श्रीमद्भागवतपुराणम्/स्कन्धः ६/अध्यायः ११

विकिस्रोतः तः
← अध्यायः १० श्रीमद्भागवतपुराणम्
अध्यायः ११
वेदव्यासः
अध्यायः १२ →

श्रीमद्‌भागवत महापुराण

षष्ठः स्कन्धः - एकादशोऽध्यायः

वृत्रस्य भक्तिज्ञानवैराग्ययुक्त वीरोचितोद्‌गाराः -

श्रीशुक उवाच - 

ते एवं शंसतो धर्मं वचः पत्युरचेतसः । 

नैवागृह्णन् भयत्रस्ताः पलायनपरा नृप ॥ १ ॥

विशीर्यमाणां पृतनां आसुरीं असुरर्षभः । 

कालानुकूलैः त्रिदशैः काल्यमानामनाथवत् ॥ २ ॥

दृष्ट्वातप्यत सङ्‌क्रुद्ध इन्द्रशत्रुरमर्षितः । 

तान्निवार्यौजसा राजन् निर्भर्त्स्येदमुवाच ह ॥ ३ ॥

किं व उच्चरितैर्मातुः धावद्‌भिः पृष्ठतो हतैः । 

न हि भीतवधः श्लाघ्यो न स्वर्ग्यः शूरमानिनाम् ॥ ४ ॥

यदि वः प्रधने श्रद्धा सारं वा क्षुल्लका हृदि । 

अग्रे तिष्ठत मात्रं मे न चेद्‍ग्राम्यसुखे स्पृहा ॥ ५ ॥

एवं सुरगणान् क्रुद्धो भीषयन् वपुषा रिपून् । 

व्यनदत्सुमहाप्राणो येन लोका विचेतसः ॥ ६ ॥

तेन देवगणाः सर्वे वृत्रविस्फोटनेन वै । 

निपेतुर्मूर्च्छिता भूमौ यथैवाशनिना हताः ॥ ७ ॥

ममर्द पद्‍भ्यां सुरसैन्यमातुरं 

     निमीलिताक्षं रणरङ्‌गदुर्मदः । 

गां कम्पयन् उद्यतशूल ओजसा 

     नालं वनं यूथपतिर्यथोन्मदः ॥ ८ ॥

विलोक्य तं वज्रधरोऽत्यमर्षितः 

     स्वशत्रवेऽभिद्रवते महागदाम् । 

चिक्षेप तामापततीं सुदुःसहां 

     जग्राह वामेन करेण लीलया ॥ ९ ॥

स इन्द्रशत्रुः कुपितो भृशं तया 

     महेन्द्रवाहं गदयोरुविक्रमः । 

जघान कुम्भस्थल उन्नदन् मृधे 

     तत्कर्म सर्वे समपूजयन् नृप ॥ १० ॥

ऐरावतो वृत्रगदाभिमृष्टो 

     विघूर्णितोऽद्रिः कुलिशाहतो यथा । 

अपासरद्‌ भिन्नमुखः सहेन्द्रो 

     मुञ्चन्नसृक् सप्तधनुर्भृशार्तः ॥ ११ ॥

न सन्नवाहाय विषण्णचेतसे 

     प्रायुङ्‌क्त भूयः स गदां महात्मा । 

इन्द्रोऽमृतस्यन्दिकराभिमर्श 

     वीतव्यथक्षतवाहोऽवतस्थे ॥ १२ ॥

स तं नृपेन्द्राहवकाम्यया रिपुं 

     वज्रायुधं भ्रातृहणं विलोक्य । 

स्मरंश्च तत्कर्म नृशंसमंहः 

     शोकेन मोहेन हसन् जगाद ॥ १३ ॥

श्रीवृत्र उवाच

दिष्ट्या भवान् मे समवस्थितो रिपुः 

     यो ब्रह्महा गुरुहा भ्रातृहा च । 

दिष्ट्यानृणोऽद्याहमसत्तम त्वया 

     मच्छूलनिर्भिन्न दृषद्‌धृदाचिरात् ॥ १४ ॥ 

यो नोऽग्रजस्यात्मविदो द्विजातेः 

     गुरोरपापस्य च दीक्षितस्य । 

विश्रभ्य खड्गेन शिरांस्यवृश्चय् 

     पशोरिवाकरुणः स्वर्गकामः ॥ १५ ॥

ह्रीश्रीदयाकीर्तिभिरुज्झितं त्वां 

     स्वकर्मणा पुरुषादैश्च गर्ह्यम् । 

कृच्छ्रेण मच्छूलविभिन्नदेहं 

     अस्पृष्टवह्निं समदन्ति गृध्राः ॥ १६ ॥

अन्येऽनु ये त्वेह नृशंसमज्ञा 

     ये ह्युद्यतास्त्राः प्रहरन्ति मह्यम् । 

तैर्भूतनाथान् सगणान् निशात 

     त्रिशूलनिर्भिन्नगलैर्यजामि ॥ १७ ॥

अथो हरे मे कुलिशेन वीर 

     हर्ता प्रमथ्यैव शिरो यदीह । 

तत्रानृणो भूतबलिं विधाय 

     मनस्विनां पादरजः प्रपत्स्ये ॥ १८ ॥

सुरेश कस्मान्न हिनोषि वज्रं 

     पुरः स्थिते वैरिणि मय्यमोघम् । 

मा संशयिष्ठा न गदेव वज्रः 

     स्यान्निष्फलः कृपणार्थेव याच्ञा ॥ १९ ॥

नन्वेष वज्रस्तव शक्र तेजसा 

     हरेर्दधीचेस्तपसा च तेजितः । 

तेनैव शत्रुं जहि विष्णुयन्त्रितो 

     यतो हरिर्विजयः श्रीर्गुणास्ततः ॥ २० ॥

अहं समाधाय मनो यथाऽऽह 

     नः सङ्‌कर्षणस्तच्चरणारविन्दे । 

त्वद्वज्ररंहोलुलितग्राम्यपाशो 

     गतिं मुनेर्याम्यपविद्धलोकः ॥ २१ ॥

पुंसां किलैकान्तधियां स्वकानां 

     याः सम्पदो दिवि भूमौ रसायाम् । 

न राति यद् द्वेष उद्वेग आधिः 

     मदः कलिर्व्यसनं सम्प्रयासः ॥ २२ ॥

त्रैवर्गिकायासविघातमस्मत् 

     पतिर्विधत्ते पुरुषस्य शक्र । 

ततोऽनुमेयो भगवत्प्रसादो 

     यो दुर्लभोऽकिञ्चनगोचरोऽन्यैः ॥ २३ ॥

अहं हरे तव पादैकमूल 

     दासानुदासो भवितास्मि भूयः । 

मनः स्मरेतासुपतेर्गुणांस्ते 

     गृणीत वाक्कर्म करोतु कायः ॥ २४ ॥

न नाकपृष्ठं न च पारमेष्ठ्यं 

     न सार्वभौमं न रसाधिपत्यम् । 

न योगसिद्धीरपुनर्भवं वा 

     समञ्जस त्वा विरहय्य काङ्‌क्षे ॥ २५ ॥

अजातपक्षा इव मातरं खगाः 

     स्तन्यं यथा वत्सतराः क्षुधार्ताः । 

प्रियं प्रियेव व्युषितं विषण्णा 

     मनोऽरविन्दाक्ष दिदृक्षते त्वाम् ॥ २६ ॥

ममोत्तमश्लोकजनेषु सख्यं 

     संसारचक्रे भ्रमतः स्वकर्मभिः । 

त्वन्माययात्मात्मजदारगेहे

     ष्वासक्तचित्तस्य न नाथ भूयात् ॥ २७ ॥

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां 

षष्ठस्कन्धे इन्द्रवृत्रासुरयुद्धवर्णनं नाम एकादशोऽध्या‍यः ॥ ११ ॥ 

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥