गर्गसंहिता/खण्डः ७ (विश्वजित्खण्डः)/अध्यायः ०३

विकिस्रोतः तः

दिग्विजये यादवसैन्याभियानम्

श्रीनारद उवाच -
अथ नत्वा हरिं कार्ष्णिरुग्रसेनं बलं गुरुम् ॥
नीत्वाज्ञां रथमारुह्य कुशस्थल्या विनिर्ययौ ॥१॥
तथा तमनुगाः सर्वे यादवा उद्धवादयः ॥
भोजवृष्ण्यंधकमधु-शूरसेनदशार्हकाः ॥२॥
तथा स्वभ्रातरः सर्वे गदाद्याः कृष्णनोदिताः ॥
सपुत्रा सबलाः सर्वे सांबाद्याश्च महारथाः ॥३॥
किरीटिनः कुंडलिनो लोहकंचुकमंडिताः ॥
चतुरंगबलोपेताः कोटिशस्ते विनिर्ययुः ॥४॥
कलापिहंसगरुड-मीनतालध्वजै रथैः ॥
सूर्यमंडलसंकाशैश्चंचलाश्वनियोजितैः ॥५॥
हेमकुंभैः सशिखरैर्मुक्तातोरणराजितैः ॥
विडंबयद्‌भिर्नितरां वायुवेगमतः परम् ॥६॥
चामरांदोलितैर्दिव्यैर्वीरमंडलमंडितैः ॥
सौवर्णैर्देवधिष्णाभै रेजुर्वीरा मनोहराः ॥७॥
मदच्युताश्चित्रमुखा हेमजालसमन्विताः ॥
महोद्‌भटा गजा उच्चरणद्‍घण्टारुणांबराः ॥८॥
गिरीन्द्रशिखरा भद्रा द्विपेंद्रान् दिग्विभावितान् ॥
विडंबयन्तो दृश्यंते राजसैन्ये द्विपा नृप ॥९॥
केचिद्‌भद्रास्तु कथिताः केचिद्‌भद्रमृगाः परे ॥
विंध्याचलभवाः केचित्केचित्काश्मीरसंभवाः ॥१०॥
मलयप्रभवाः केचिद्धिमाद्रिप्रभवाः परे ॥
मौरंगप्रभवाः केचित्कैलासवनसंभवाः ॥११॥
ऐरावतकुलेभाश्च चतुर्दंता कलापिनः ॥
त्रिशुंडा गरुडाभाश्च गच्छंति भुवि चांबरे ॥१२॥
ध्वजयुक्ताः कोटिगजाः कोटिदुंदुभिसंयुताः ॥
कोटिसैन्या महामात्यै रत्‍नमंडलमंडिताः ॥१३॥
गर्जयंतो घनश्यामा नीडोदुंबरराजिताः ॥
इतस्ततो विरेजुस्ते बलेऽब्धौ मकरा इव ॥१४॥
करैर्गुल्मान्समुत्पाट्य क्षेपयंतोऽर्कमंडलम् ॥
कंपयंतो भुवं पादैर्मदैरार्द्रीकृताचलाः ॥१५॥
दुर्गाद्रिगंडशैलादीन्पातयंतः शिरःस्थलेः ॥
खंडयंतश्च शत्रूणां बलमेतादृशा गजाः ॥१६॥
तुरंगा निर्गता राजन् केचिन्मात्स्याः कलिंगजाः ॥
औशीनराः कौशलाश्च वैदर्भाः कुरुजांगलाः ॥१७॥
कांबोजजाः सृंजयजाः कैकयाः कुंतिसंभवाः ॥
दारदाः केरला आंगा बांगा विकटसंभवाः ॥१८॥
कौंकणाः कोटकाः केचित्कर्णाटा गौर्जरा हयाः ॥
सौवीराः सैंधवाः केचित्पांचाला अर्बुदाः परे ॥१९॥
काच्छाश्च केचिदानर्ता गांधारा मालवादयः ॥
महाराष्ट्रभवाः केचित्तैलंगा जलसंभवाः ॥२०॥
परिपूर्णतमस्यापि श्रीकृष्णस्य महात्मनः ॥
वाजिशालासु वर्त्तंते तेऽपि सर्वे विनिर्गताः ॥२१॥
श्वेतद्वीपाश्च वैकुंठात्तथाऽजितपदा नृप ॥
रमावैकुंठलोकाच्च प्राप्ता ये तेऽपि निर्गताः ॥।२२॥
हेमहारसमायुक्ता मुक्तामालामनोहराः ॥
शिखामणिमहारश्मिसेविताः सुपरिच्छदाः ॥२३॥
चामरैर्मंडिताः पुच्छमुखपादस्फुरत्प्रभाः ॥
यादवानां महासैन्ये दृश्यन्ते चेदृशा हयाः ॥२४॥
वायुवेगा मनोवेगा न स्पृशंतः पदैर्भुवम् ॥
अपक्वसूत्रेष्वतिगा बुद्‍बुदेष्वपि मैथिल ॥२५॥
व्रजंतः पारदमनु जालेषूर्णाभवेषु च ॥
दृश्यंतेऽपि निराधारा स्फारा वारिषु मैथिल ॥२६॥
गंडशैलनदीदुर्गगर्तप्रासादसंचयान् ॥
विलंघयंतः सततं चंचलास्ते तुरंगमाः ॥२७॥
मायूरीं तैत्तरीं क्रौञ्चीं हंसी ये खांजनीं गतिम् ॥
कुर्वंतो भुवि नृत्यंतो मैथिलेन्द्र इतस्ततः ॥२८॥
केचित्सपक्षा दिव्यांगाः श्यामकर्णा मनोहराः ॥
पीतपुच्छाश्चंद्रवर्णा वाजिशालाविनिर्गताः ॥२९॥
उच्चैःश्रवःकुले जाताः सूर्यवाजिभवाः परे ॥
आश्विनीसुतविद्याढ्या वरुणेन प्रयोजिताः ॥३०॥
केचिन्मंदारभाः केचिच्चित्रवर्णा मनोहराः ॥
आश्विनीपुष्पसंकाशाः स्वर्णाभा हरितप्रभाः ॥३१॥
पद्मरागप्रभाः केचित्सर्वलक्षणलक्षिताः ॥।
कोटिशः कोटिशो राजन्नन्येऽपि निर्गता हयाः ॥३२॥
धनुर्भृतो भटाः सैन्ये संग्रामे लब्धकीर्तयः ॥
शक्तित्रिशूलासिगदावर्मपाशधराः परे ॥३३॥
वर्षंतः शस्त्रधाराभिः प्रलयाब्धिसमा नृप ॥
दिग्गजा इव दृश्यंते मर्दयन्तो ह्यरीन्मृधे ॥३४॥
एवं विनिर्गतं राजन् यदूनां विपुलं बलम् ॥
दृष्ट्वा सुरासुराः सर्वे विसिस्मुः परमाद्‌भुतम् ॥३५॥

इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे यादवसैन्यगमनं नाम तृतीयोऽध्यायः ॥३॥