श्रीमद्भागवतपुराणम्/स्कन्धः ७/अध्यायः ११

विकिस्रोतः तः

श्रीमद्‌भागवत महापुराण

सप्तमः स्कंधः - एकादशोऽध्यायः

नृणां सनातनो धर्मः, वर्णधर्माः, स्त्रीधर्माश्च -

श्रीशुक उवाच - 

श्रुत्वेहितं साधु सभासभाजितं 

     महत्तमाग्रण्य उरुक्रमात्मनः । 

युधिष्ठिरो दैत्यपतेर्मुदा युतः 

     पप्रच्छ भूयस्तनयं स्वयम्भुवः ॥ १ ॥ 

युधिष्ठिर उवाच - 

(अनुष्टुप्) 

भगवन् श्रोतुमिच्छामि नृणां धर्मं सनातनम् । 

वर्णाश्रमाचारयुतं यत् पुमान् विन्दते परम् ॥ २ ॥ 

भवान् प्रजापतेः साक्षात् आत्मजः परमेष्ठिनः । 

सुतानां सम्मतो ब्रह्मन् तपोयोगसमाधिभिः ॥ ३ ॥ 

नारायणपरा विप्रा धर्मं गुह्यं परं विदुः । 

करुणाः साधवः शान्ताः त्वद्विधा न तथापरे ॥ ४ ॥ 

नारद उवाच - 

नत्वा भगवतेऽजाय लोकानां धर्महेतवे । 

वक्ष्ये सनातनं धर्मं नारायणमुखात् श्रुतम् ॥ ५ ॥ 

योऽवतीर्यात्मनोंऽशेन दाक्षायण्यां तु धर्मतः । 

लोकानां स्वस्तयेऽध्यास्ते तपो बदरिकाश्रमे ॥ ६ ॥ 

धर्ममूलं हि भगवान् सर्ववेदमयो हरिः । 

स्मृतं च तद्विदां राजन् येन चात्मा प्रसीदति ॥ ७ ॥ 

सत्यं दया तपः शौचं तितिक्षेक्षा शमो दमः । 

अहिंसा ब्रह्मचर्यं च त्यागः स्वाध्याय आर्जवम् ॥ ८ ॥ 

सन्तोषः समदृक् सेवा ग्राम्येहोपरमः शनैः । 

नृणां विपर्ययेहेक्षा मौनं आत्मविमर्शनम् ॥ ९ ॥ 

अन्नाद्यादेः संविभागो भूतेभ्यश्च यथार्हतः । 

तेष्वात्मदेवताबुद्धिः सुतरां नृषु पाण्डव ॥ १० ॥ 

श्रवणं कीर्तनं चास्य स्मरणं महतां गतेः । 

सेवेज्यावनतिर्दास्यं सख्यमात्म समर्पणम् ॥ ११ ॥ 

नृणामयं परो धर्मः सर्वेषां समुदाहृतः । 

त्रिंशत् लक्षणवान् राजन् सर्वात्मा येन तुष्यति ॥ १२ ॥ 

संस्कारा यदविच्छिन्नाः स द्विजोऽजो जगाद यम् । 

इज्याध्ययनदानानि विहितानि द्विजन्मनाम् । 

जन्मकर्मावदातानां क्रियाश्चाश्रमचोदिताः ॥ १३ ॥ 

विप्रस्याध्ययनादीनि षडन्यस्याप्रतिग्रहः । 

राज्ञो वृत्तिः प्रजागोप्तुः अविप्राद् वा करादिभिः ॥ १४ ॥ 

वैश्यस्तु वार्तावृत्तिश्च नित्यं ब्रह्मकुलानुगः । 

शूद्रस्य द्विजशुश्रूषा वृत्तिश्च स्वामिनो भवेत् ॥ १५ ॥ 

वार्ता विचित्रा शालीन यायावरशिलोञ्छनम् । 

विप्रवृत्तिश्चतुर्धेयं श्रेयसी चोत्तरोत्तरा ॥ १६ ॥ 

जघन्यो नोत्तमां वृत्तिं अनापदि भजेन्नरः । 

ऋते राजन्यमापत्सु सर्वेषामपि सर्वशः ॥ १७ ॥ 

ऋतां ऋताभ्यां जीवेत मृतेन प्रमृतेन वा । 

सत्यानृताभ्यां जीवेत न श्ववृत्त्या कदाचन ॥ १८ ॥ 

ऋतमुञ्छशिलं प्रोक्तं अमृतं यद् अयाचितम् । 

मृतं तु नित्ययांच्या स्यात् प्रमृतं कर्षणं स्मृतम् ॥ १९ ॥ 

सत्यानृतं च वाणिज्यं श्ववृत्तिर्नीचसेवनम् । 

वर्जयेत्तां सदा विप्रो राजन्यश्च जुगुप्सिताम् । 

सर्ववेदमयो विप्रः सर्वदेवमयो नृपः ॥ २० ॥ 

शमो दमस्तपः शौचं सन्तोषः क्षान्तिरार्जवम् । 

ज्ञानं दयाच्युतात्मत्वं सत्यं च ब्रह्मलक्षणम् ॥ २१ ॥ 

शौर्यं वीर्यं धृतिस्तेजः त्याग आत्मजयः क्षमा । 

ब्रह्मण्यता प्रसादश्च सत्यं च क्षत्रलक्षणम् ॥ २२ ॥ 

देवगुर्वच्युते भक्तिः त्रिवर्गपरिपोषणम् । 

आस्तिक्यं उद्यमो नित्यं नैपुण्यं वैश्यलक्षणम् ॥ २३ ॥ 

शूद्रस्य सन्नतिः शौचं सेवा स्वामिन्यमायया । 

अमन्त्रयज्ञो ह्यस्तेयं सत्यं गोविप्र रक्षणम् ॥ २४ ॥ 

स्त्रीणां च पतिदेवानां तत् शुश्रूषानुकूलता । 

तद्‍बन्धुष्वनुवृत्तिश्च नित्यं तद्व्रतधारणम् ॥ २५ ॥ 

सम्मार्जनोपलेपाभ्यां गृहमण्डनवर्तनैः । 

स्वयं च मण्डिता नित्यं परिमृष्टपरिच्छदा ॥ २६ ॥ 

कामैरुच्चावचैः साध्वी प्रश्रयेण दमेन च । 

वाक्यैः सत्यैः प्रियैः प्रेम्णा काले काले भजेत्पतिम् ॥ २७ ॥ 

सन्तुष्टालोलुपा दक्षा धर्मज्ञा प्रियसत्यवाक् । 

अप्रमत्ता शुचिः स्निग्धा पतिं त्वपतितं भजेत् ॥ २८ ॥ 

या पतिं हरिभावेन भजेत् श्रीरिव तत्परा । 

हर्यात्मना हरेर्लोके पत्या श्रीरिव मोदते ॥ २९ ॥ 

वृत्तिः सङ्‌करजातीनां तत्तत्कुलकृता भवेत् । 

अचौराणां अपापानां अन्त्यजान्तेऽवसायिनाम् ॥ ३० ॥ 

प्रायः स्वभावविहितो नृणां धर्मो युगे युगे । 

वेददृग्भिः स्मृतो राजन् प्रेत्य चेह च शर्मकृत् ॥ ३१ ॥ 

वृत्त्या स्वभावकृतया वर्तमानः स्वकर्मकृत् । 

हित्वा स्वभावजं कर्म शनैर्निर्गुणतामियात् ॥ ३२ ॥ 

उप्यमानं मुहुः क्षेत्रं स्वयं निर्वीर्यतामियात् । 

न कल्पते पुनः सूत्यै उप्तं बीजं च नश्यति ॥ ३३ ॥ 

एवं कामाशयं चित्तं कामानामतिसेवया । 

विरज्येत यथा राजन् अग्निवत् कामबिन्दुभिः ॥ ३४ ॥ 

यस्य यल्लक्षणं प्रोक्तं पुंसो वर्णाभिव्यञ्जकम् । 

यदन्यत्रापि दृश्येत तत्तेनैव विनिर्दिशेत् ॥ ३५ ॥ 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां 

सप्तमस्कन्धे युधिष्ठिरनारदसंवादे सदाचारनिर्णयो नाम एकादशोऽध्यायः ॥ ११ ॥ 

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥