पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११४६ लुब्धक मुनि, अगस्त्य के उदयास्तादि साधन । इन सबों के तथा भग्रहयुत्यधिकार में पृथक् पृथक् क्रान्तिज्यादि से प्रश्न और उत्तर नहीं कहा गया है, क्योंकि वे अधो लिखित पांच अध्यायों के प्रश्नोत्तरान्तर्गत है । मध्यगति-स्पष्टगति-त्रिप्रश्न-ग्रहण-शृङ्गोन्नति इन पांच अध्यायों में ही उत्तराधिकार को प्राचार्य ने कहा है इति ॥९॥ इदा नीमध्यायोपसंहारमाह । इति परिलेखाध्यायः श शशिशृङ्गोन्नत्युत्तरमार्यादशकेन सप्तदशः ॥१०॥ सु. भा.-इति भुजाद्येषु साधनेषु शशिशृङ्गोन्नत्युत्तरं नाम शशिशृङ्गोन्नते: परिलेखाध्याय आयदशकेन सप्तदशो जात इति ।। १० ।। मधुसूदनसूनुनोदितो यस्तिलकः श्रीपृथुनेह जिष्णुजोक्त । हृदितं विनिध्याय नूतनोऽयं, रचितः शृङ्गविधौ सुधाकरेण । इति श्रीकृपालुदत्तसूनुसुधाकरद्विवेदिविरचिते ब्राह्मस्फुटसिद्धान्तनूतनतिलके शृङ्गोन्नत्युत्तराध्यायः सप्तदश ।। १७ ।। वि. भा-इति भुजाद्येषु साधनेषु चन्द्रशृङ्गोन्नत्युत्तरं नाम चन्शृङ्गोन्नतेः परिलेखाध्याय आर्यादशकेन सप्तदशः समाप्तो जात इति ॥१०॥ इति ब्राह्मस्फुट सिद्धान्ते चन्द्रश्शृङ्गोन्नत्युत्तराध्यायः सप्तदशः ॥१७॥ अब अध्याय के उपसंहार को कहते हैं। हेि. भा.-भुजादि साधनों में चन्द्रशृङ्गोन्नति का चन्द्रश्ङ्गोन्नत्युत्तरनामक दश आर्याओं से युक्त सत्रहवां अध्याय समाप्त हुआ इति ।॥१७॥ इति ब्राह्मस्फुट सिद्धान्त में चन्द्रशृङ्गोन्नति का उत्तराध्याय (सत्रहवा श्रध्याय) समाप्त हुआ ।