इन्द्रे शिल्पं करावपि । 

पदानि गत्या वयसि रत्योपस्थं प्रजापतौ ॥ २६ ॥ 

मृत्यौ पायुं विसर्गं च यथास्थानं विनिर्दिशेत् । 

दिक्षु श्रोत्रं सनादेन स्पर्शेनाध्यात्मनि त्वचम् ॥ २७ ॥ 

रूपाणि चक्षुषा राजन् ज्योतिष्यभिनिवेशयेत् । 

अप्सु प्रचेतसा जिह्वां घ्रेयैर्घ्राणं क्षितौ न्यसेत् ॥ २८ ॥ 

मनो मनोरथैश्चन्द्रे बुद्धिं बोध्यैः कवौ परे । 

कर्माण्यध्यात्मना रुद्रे यदहं ममताक्रिया । 

सत्त्वेन चित्तं क्षेत्रज्ञे गुणैर्वैकारिकं परे ॥ २९ ॥ 

अप्सु क्षितिमपो ज्योतिषि अदो वायौ नभस्यमुम् । 

कूटस्थे तच्च महति तदव्यक्तेऽक्षरे च तत् ॥ ३० ॥ 

इत्यक्षरतयाऽऽत्मानं चिन्मात्रमवशेषितम् । 

ज्ञात्वाद्वयोऽथ विरमेद् दग्धयोनिरिवानलः ॥ ३१ ॥ 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां 

सप्तमस्कन्धे युधिष्ठिरनारदसंवादे सदाचारनिर्णयो नाम द्वादशोऽध्यायः ॥ १२ ॥ 

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥