सामग्री पर जाएँ

पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/५८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

56 स्तूयमानास्तुम्बुरुणा सूतमागधवन्दिभिः । सुराः सर्वे श्रीनिवासमहोत्सवदिदृक्षवः ।। ५१ ।। अनुजग्मुर्महाराजं ब्राह्मणं यान्तमग्रतः । हे महाराजा ! वे लोग नव सहस्र भेरी, तीन सौ दुन्दुभी, मृदङ्ग, पण, ढक्का, अढ्ढ, निस्साण, डमरू, गोमुख, मुरज, वीणा, झर्शर इत्यादि अवकों बाजोंको वजाने लगे । बर्बर, शतशृङ्ग, सप्तस्वर, सप्तग्रंग तथा सपाँको भोहित करनेवाले सस्वर-दीर्घसुङ्ग, वमलोंको ध्वनियुक्त करते हुए फुत्कार और वषट्कारों, गानमें निपुण, स्वरभेदकी जाननेवाले तया वीणा दण्डमें लगे ए तरोिंको सुखसे घजाते हुए गन्धव, भाचनेवाले, हाहा-हू इत्यादि नटोंसे घिरे हुए. तुम्बुरु, सुत एवं माग्ध बन्दियोंसेि स्तुत, आगे जाते हुए ब्रह्मभाजीके पीछे पीछे श्रीनिवासशे भढोऽसवको (५१) सत्यलोके तपोलोके जनोलोके ततः परम् ।। ५२ ।। महलके सुक्लॉकेि स्वर्गलोके महीतले । एवं क्रमान्महाभागं ब्रह्माणं ददृशुर्जनाः ।। ५३ ।। वासुदेवसमाकारं वैश्वानरसमाननम् ।। ५४ ।। ददृशुः सर्वलोकेशं साक्षाद्ब्रह्माणमग्रजम् । केचिन्नारयणं तं हि गाम्भीर्यादबुवंस्ततः ।। ५५ ।। केचिन्नारायणो नायं बदनानां विपर्ययात् । इत्युबुवंस्ततः सर्वे मत्वा तं चतुराननम् ।। ५६ । । हंसस्यं भूषणैर्युक्त कवचाङम्बरान्वितम् । अपृच्छंस्ते महीदेवाः ब्रह्मणोऽनुचराञ्जनान् ।। ५७ ।।