शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः २ (सतीखण्डः)/अध्यायः ०७

विकिस्रोतः तः

ब्रह्मोवाच ।।
वरं दत्त्वा मुने तस्मिन् शंभावंतर्हिते तदा ।।
संध्याप्यगच्छत्तत्रैव यत्र मेधातिथिर्मुनिः ।। १ ।।
तत्र शंभोः प्रसादेन न केनाप्युपलक्षिता ।।
सस्मार वर्णिनं तं वै स्वोपदेशकरं तपः ।। २ ।।
वसिष्ठेन पुरा सा तु वर्णीभूत्वा महामुने ।।
उपदिष्टा तपश्चर्तुं वचनात्परमेष्ठिनः ।। ३ ।।
तमेव कृत्वा मनसा तपश्चर्योपदेशकम् ।।
पतित्वेन तदा संध्या ब्राह्मणं ब्रह्मचारिणम् ।। ४ ।।
समिद्धेग्नौ महायज्ञे मुनिभिर्नोपलक्षिता ।।
दृष्टा शंभुप्रसादेन सा विवेश विधेः सुता ।। ५ ।।
तस्याः पुरोडाशमयं शरीरं तत्क्षणात्ततः ।।
दग्धं पुरोडाशगंधं तस्तार यदलक्षितम् ।।६।।
वह्निस्तस्याः शरीरं तु दग्ध्वा सूर्यस्य मंडलम् ।।
शुद्धं प्रवेशयामास शंभोरेवाज्ञया पुनः ।।७।।
सूर्यो त्र्यर्थं विभज्याथ तच्छरीरं तदा रथे ।।
स्वकेशं स्थापयामास प्रीतये पितृदेवयोः ।।८।।
तदूर्द्ध्वभागस्तस्यास्तु शरीरस्य मुनीश्वर।।
प्रातस्संध्याभवत्सा तु अहोरात्रादिमध्यगा।९।
तच्छेषभागस्तस्यास्तु अहोरात्रांतमध्यगा ।।
सा सायमभवत्संध्या पितृप्रीतिप्रदा सदा ।।2.2.7.१ ०।।
सूर्योदयात्तु प्रथमं यदा स्यादरुणोदयः ।।
प्रातस्संध्या तदोदेति देवानां प्रीतिकारिणी ।। ११ ।।
अस्तं गते ततः सूर्य्ये शोणपद्मनिभे सदा ।।
उदेति सायं संध्यापि पितॄणां मोदकारिणी ।।१२।।
तस्याः प्राणास्तु मनसा शंभुनाथ दयालुना ।।
दिव्येन तु शरीरेण चक्रिरे हि शरीरिणः ।।१३।।
मुनेर्यज्ञावसाने तु संप्राप्ते मुनिना तु सा ।।
प्राप्ता पुत्री वह्निमध्ये तप्तकांचनसुप्रभा ।। १४ ।।
तां जग्राह तदा पुत्रीं मुनुरामोदसंयुतः ।।
यज्ञार्थं तान्तु संस्नाप्य निजक्रोडे दधौ मुने ।। १५ ।।
अरुंधती तु तस्यास्तु नाम चक्रे महामुनिः ।।
शिष्यैः परिवृतस्तत्र महामोदमवाप ह ।। १६ ।।
विरुणद्धि यतो धर्मं सा कस्मादपि कारणात् ।।
अतस्त्रिलोके विदितं नाम संप्राप तत्स्वयम् ।।१७।।
यज्ञं समाप्य स मुनिः कृतकृत्यभावमासाद्य संपदयुतस्तनया प्रलंभात् ।।
तस्मिन्निजाश्रमपदे सह शिष्यवर्गैस्तामेव सततमसौ दयिते सुरर्षे ।।१८।।
अथ सा ववृधे देवी तस्मिन्मुनिवराश्रमे ।।
चन्द्रभागानदीतीरे तापसारण्यसंज्ञके ।। १९ ।।
संप्राप्ते पञ्चमे वर्षे चन्द्रभागां तदा गुणैः ।।
तापसारण्यमपि सा पवित्रमकरोत्सती ।।2.2.7.२०।।
विवाहं कारयामासुस्तस्या ब्रह्मसुतेन वै ।।
वसिष्ठेन ह्यरुंधत्या ब्रह्मविष्णुमहेश्वराः ।।२१।।
तद्विवाहे महोत्साहो वभूव सुखवर्द्धनः।।
सर्वे सुराश्च मुनयस्सुखमापुः परं मुनो।२२।।
ब्रह्मविष्णुमहेशानां करनिस्सृततोयतः ।।
सप्तनद्यस्समुत्पन्नाश्शिप्राद्यास्सुपवित्रकाः ।। २३ ।।
अरुंधती महासाध्वी साध्वीनां प्रवरोत्तमा ।।
वसिष्ठं प्राप्य संरेजे मेधातिथिसुता मुने ।। २४ ।।
यस्याः पुत्रास्समुत्पन्नाः श्रेष्ठाश्शक्त्यादयश्शुभाः ।।
वसिष्ठं प्राप्य तं कांतं संरेजे मुनिसत्तमाः ।। २५ ।।
एवं संध्याचरित्रं ते कथितं मुनिसत्तम ।।
पवित्रं पावनं दिव्यं सर्वकामफलप्रदम् ।। २६ ।।
य इदं शृणुयान्नारी पुरुषो वा शुभव्रतः ।।
सर्वान्कामानवाप्नोति नात्र कार्या विचारणा ।। २७ ।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वि- सतीखंडे सप्तमोऽध्यायः ।। ७ ।।