श्रीमद्भागवतपुराणम्/स्कन्धः ६/अध्यायः १२

विकिस्रोतः तः

श्रीमद्‌भागवत महापुराण

षष्ठः स्कन्धः - द्वादशोऽध्यायः

इन्द्रवृत्रयुद्धं वृत्रस्य वधश्च -

श्रीऋषिरुवाच - 

एवं जिहासुर्नृप देहमाजौ 

     मृत्युं वरं विजयान्मन्यमानः । 

शूलं प्रगृह्याभ्यपतत् सुरेन्द्रं 

     यथा महापुरुषं कैटभोऽप्सु ॥ १ ॥

ततो युगान्ताग्निकठोरजिह्वं 

     आविध्य शूलं तरसासुरेन्द्रः । 

क्षिप्त्वा महेन्द्राय विनद्य वीरो 

     हतोऽसि पापेति रुषा जगाद ॥ २ ॥

ख आपतत् तद् विचलद् ग्रहोल्कवद् 

     निरीक्ष्य दुष्प्रेक्ष्यमजातविक्लवः । 

वज्रेण वज्री शतपर्वणाच्छिनद् 

     भुजं च तस्योरगराजभोगम् ॥ ३ ॥

छिन्नैकबाहुः परिघेण वृत्रः 

     संरब्ध आसाद्य गृहीतवज्रम् । 

हनौ तताडेन्द्रमथामरेभं 

     वज्रं च हस्तान् न्यपतन् मघोनः ॥ ४ ॥

वृत्रस्य कर्मातिमहाद्‍भुतं तत् 

     सुरासुराश्चारणसिद्धसङ्‌घाः । 

अपूजयंस्तत् पुरुहूतसङ्‌कटं 

     निरीक्ष्य हा हेति विचुक्रुशुर्भृशम् ॥ ५ ॥

इन्द्रो न वज्रं जगृहे विलज्जितः 

     च्युतं स्वहस्तादरिसन्निधौ पुनः । 

तमाह वृत्रो हर आत्तवज्रो 

     जहि स्वशत्रुं न विषादकालः ॥ ६ ॥

युयुत्सतां कुत्रचिदाततायिनां 

     जयः सदैकत्र न वै परात्मनाम् । 

विनैकमुत्पत्तिलयस्थितीश्वरं 

     सर्वज्ञमाद्यं पुरुषं सनातनम् ॥ ७ ॥

लोकाः सपाला यस्येमे श्वसन्ति विवशा वशे । 

द्विजा इव शिचा बद्धाः स काल इह कारणम् ॥ ८ ॥

ओजः सहो बलं प्राणं अमृतं मृत्युमेव च । 

तमज्ञाय जनो हेतुं आत्मानं मन्यते जडम् ॥ ९ ॥

यथा दारुमयी नारी यथा यंत्रमयो मृगः । 

एवं भूतानि मघवन् नीशतन्त्राणि विद्धि भोः ॥ १० ॥

पुरुषः प्रकृतिर्व्यक्तं आत्मा भूतेन्द्रियाशयाः । 

शक्नुवन्त्यस्य सर्गादौ न विना यदनुग्रहात् ॥ ११ ॥

अविद्वानेवमात्मानं मन्यतेऽनीशमीश्वरम् । 

भूतैः सृजति भूतानि ग्रसते तानि तैः स्वयम् ॥ १२ ॥

आयुः श्रीः कीर्तिरैश्वर्यं आशिषः पुरुषस्य याः । 

भवन्त्येव हि तत्काले यथानिच्छोर्विपर्ययाः ॥ १३ ॥

तस्मादकीर्तियशसोः जयापजययोरपि । 

समः स्यात्सुखदुःखाभ्यां मृत्युजीवितयोस्तथा ॥ १४ ॥

सत्त्वं रजस्तम इति प्रकृतेर्नात्मनो गुणाः । 

तत्र साक्षिणमात्मानं यो वेद स न बध्यते ॥ १५ ॥

पश्य मां निर्जितं शत्रु वृक्णायुधभुजं मृधे । 

घटमानं यथाशक्ति तव प्राणजिहीर्षया ॥ १६ ॥

प्राणग्लहोऽयं समर इष्वक्षो वाहनासनः । 

अत्र न ज्ञायतेऽमुष्य जयोऽमुष्य पराजयः ॥ १७ ॥

श्रीशुक उवाच - 

इन्द्रो वृत्रवचः श्रुत्वा गतालीकमपूजयत् । 

गृहीतवज्रः प्रहसन् तमाह गतविस्मयः ॥ १८ ॥

इन्द्र उवाच - 

अहो दानव सिद्धोऽसि यस्य ते मतिरीदृशी । 

भक्तः सर्वात्मनात्मानं सुहृदं जगदीश्वरम् ॥ १९ ॥

भवानतार्षीन्मायां वै वैष्णवीं जनमोहिनीम् । 

यद् विहायासुरं भावं महापुरुषतां गतः ॥ २० ॥

खल्विदं महदाश्चर्यं यद्रजःप्रकृतेस्तव । 

वासुदेवे भगवति सत्त्वात्मनि दृढा मतिः ॥ २१ ॥

यस्य भक्तिर्भगवति हरौ निःश्रेयसेश्वरे । 

विक्रीडतोऽमृताम्भोधौ किं क्षुद्रैः खातकोदकैः ॥ २२ ॥

श्रीशुक उवाच - 

इति ब्रुवाणावन्योन्यं धर्मजिज्ञासया नृप । 

युयुधाते महावीर्यौ इन्द्रवृत्रौ युधाम्पती ॥ २३ ॥

आविध्य परिघं वृत्रः कार्ष्णायसमरिन्दमः । 

इन्द्राय प्राहिणोद् घोरं वामहस्तेन मारिष ॥ २४ ॥

स तु वृत्रस्य परिघं करं च करभोपमम् । 

चिच्छेद युगपद् देवो वज्रेण शतपर्वणा ॥ २५ ॥

दोर्भ्यां उत्कृत्तमूलाभ्यां बभौ रक्तस्रवोऽसुरः । 

छिन्नपक्षो यथा गोत्रः खाद् भ्रष्टो वज्रिणा हतः ॥ २६ ॥

कृत्वाधरां हनुं भूमौ दैत्यो दिव्युत्तरां हनुम् 

नभोगम्भीरवक्त्रेण लेलिहोल्बणजिह्वया ॥ २७ ॥ 

दंष्ट्राभिः कालकल्पाभिः ग्रसन्निव जगत्त्रयम् । 

अतिमात्रमहाकाय आक्षिपन् तरसा गिरीन् ॥ २८ ॥ 

गिरिराट् पादचारीव पद्‍भ्यां निर्जरयन् महीम् । 

जग्रास स समासाद्य वज्रिणं सहवाहनम् ॥ २९ ॥ 

वृत्रग्रस्तं तमालोक्य सप्रजापतयः सुराः । 

महाप्राणो महावीर्यो महासर्प एव द्विपम् । 

हा कष्टमिति निर्विण्णाः चुक्रुशुः समहर्षयः ॥ ३० ॥ 

निगीर्णोऽप्यसुरेन्द्रेण न ममारोदरं गतः । 

महापुरुषसन्नद्धो योगमायाबलेन च ॥ ३१ ॥

भित्त्वा वज्रेण तत्कुक्षिं निष्क्रम्य बलभिद् विभुः । 

उच्चकर्त शिरः शत्रोः गिरिश्रृङ्‌गमिवौजसा ॥ ३२ ॥

वज्रस्तु तत्कन्धरमाशुवेगः 

     कृन्तन् समन्तात् परिवर्तमानः । 

न्यपातयत् तावदहर्गणेन 

     यो ज्योतिषामयने वार्त्रहत्ये ॥ ३३ ॥

तदा च खे दुन्दुभयो विनेदुः 

     गन्धर्वसिद्धाः समहर्षिसङ्‌घाः । 

वार्त्रघ्नलिङ्‌गैस्तमभिष्टुवाना 

     मन्त्रैर्मुदा कुसुमैरभ्यवर्षन् ॥ ३४ ॥

वृत्रस्य देहान् निष्क्रान्तं आत्मज्योतिररिन्दम । 

पश्यतां सर्वदेवानां अलोकं समपद्यत ॥ ३५ ॥

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां 

षष्ठस्कन्धे वृत्रोवधो नाम द्वादशोऽध्या‍यः ॥ १२ ॥ 

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥