पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/२४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलाघ्यायः

       उत्तरगोले क्षितिजादूर्ध्वे परितो भ्रमन्तमादित्यम्।
       सव्यं त्रिदशाः सततं पश्यन्त्यसुरा असव्यगं याम्यो॥
      
     सांहितिका उत्तरायरगदक्षिरगायने देवानां दिनरात्री भवत इति कथयन्ति 

एतस्य खण्डनं सेद्धान्तशेखरे।

        दिनप्रवृत्तिर्मरुतामजादॉ च निशप्रवृत्तिः।
        ते कल्पिते यॅर्मृ गकर्कद्योरत्रॉपर्पात न च ते ब्रु वन्ति॥
        द्वन्द्वान्तयातं कनकाद्रियाताः पश्यन्ति पङ्के रुहिरगीपतिं चेत्।
        भ्रपक्रमस्यात्र समानतायां कथं कुलीरे न विलोकयन्ति॥
    
     देवानां मेषादॉ सूर्ये दिनारम्भः,तुलादो च रात्र्यारम्भः, यॅः सांहितिकॅस्ते 

दिनरात्रि मकरकर्काद्योः कल्पिते तेSत्रं युत्त्क न कथयनन्ति। अर्थात् कथमुत्तर- दक्षिरगायने देवानां दिनरात्री भवत इत्यत्र ते सांहितिकाः काञ्चियद्यत्त्किं न वदन्ति। देवा मिधुनान्तस्यितं सूयं यदि पश्यन्ति तदा कर्कराशॉ क्रान्तेः समत्वे कथं न पश्यन्थीति प्रश्नाः। त्रस्य किमप्युत्तरं न तेन 'मत्रोपर्पात्त न च ते ब्रु वन्ति' लथनमिदं युत्त्कम्। श्रीपतिरत्नमालातयाम्-

        "शिशिरपूर्वमृतुत्रयमुत्तरं ह्ययनमाहुरह्श्र्व तदामरम्।
        भवति दक्षिरगमन्य दृतुत्रयं निगदिता रजनी मरुतां च सा॥
        गृहप्रवेशत्रिदशप्रतिष्ठाविवाह चॉलव्रत बन्धपूर्वम्।
        सॉम्यायने कर्म शुभं विधेयं यदृगर्हितं तत्खलु दक्षिरगे च॥"
        इत्यनेन श्रीपातिरपि संहितोकत्त्कफलादेश्थं- उत्तरदक्षिरगायने एव दिनरात्री

कथयित्वाSत्र ज्यॉतिष सिद्धान्ते "म्रत्रोपर्पात्त न च ते ब्रु वन्ती" ति तदुपहासं करोतीति॥

                                  पितृदिनोपपत्तिः।
    चन्द्रस्योर्ध्वभागे पितरो निवसन्ति। भूगर्भज्वन्द्रकेन्द्रगता रेखा पितृररगामूर्ध्व-

यामयोत्तरवऋत्ते यत्र लगति तत्र तेषामूर्ध्वखस्वस्तिकम्, तत्रेव प्रिरगातवन्द्रेSपि, यदि तत्र रविरपि भवेच्चन्द्रस्य शराभावश्चेत्तदा रबिच्न्द्रयोरेकत्र स्थित्वाद्दर्शान्तः, ऊर्ध्वखस्यस्तिकगते रवो दिनाधं भवति तेन दर्शन्ते पितृरगां दिनाघं भवतीति सिध्यति, संव भुगर्भतश्चन्द्रकेन्द्रगता रेखाSघोयाम्योत्तरवृत्ते यत्र लर्गात, तत्र तेषामधः खरस्वस्तिकहम्। तत्र रविच्न्द्रयोः षड्भान्तरत्वात् पुरर्गाः पितृरगामर्धरा- त्रश्र्व, पितृरगाममावास्यां मध्यान्हत्वात् पूरर्गान्ते च रारत्र्यदर्धत्वात्तारतम्येन कृष्रग- पक्षस्य सार्घसप्तम्यां रविरुदेति शुक्लपक्षस्य साघंसप्तमयां चास्तमेतीति सिध्यति।