गर्गसंहिता/खण्डः २ (वृन्दावन खण्ड)/अध्याय १०

विकिस्रोतः तः



वैदेह उवाच ।।
यद्रजोदुर्लभं लोके योगिनां बहुजन्मभिः ।।
तत्पादाब्जं हरेः साक्षाद्बभौ कालियमूर्द्धसु ।। १ ।।
कोऽयं कोऽयं पूर्वं कुशलकृत्कालियो फणिनां वरः ।।
एनं वेदितुमिच्छामि ब्रूहि देवर्षिसत्तम ।। २ ।।
नारद उवाच ।।
स्वायंभुवान्तरे पूर्वं नाम्ना वेदशिरा मुनिः ।।
विंध्याचले तपोऽकार्षीद्भृगुवंशसमुद्भवः ।। ३ ।।
तदाश्रमे तपः कर्तुं प्राप्तोह्यश्वशिरा मुनिः ।।
तं वीक्ष्य रक्तनयनः प्राह वेदशिरा रुषा ।। ४ ।।
वेदशिरा उवाच ।।
ममाश्रमे तपो विप्र मा कुर्यास्सुखदं नहि ।।
अन्यत्र ते तपोयोग्या भूमिर्नास्ति तपोधन ।। ५ ।।
श्रीनारद उवाच ।।
श्रुत्वाथ वेदशिरसो वाक्यं ह्यश्वशिरा मुनिः ।।
क्रोधयुक्तो रक्तनेत्रः प्राह तं मुनिपुंगवम् ।। ६ ।।
अश्वशिरा उवाच ।।
महाविष्णोरियं भूमिर्न ते मे मुनिसत्तम ।।
कतिभिर्मुनिभिश्चात्र न कृतं तप उत्तमम् ।। ७ ।।
श्वसन्सर्प इव त्वं भो वृथा क्रोधं करोषि हि ।।
सदा सर्पो भव त्वं हि भूयात्ते गरुडाद्भयम् ।। ८ ।।
वेदशिरा उवाच ।।
त्वं महा दुरभिप्रायो लघुद्रोहे महोद्यमः ।।
कार्यार्थी काक इव कौ त्वं काको भव दुर्मते ।।९।।
श्रीनारद उवाच ।।
आविरासीत्ततो विष्णुरित्थं च शपतोस्तयोः ।।
स्वस्वशापाद्दुःखितयोः सांत्वयामास तौ गिरा ।। 2.10.१० ।।
श्रीभगवानुवाच ।।
युवां तु मे समौ भक्तौ भुजाविव तनौ मुनी ।।
स्ववाक्यं तु मृषाकर्तुं समर्थोहं मुनीश्वरौ ।। ११ ।।
भक्तवाक्यं मृषाकर्तुं नेच्छामि शपथो मम ।।
ते मूर्ध्नि हे वेदशिरश्चरणौ मे भविष्यतः ।। १२ ।।
तदा ते गरुडाद्भीतिर्न भविष्यति कर्हिचित् ।।
शृणुमेऽश्वशिरो वाक्यं शोचं मा कुरु मा कुरु ।। १३ ।।
काकरूपेपि सुज्ञानं ते भविष्यति निश्चितम् ।।
परं त्रैकालिकं ज्ञानं संयुतं योगसिद्धिभिः ।। १४ ।।
श्रीनारद उवाच ।।
इत्युक्त्वाथ गते विष्णौ मुनिरश्वशिरा नृप ।।
साक्षात्काकभुशंडोऽभूद्योगींद्रो नीलपर्वते ।।१५।।
रामभक्तो महातेजा सर्वशास्त्रार्थदीपकः ।।
रामायणं जगौ यो वै गरुडाय महात्मने ।। १६ ।।
चाक्षुषे ह्यन्तरे प्राप्ते दक्षः प्राचेतसो नृप ।।
कश्यपाय ददौ कन्या एकादश मनोहराः ।। १७ ।।
तासां कद्रूश्च या श्रेष्ठा साद्यैवं रोहिणी स्मृता ।।
वसुदेवप्रिया यस्यां बलदेवोऽभवत्सुतः ।। १८ ।।
सा कद्रूश्च महासर्पाञ्जनयामास कोटिशः ।।
महोद्भटान्विषवलानुग्रान्पंचशताननान् ।।१९।।
महामणिधरान्कांश्चिद्दुःसहांश्च शताननान् ।।
तेषां वेदशिरानाम कालियोऽभून्महाफणी ।। 2.10.२० ।।
तेषामादौ फणीन्द्रोभूच्छेषोऽनंतः परात्परः ।।
सोद्यैव वलदेवोऽस्ति रामोनंतोऽच्युताग्रजः ।।२१।।
एकदा श्रीहरिः साक्षाद्भगवान्प्रकृतेः परः ।।
शेषं प्राह प्रसन्नात्मा मेघगम्भीरया गिरा ।। २२ ।।
श्रीभगवानुवाच ।।
भूमंडलं समाधातुं सामर्थ्यं कस्यचिन्नहि।।
तस्मादेनं महीगोलं मूर्ध्नि त्वं हि समुद्धर।।२३।।
अनंतविक्रमस्त्वं वै यतोनन्त इति स्मृतः ।।
इदं कार्यं प्रकर्तव्यं जनकल्याणहेतवे ।। २४ ।।
शेष उवाच ।।
अवधिं कुरु यावत्त्वं धरोद्धारस्य मे प्रभो ।।
भूभारं धारयिष्यामि ता वत्ते वचनादिह ।। २५ ।।
श्रीभगवानुवाच ।।
नित्यं सहस्रवदनैरुच्चारं च पृथक्पृथक् ।।
मद्गुणस्फुरतां नाम्नां कुरु सर्पेन्द्र सर्वतः ।। २६ ।।
मन्ना-मानि च दिव्यानि यदायांत्यवसानताम् ।।
तदा भूभारमुत्तार्य फणिंस्त्वं सुसुखी भव ।। २७ ।।
शेष उवाच ।।
आधारोहं भविष्यामि मदाधारश्च कोभवत् ।।
निराधारः कथं तोये तिष्ठामि कथय प्रभो ।। २८ ।।
श्रीभगवानुवाच .।।
अहं च कमठो भूत्वा धारयिष्यामि ते तनुम् ।।
महाभारमयीं दीर्घां मा शोकं कुरु मत्सखे ।। २९ ।।
श्रीनारद उवाच ।।
तदा शेषः समुत्थाय नत्वा श्रीगरुडध्वजम् ।।
जगाम नृप पातालादधौ वै लक्षयोजनम् ।। 2.10.३० ।।
गृहीत्वा स्वकरेणेदं गरिष्ठं भूमिमंडलम् ।।
दधार स्वफणे शेषोप्येकस्मिंश्चंडविक्रमः ।। ३१ ।।
संकर्षणेऽथ पाताले गतेऽनन्ते परात्परे ।।
अन्ये फणीन्द्रास्तमनु विविशुर्ब्रह्मणोदिताः ।।३२।।
अतले वितले केचित्सुतले च महातले ।।
तलातले तथा केचित्संप्राप्तास्ते रसातले ।। ३३ ।।
तेभ्यस्तु बह्मणा दत्तं द्वीपं रमणकं भुवि ।।
कालीयप्रमुखास्तस्मिन्नवसन्सुखसंवृताः ।। ३४ ।।
इति ते कथितं राजन्कालियस्य कथानकम्।।
भुक्तिदं मुक्तिदं सारं किं भूयः श्रोतुमिच्छसि।। ३५।।
इति श्रीमद्गर्गसंहितायां वृन्दावनखण्डे शेषोपाख्यानवर्णनं नाम दशमोऽध्यायः ।। १०