गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ५७

विकिस्रोतः तः
← गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ५६ गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ५७
गर्गमुनि
गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ५८ →


अश्वमेधखण्डः - सप्तपंचाशत्तमोऽध्यायः

यज्ञदक्षिणा प्रदानम् -


गर्ग उवाच -
ततः कृष्णेन भीमेन प्रार्थयित्वा द्विजान्नृपान् ॥
 भोजयामास यदुराड्‌भोजनैर्विविधैरपि ॥१॥
 सच्छष्कुलीपायसतण्डुलाभैः संयावकापूपसुसूपकाद्यैः ॥
 सत्फेणिकाद्यैस्तु निमन्त्र्य विप्रान्संभोजयामास विशेषमन्नम् ॥२॥
 शिखरिणीघृतपूरसुशक्तिकाः सुपटिनीदधिपूपकलप्सिकाः ॥
 सुवृतसुंदरचन्द्रसुहालिका बटकमोदकपर्पटकैरदात् ॥३॥
 केचित्फलाशनास्तत्र शुष्कपर्णाशनास्तथा ॥
 केचिज्जलाशना विप्राः केचिद्‌दूर्वारसाशनाः ॥४॥
 केचिद्वाताशना राजञ्जन्मतश्च तपस्विनः ॥
 भोजनानां च नामानि ते न जानंति विस्मिताः ॥५॥
 भक्तं च मेनिरे केचिन्मालत्याः कुसुमानि च ॥
 मोदकाँश्च द्विजाः केचिदुदुंबरफलानि च ॥६॥
 पायसं फेणिकां दृष्ट्वा चन्द्रबिंबं च मेनिरे ॥
 पर्पटान्फेणिका दृष्ट्वा पत्राणि किंशुकस्य वै ॥७॥
 मेनिरेऽर्कफलानीति दृष्ट्वा च मधुशीर्षकान् ॥
 प्रलेहिकां लप्सिकां च ऋषयश्चंदनद्रवम् ॥८॥
 दृष्ट्वा ते मिष्टचूर्णं वै बालुकां मुनिसत्तमाः ॥
 इति मत्वा द्विजाः सर्वे बुभुजुर्भोजनानि च ॥९॥
 केचित्पिबंति दुग्धं तु केचिद्‌द्राक्षारसं तथा ॥
 केचिदाम्ररसं विप्राः प्रहसंति लुठंति वै ॥१०॥
 ततः कृष्णस्तु भगवान्भीमेन प्रहसन्मुदा ॥
 चकार हास्यं विप्राणां संस्थितानां तपस्विनाम् ॥११॥
 भोजनानां च नामानि मुनयो वदत त्वरम् ॥
 तान्प्रयच्छामि युष्मभ्यं भीमेन सहितोऽप्यहम् ॥१२॥
 श्रीकृष्णभीमयोर्वाक्यं निशम्य मुनिसत्तमाः ॥
 न किंचिदूचुर्मुदिताः प्रपश्यन्तः परस्परम् ॥१३॥
 तैलंगकर्णाटकगुर्ज्जराद्या-
     नन्यान्द्विजान्गौडसनाढ्यकादीन् ॥
 संपूज्य हेमांबररत्‍नवृन्दै-
     र्नृपेश्वरो विप्रवरान्ननाम ह ॥१४॥
 एकलक्षं हयानां च गजानां च सहस्रकम् ॥
 द्विसहस्रं रथानां च गवां लक्षं विधानतः ॥१५॥
 शतभारं सुवर्णानामीदृशीं दक्षिणां नृप ॥
 उग्रसेनस्तु यज्ञांते पूर्वं मह्यं ददौ किल ॥१६॥
 मदर्द्धं बकदाल्भ्याय ददौ व्यासाय वै तथा ॥
 तुरगाणां सहस्रं च गजानां शतमेव च ॥१७॥
 द्विशतं स्यंदनानां च धेनूनां च सहस्रकम् ॥
 विंशद्‌भारं सुवर्णानामीदृशं दक्षिणां पुनः ॥१८॥
 निमंत्रितेभ्यो विप्रेभ्य उग्रसेनो ददौ मुदा ॥
 गजमेकं रथं गां च स्वर्णभारं च घोटकम् ॥१९॥
 द्विभारं रजतं चैव यादवेंद्रः प्रहर्षितः ॥
 ईदृशीं दक्षिणां राजन्ब्राह्मणे ब्राह्मणे ददौ ॥२०॥
 महाध्वरे कृष्णपुरी तदा बभौ
     महीतले खे ह्यमरावती यथा ॥
 तदाऽऽगता मागधसूतकादयो
     वन्दीजना गायकवारयोषितः ॥२१॥
 तदा नृपद्वारि महोत्सवोऽभू-
     न्मृदंगवीणामुरयष्टिवेणुभिः ॥
 सुतालशंखानकदुंदुभिस्वनैः
     संगीतनृत्त्यादिकवाद्यगीतकैः ॥२२॥
 जगुः सुकण्ठैर्ननृतुः सुतालैः
     संगीतगीताक्षरसामगीतैः ॥
 कौसुंभवस्त्राणि विचालयन्त्यः
     संगीतनृत्येन परिस्फुरंत्यः ॥२३॥
 वन्दीजना मागधगायकाश्च
     ये चागतास्तेभ्य उपागतेभ्यः ॥
 प्रादाद्धिरण्यं बहुरत्‍नवृन्दं
     तथाऽऽगता ह्यप्सरसश्च ताभ्यः ॥२४॥
 सूतेभ्यो मागधेभ्यश्च सर्वेभ्यो बहुलं धनम् ॥
 ववर्ष घनवद्राजा हयमेधप्रहर्षितः ॥२५॥
 तत्पश्चाद्यादवेंद्रस्तु ह्युग्रसेनो महीश्वरः ॥
 नियुतं तुरगाणां च सहस्रं हस्तिनां तथा ॥२६॥
 शिबिकानां शतं चैव कुण्डले कटकानि च ॥ त
 त्रिंशद्‌भारं सुवर्णानां भूपे भूपे ददौ मुदा ॥२७॥
 द्विगुणेन यदून्सर्वान्नंदादींश्चैव भूपतिः ॥
 यशोदाद्याश्च गोप्यश्च देवक्याद्या यदुस्त्रियः ॥२८॥
 रुक्मिण्याद्या राधिकाद्याः पट्टराज्ञो हरेरपि ॥
 दिव्यांबरैरलंकारै राज्ञा सर्वाश्च तोषिताः ॥२९॥
 पुनर्ददौ च गर्गाय राजा ग्रामशतं मुदा ॥
 स सर्गो ब्राह्मणेभ्यश्च प्रददौ हि क्रमादृषिः ॥३०॥
 ततः संपूजयामास कृष्णं संकर्षणान्वितम् ॥
 वस्त्रालंकारतिलकैः स्रग्भिर्नीराजनादिभिः ॥३१॥
 उवाच कृष्णः प्रहसन्मह्यं राजन्महाध्वरे ॥
 समर्थेन त्वया ह्यत्र न दत्तं किंचिदेव हि ॥३२॥
 इति श्रुत्वा नृपः प्राह रामेण सह माधवः ॥
 यथोक्तां दक्षिणां शीघ्रं गृहाण जगदीश्वर ॥३३॥
 इत्युक्त्वा प्रददौ राजा हर्षितः प्रेमविह्वलः ॥
 फलं सर्वं कृष्णकरे राजसूयाश्वमेधयोः ॥३४॥
 तदा जयजयारावो द्वारकायां बभूव ह ॥
 सद्यः सुराश्च संतुष्टाः पुष्पवर्षं प्रचक्रिरे ॥३५॥
 सर्वाश्च देवतास्तुष्टाः प्राप्तभागा दिवंगताः ॥
 रक्षोदैत्या दंष्ट्रिणश्च खगा मर्का बिलेशयाः ॥३६॥
 शैला गावो वृक्षसंघा नद्यस्तीर्थानि सिन्धवः ॥
 संतुष्टाः प्राप्तभागा ये सर्वे स्वं स्वं गृहं गताः ॥३७॥
 पूजिता दानमानाभ्यां राजानो ये समागताः ॥
 जग्मुः स्वं स्वं गृहं सैन्यैः कंपयन्तो महीतलम् ॥३८॥
 सर्वे गोपाश्च नन्दाद्या यशोदाद्या व्रजस्त्रियः ॥
 कृष्णेन पूजिता राजन्विरहार्ता व्रजं ययुः ॥३९॥
 एवं राजा यादवेंद्रो मनोरथमहार्णवम् ॥
 दुस्तरं च समुत्तीर्य हरीणाऽऽसीद्‌गतव्यथः ॥४०॥


इति श्रीगर्गसंहितायां हयमेधखण्डे
विश्वभोज्यदक्षिणावर्णनं नाम सप्तपंचाशत्तमोऽध्यायः ॥५७॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥




वर्गःगर्ग संहिता