श्रीमद्भागवतपुराणम्/स्कन्धः ६/अध्यायः १०

विकिस्रोतः तः
← अध्यायः ९ श्रीमद्भागवतपुराणम्
अध्यायः १०
वेदव्यासः
अध्यायः ११ →

श्रीमद्‌भागवत महापुराण

षष्ठः स्कन्धः - दशमोऽध्यायः

देवानां दधीचेः सकाशात् तदस्थियाचनं 

वज्रनिर्माणं देवदानवयुद्धं च -

श्रीशुक उवाच - 

इन्द्रमेवं समादिश्य भगवान् विश्वभावनः । 

पश्यतां अनिमेषाणां अत्रैवान्तर्दधे हरिः ॥ १ ॥

तथाभियाचितो देवैः ऋषिः आथर्वणो महान् । 

मोदमान उवाचेदं प्रहसन्निव भारत ॥ २ ॥

अपि वृन्दारका यूयं न जानीथ शरीरिणाम् । 

संस्थायां यस्त्वभिद्रोहो दुःसहश्चेतनापहः ॥ ३ ॥

जिजीविषूणां जीवानां आत्मा प्रेष्ठ इहेप्सितः । 

क उत्सहेत तं दातुं भिक्षमाणाय विष्णवे ॥ ४ ॥

श्रीदेवा ऊचुः - 

किं नु तद् दुस्त्यजं ब्रह्मन् पुंसां भूतानुकम्पिनाम् । 

भवद्विधानां महतां पुण्यश्लोकेड्यकर्मणाम् ॥ ५ ॥

नूनं स्वार्थपरो लोको न वेद परसङ्‌कटम् । 

यदि वेद न याचेत नेति नाह यदीश्वरः ॥ ६ ॥

श्रीऋषिरुवाच - 

धर्मं वः श्रोतुकामेन यूयं मे प्रत्युदाहृताः । 

एष वः प्रियमात्मानं त्यजन्तं सन्त्यजाम्यहम् ॥ ७ ॥

योऽध्रुवेणात्मना नाथा न धर्मं न यशः पुमान् । 

ईहेत भूतदयया स शोच्यः स्थावरैरपि ॥ ८ ॥

एतावानव्ययो धर्मः पुण्यश्लोकैरुपासितः । 

यो भूतशोकहर्षाभ्यां आत्मा शोचति हृष्यति ॥ ९ ॥

अहो दैन्यमहो कष्टं पारक्यैः क्षणभङ्‌गुरैः । 

यन्नोपकुर्यादस्वार्थैः मर्त्यः स्वज्ञातिविग्रहैः ॥ १० ॥

श्रीशुक उवाच - 

एवं कृतव्यवसितो दध्यङ्‌ङाथर्वणस्तनुम् । 

परे भगवति ब्रह्मणि आत्मानं सन्नयन्जहौ ॥ ११ ॥

यताक्षासुमनोबुद्धिः तत्त्वदृग् ध्वस्तबन्धनः । 

आस्थितः परमं योगं न देहं बुबुधे गतम् ॥ १२ ॥

अथेन्द्रो वज्रमुद्यम्य निर्मितं विश्वकर्मणा । 

मुनेः शक्तिभिरुत्सिक्तो भगवत् तेजसान्वितः ॥ १३ ॥

वृतो देवगणैः सर्वैः गजेन्द्रोपर्यशोभत । 

स्तूयमानो मुनिगणैः त्रैलोक्यं हर्षयन्निव ॥ १४ ॥

वृत्रमभ्यद्रवच्छत्रुं असुरानीकयूथपैः । 

पर्यस्तमोजसा राजन् क्रुद्धो रुद्र इवान्तकम् ॥ १५ ॥

ततः सुराणामसुरै रणः परमदारुणः । 

त्रेतामुखे नर्मदायां अभवत् प्रथमे युगे ॥ १६ ॥

रुद्रैर्वसुभिरादित्यैः अश्विभ्यां पितृवह्निभिः । 

मरुद्‌भिः ऋभुभिः साध्यैः विश्वेदेवैः मरुत्पतिम् ॥ १७ ॥

दृष्ट्वा वज्रधरं शक्रं रोचमानं स्वया श्रिया । 

नामृष्यन्नसुरा राजन् मृधे वृत्रपुरःसराः ॥ १८ ॥

नमुचिः शम्बरोऽनर्वा द्विमूर्धा ऋषभोऽम्बरः । 

हयग्रीवः शङ्‌कुशिरा विप्रचित्तिः अयोमुखः ॥ १९ ॥

पुलोमा वृषपर्वा च प्रहेतिर्हेतिरुत्कलः । 

दैतेया दानवा यक्षा रक्षांसि च सहस्रशः ॥ २० ॥

सुमालिमालिप्रमुखाः कार्तस्वरपरिच्छदाः । 

प्रतिषिध्येन्द्रसेनाग्रं मृत्योरपि दुरासदम् ॥ २१ ॥

अभ्यर्दयन् असम्भ्रान्ताः सिंहनादेन दुर्मदाः । 

गदाभिः परिघैर्बाणैः प्रासमुद्‍गरतोमरैः ॥ २२ ॥

शूलैः परश्वधैः खड्गैः शतघ्नीभिर्भुशुण्डिभिः । 

सर्वतोऽवाकिरन्शस्त्रैः अस्त्रैश्च विबुधर्षभान् ॥ २३ ॥

न तेऽदृश्यन्त सञ्छन्नाः शरजालैः समन्ततः । 

पुङ्‌खानुपुङ्‌खपतितैः ज्योतींषीव नभोघनैः ॥ २४ ॥

न ते शस्त्रास्त्रवर्षौघा ह्यासेदुः सुरसैनिकान् । 

छिन्नाः सिद्धपथे देवैः लघुहस्तैः सहस्रधा ॥ २५ ॥

अथ क्षीणास्त्रशस्त्रौघा गिरिश्रृङ्‌गद्रुमोपलैः । 

अभ्यवर्षन् सुरबलं चिच्छिदुस्तांश्च पूर्ववत् ॥ २६ ॥

तानक्षतान् स्वस्तिमतो निशाम्य 

     शस्त्रास्त्रपूगैरथ वृत्रनाथाः । 

द्रुमैर्दृषद्‍भिर्विविधाद्रिश्रृङ्‌गैः 

     अविक्षतान् तत्रसुरिन्द्रसैनिकान् ॥ २७ ॥

सर्वे प्रयासा अभवन्विमोघाः 

     कृताः कृता देवगणेषु दैत्यैः । 

कृष्णानुकूलेषु यथा महत्सु 

     क्षुद्रैः प्रयुक्ता ऊषती रूक्षवाचः ॥ २८ ॥

ते स्वप्रयासं वितथं निरीक्ष्य 

     हरावभक्ता हतयुद्धदर्पाः । 

पलायनायाजिमुखे विसृज्य 

     पतिं मनस्ते दधुरात्तसाराः ॥ २९ ॥

वृत्रोऽसुरान् तान् अनुगान् मनस्वी 

     प्रधावतः प्रेक्ष्य बभाष एतत् । 

पलायितं प्रेक्ष्य बलं च भग्नं 

     भयेन तीव्रेण विहस्य वीरः ॥ ३० ॥

कालोपपन्नां रुचिरां मनस्विनां 

     मुवाच वाचं पुरुषप्रवीरः । 

हे विप्रचित्ते नमुचे पुलोमन् 

     मयानर्वन्छम्बर मे श्रृणुध्वम् ॥ ३१ ॥

जातस्य मृत्युर्ध्रुव एव सर्वतः 

     प्रतिक्रिया यस्य न चेह कॢप्ता । 

लोको यशश्चाथ ततो यदि ह्यमुं 

     को नाम मृत्युं न वृणीत युक्तम् ॥ ३२ ॥

द्वौ सम्मताविह मृत्यू दुरापौ 

     यद्‍ब्रह्मसन्धारणया जितासुः । 

कलेवरं योगरतो विजह्याद् 

     यदग्रणीर्वीरशयेऽनिवृत्तः ॥ ३३ ॥

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां 

षष्ठस्कन्धे इन्द्रवृत्रासुरयुद्धवर्णनं नाम दशमोऽध्या‍यः ॥ १० ॥ 

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥