पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

TifinW trafc ctt^tw% frriroPreT TrRnN^mf : i 3*ff SRfTFTT^^— ^r , =TT+?r, 'ft'^IT-^, sNfanrftr: i g^cii% TT%: = ^ I m T ^5 eft Tftfffn^ Wf TOtfe 5PRT- +T=2r «^taM^MR"fd>pHfcl II ^ II१२५४

  == 'ब्राह्यस्फुटसिद्धानते ==

  फलमिष्टोनं कार्यम् ।तस्य शोषस्य दलस्यर्धीकृतस्य कृतिरुनाऽभ्यधिका । यै रुपैरुनो 
  राशिर्वर्गो भवति तान्यूनरुपारि तंरुनंरभ्यधिका राशिर्भवतीत्यर्यः।
अत्रोपपत्तिः। कल्प्यते राशिमानम् =या १ । श्रत्र श्र्त्र-रुपैरुनरच
वर्गो भवतीति प्ररनालापेन- का² =या +श्र्त्र, नी² =या-क,
∵का‌²-नी² =श्र्त्र+क । श्र्त्रथ कल्प्यते का‌-नी=इ।
∵ का+नी=अ+क/इ, ततः सङ्क्र्मरोन नी=१/२{(श्र्त्र+क/इ‌)}
 श्र्त्रतः नी²=[१/२{(श्र्त्र+क/इ‌)}]२=या- क
  ततः या=[१/२{(श्र्त्र+क/इ‌)}]२=या+ क
 अत उपपद्यते यथोत्तुम् ॥७३॥
   वि•भा•− को राशी रुपैर्युतोऽन्यरुपैर्युर्हीनश्र्च वर्गो भवति तदैक्चं केनचिदिष्टेन भत्तुं लब्धमिष्टेन हीनं शोषस्यास्यार्धीकृतस्य कृतीर्हीनाऽभ्यधिकाऽर्थात् यैरुपैर्हीनो राशिवर्गो भवति तानि हिनरुपारि तैर्हीनैरभ्यषिका राशिर्भवतीति ॥
          श्र्त्रत्रोपपत्तिः।

कल्प्यते राशिः=य। ग रुपैर्यु तो हर् मरुपैर्हीनरश्र्च वर्गो भवतीति प्ररानालापेन का² =य+ग, ना²=य-म। श्र्त्रतः क² -न²=ग+म श्र्त्रत्र यदि क-न=इ तदा वर्गान्तरं राशिवियोभत्तुमित्यादिना क+न=ग+म /इ ततः संक्रमरोन न={(ग+म /इ/२)} ततः{(ग+म /इ/२)}²=य-म पक्षो मयुतो तदा {(ग+म /इ/२)}²+म=य एतेनोपपन्नमाचार्योत्तुमिति ॥७३॥

  श्र्त्रब पुनः प्ररानान्तरविशोष का उतर् कहते है।

हि·भा ·- कोन राशि है जिसमें रुप जोङने तथा श्र्त्रन्य रुप को हीन करने से न वर्ग होता है उन दोनों वर्गाङ्कों के योग को किरस्रि इष्ट से भग देने से जो फल होता है उस्रमें