पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

sfa iru /£. 977- — 3ft ajfa; TTf-*fa ?fhc ^ % P^HH I H ^ 3fR% | | sfa

                                                               ब्राह्मस्फ़्उटसिद्धान्ते 

सु भा - एकग्रहस्यानन्तरमएयो ग्रहो यावतीभिर्घटिकाभिरस्तं याति ता पस्तान्तरघटिकास्ताभिर्ज्ञाताच्चैकस्माद्ग ग्रहादन्यं ज्ञेयं ग्रहं य पानयति । तस्मात् स्पष्टज्ञेयग्रहात् मध्यमगतिं मध्यमज्ञेयं ग्रहं य पानयति । ततस्तस्मान्मध्यमज्ञे याद्युगभगखान् तस्य य पानयति स एव तन्त्रज्ञ इति ॥२॥

वि भा - एकग्रहस्यास्तानन्तरं यावतीभिर्घटिकाभिर्द्वितीयग्रहो स्तं याति ता पस्तान्तरघटिकास्ताभिर्ज्ञातादेकस्माद् ग्रहाज्ज्ञेयं ( ज्ञातव्यं ) द्वितीयग्रहं य पानयति । वा तस्मात् स्पष्टज्ञेयग्रहात् ज्ञेयं मध्यमग्रहं य पानयति, तस्मान्मध्यमज्ञेयग्रहातस्य युगभगखान् य आनयति स तन्त्रज्ञोऽस्तीति ॥२॥

                                                        पब पन्य प्रश्नों को कहते हैं । 

हि भा - जो व्यक्ति पस्तान्तर घटी ( एक ग्रह के पस्त के बाद द्वितीय् ग्रह् जितनौ घटी में पस्त होता है वह पस्तान्तर घटी है ) से विदित एक ग्रह् से ज्ञेय (ज्ञातव्य) द्वितीय ग्रह को लाते हैं पर्यात् जानते हैं । वा उस स्पष्टज्ञेय ग्रह से मध्यम ग्रह को जानते हैं वा उस मध्यम ग्रह से उसके युग भगख को जानते हैं वे सिद्धान्त विद्या के पण्डित हैं इति ॥२॥

                                                           इदानीमन्यान् प्रश्नानाह ।
                                         पानयति यस्तमोरविशशाड्कमानानि दीपकशिगौच्च्यात् ।
                                              शड्कुतलान्तरभूमिग्याने छायां स तन्त्रग्यः ॥३॥

सु भा - यो राहुरविचन्द्रबिम्बमानान्यानयति । दीपकशिकखौच्च्यात् प्रदीपोच्छ्रितेः शङकुतलान्तरभूमिज्ञाने प्रदीपतलाच्छङ कुमूलान्तरं शङकुतलान्तरम्। तदेव भूमिरिति शङकुतलान्तरभूमिस्तस्या ज्ञाने यश्छायामानयति स एव तन्त्रज्ञः ॥३॥

बि भा - यस्तमोरविशशाक्ङमानानि ( राहुरविचन्द्रबिम्बमानानि ) आनयति, प्रदीपोच्छ्रतेः शङकुतलान्तरभूमिज्ञाने ( प्रदीपतलाच्छङ् कु मूलं यावच्छंकुतलान्तरं तदेव भूमिस्तस्याज्ञाने ) छायामानयति स तन्त्रज्ञोऽस्तीति ॥३॥

                                                          पब पन्य प्रश्नों को केहते हैं । 

हि भा - जो व्यक्ति राहु-रवि और चन्द्र के बिम्बमान को जानते हैं । दीपशिखौच्च्य ( दीप की ऊंचाई ) से दीपतल और् शड्क मूल के अन्तर को जानते हैं । शंकुतलान्तर (दीपतल और शङकु मूल के अन्तर) से छाया को जानते हैं वे सिद्धान्त विश्वा के पण्डित हैं इति ॥३॥