पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वोक्त ‘अधिकागूभागहारादूनागृच्छेद भाजिताच्छेषम् । यत् तत् परस्पर हृतं लब्धमधोऽधः पृथक् स्थाप्यम्, इत्यादिश्लोकेषु श्रीमतां म. म. सुधाकरद्विवेदिम होदयानामुदाहरणम् । चतुस्त्रिशद्धतोद्वयग्रः पंक्तयग्रोविश्वभाजितः । तं राशि शीघ्रमाचक्ष्व यदि जानासि कुट्टकम्। एतदनुसारेण “यद्येको ग्रहो दिनचतुस्त्रिंश ताऽन्यश्च त्रयोदशदिनैरेकं भगणं भुक्त तयोरन्तिमयुतेर्दश दिनानि व्यतीतानि तदा कल्पात् कियन्ति दिनानि व्यतीतानीति” प्रश्ने को राशिश्चतुस्त्रिशद्धतोदशशेष स्त्रयोदशाहृतश्च दशशेष इति प्रश्नोत्तरेणैवोत्तरसिद्धिः । एवं त्र्यादिग्रहाणामपि युगतानयनं भवति । अत्रोदाहणार्थ चतुर्वेदाचार्येण कल्पे रविभगंणाः=३०, चन्द्रभगणाः=४००, कुजभगणाः=१६, बुधभगणाः = १३०, गुरुभगणाः=३, शुक्र भगणाः=५० । शनि भगणाः=१, चन्द्रोच्च भगणाः=४, चन्द्रपातभगणौ=२ भदिनानि =१०९९०, सौरमासाः=३६०, चान्द्रमासाः=३७०, अधिमासाः=१०, सौरदिनानि=१०८००, चान्द्रदिनानि=१११००, क्षयाहाः=१४०, सावन दिनानि =१०९६०, एकस्मिन् दिने भगणात्मिका गतिश्च । राशौ येन कर्मणा द्वश्यतुल्यो भवेत्तद्विलोमेनैव तेनैव कर्मणा दृश्ये ि क्रियाकरणेनेष्टराशिर्भवेत्। र ३ | || च ५ | || म १ | || बुञ्ज | कुट्टकाध्याय १३ || गु ३ | शुउ : २ा १०९६ | १३७ || ६८५ | १०९६ | १०९६० | १०९६ | १०९६० | २७४० ! ५४८० उपपत्ति । | चउ | चपा कल्पिता, इतिसर्व कोलब्र कानुवादतो ज्ञायत इति ॥१५॥ अब प्रश्न को कहते हैं । हेि. भा-दो तीन आदि ग्रहों के अलग-अलग कथित ग्रह गतयुग से जो युगादि को जानते हैं वे कुट्टक को जानते हैं। इसके उत्तर के लिये पूर्वोक्त ‘अधिकाग्रभागहारादूनाग्रच्छेद भाजिताच्छेषम्' इत्यादि श्लोकों में म. म. श्रीमान् सुधाकर द्विवेदी जी के उदाहरण हैं, जैसे किसी राशि को चौंतीस से भाग देने से दो शेष रहता है, तथा तेरह से भाग देने से दस शेष रहता है उस राशि को कहो । इसके अनुसार यदि एक ग्रह चौंतीस दिनों में और अन्य ग्रह तेरह दिनों में एक भगण को भोग