श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः १०

विकिस्रोतः तः
← अध्यायः ९ श्रीमद्भागवतपुराणम्
स्कन्धः १०, अध्यायः १०
[[लेखकः :|]]
अध्यायः ११ →


यमलार्जुनोद्धारः -

( अनुष्टुप् )
श्रीराजोवाच ।
 कथ्यतां भगवन् एतत् तयोः शापस्य कारणम् ।
 यत्तद्विगर्हितं कर्म येन वा देवर्षेस्तमः ॥ १ ॥
 श्रीशुक उवाच ।
 रुद्रस्यानुचरौ भूत्वा सुदृप्तौ धनदात्मजौ ।
 कैलासोपवने रम्ये मन्दाकिन्यां मदोत्कटौ ॥ २ ॥
 वारुणीं मदिरां पीत्वा मदाघूर्णितलोचनौ ।
 स्त्रीजनैः अनुगायद्‌भिः चेरतुः पुष्पिते वने ॥ ३ ॥
 अन्तः प्रविश्य गङ्‌गायां अंभोजवनराजिनि ।
 चिक्रीडतुर्युवतिभिः गजौ इव करेणुभिः ॥ ४ ॥
 यदृच्छया च देवर्षिः भगवांस्तत्र कौरव ।
 अपश्यन्नारदो देवौ क्षीबाणौ समबुध्यत ॥ ५ ॥
 तं दृष्ट्वा व्रीडिता देव्यो विवस्त्राः शापशङ्‌किताः ।
 वासांसि पर्यधुः शीघ्रं विवस्त्रौ नैव गुह्यकौ ॥ ६ ॥
 तौ दृष्ट्वा मदिरामत्तौ श्रीमदान्धौ सुरात्मजौ ।
 तयोरनुग्रहार्थाय शापं दास्यन् इदं जगौ ॥ ७ ॥
 श्रीनारद उवाच ।
 न ह्यन्यो जुषतो जोष्यान् बुद्धिभ्रंशो रजोगुणः ।
 श्रीमदादाभिजात्यादिः यत्र स्त्री द्यूतमासवः ॥ ८ ॥
 हन्यन्ते पशवो यत्र निर्दयैः अजितात्मभिः ।
 मन्यमानैरिमं देहः अजरामृत्यु नश्वरम् ॥ ९ ॥
 देवसंज्ञितमप्यन्ते कृमिविड् भस्मसंज्ञितम् ।
 भूतध्रुक् तत्कृते स्वार्थं किं वेद निरयो यतः ॥ १० ॥
 देहः किमन्नदातुः स्वं निषेक्तुर्मातुरेव च ।
 मातुः पितुर्वा बलिनः क्रेतुरग्नेः शुनोऽपि वा ॥ ११ ॥
 एवं साधारणं देहं अव्यक्त प्रभवाप्ययम् ।
 को विद्वान् आत्मसात्कृत्वा हन्ति जन्तूनृतेऽसतः ॥ १२ ॥
 असतः श्रीमदान्धस्य दारिद्र्यं परमञ्जनम् ।
 आत्मौपम्येन भूतानि दरिद्रः परमीक्षते ॥ १३ ॥
 यथा कण्टकविद्धाङ्‌गो जन्तोर्नेच्छति तां व्यथाम् ।
 जीवसाम्यं गतो लिङ्‌गैः न तथाविद्धकण्टकः ॥ १४ ॥
 दरिद्रो निरहंस्तम्भो मुक्तः सर्वमदैरिह ।
 कृच्छ्रं यदृच्छयाऽऽप्नोति तद्धि तस्य परं तपः ॥ १५ ॥
 नित्यं क्षुत्क्षामदेहस्य दरिद्रस्यान्नकाङ्‌क्षिणः ।
 इन्द्रियाणि अनुशुष्यन्ति हिंसापि विनिवर्तते ॥ १६ ॥
 दरिद्रस्यैव युज्यन्ते साधवः समदर्शिनः ।
 सद्‍भिः क्षिणोति तं तर्षं तत आराद्विशुद्ध्यति ॥ १७ ॥
 साधूनां समचित्तानां मुकुन्द चरणैषिणाम् ।
 उपेक्ष्यैः किं धनस्तम्भैः असद्‌भिः असदाश्रयैः ॥ १८ ॥
 तदहं मत्तयोर्माध्व्या वारुण्या श्रीमदान्धयोः ।
 तमोमदं हरिष्यामि स्त्रैणयोः अजितात्मनोः ॥ १९ ॥
 यदिमौ लोकपालस्य पुत्रौ भूत्वा तमःप्लुतौ ।
 न विवाससमात्मानं विजानीतः सुदुर्मदौ ॥ २० ॥
 अतोऽर्हतः स्थावरतां स्यातां नैवं यथा पुनः ।
 स्मृतिः स्यात् मत्प्रसादेन तत्रापि मदनुग्रहात् ॥ २१ ॥
 वासुदेवस्य सान्निध्यं लब्ध्वा दिव्यशरच्छते ।
 वृत्ते स्वर्लोकतां भूयो लब्धभक्ती भविष्यतः ॥ २२ ॥
 श्रीशुक उवाच ।
 एवमुक्त्वा स देवर्षिः गतो नारायणाश्रमम् ।
 नलकूवरमणिग्रीवौ आसतुः यमलार्जुनौ ॥ २३ ॥
 ऋषेर्भागवत मुख्यस्य सत्यं कर्तुं वचो हरिः ।
 जगाम शनकैस्तत्र यत्रास्तां यमलार्जुनौ ॥ २४ ॥
 देवर्षिर्मे प्रियतमो यदिमौ धनदात्मजौ ।
 तत्तथा साधयिष्यामि यद्‍गीतं तन्महात्मना ॥ २५ ॥
 इत्यन्तरेणार्जुनयोः कृष्णस्तु यमयोर्ययौ ।
 आत्मनिर्वेशमात्रेण तिर्यग्गतं उलूखलम् ॥ २६ ॥
( वसंततिलका )
बालेन निष्कर्षयतान्वगुलूखलं तद्
     दामोदरेण तरसोत्कलिताङ्‌घ्रिबन्धौ ।
 निष्पेततुः परमविक्रमितातिवेप
     स्कन्धप्रवालविटपौ कृतचण्डशब्दौ ॥ २७ ॥
 तत्र श्रिया परमया ककुभः स्फुरन्तौ
     सिद्धावुपेत्य कुजयोरिव जातवेदाः ।
 कृष्णं प्रणम्य शिरसाखिललोकनाथं
     बद्धाञ्जली विरजसाविदमूचतुः स्म ॥ २८ ॥
( अनुष्टुप् )
कृष्ण कृष्ण महायोगिन् त्वमाद्यः पुरुषः परः ।
 व्यक्ताव्यक्तमिदं विश्वं रूपं ते ब्राह्मणा विदुः ॥ २९ ॥
 त्वमेकः सर्वभूतानां देहास्वात्मेन्द्रियेश्वरः ।
 त्वमेव कालो भगवान् विष्णुरव्यय ईश्वरः ॥ ३० ॥
 त्वं महान् प्रकृतिः सूक्ष्मा रजःसत्त्वतमोमयी ।
 त्वमेव पुरुषोऽध्यक्षः सर्वक्षेत्रविकारवित् ॥ ३१ ॥
 गृह्यमाणैस्त्वमग्राह्यो विकारैः प्राकृतैर्गुणैः ।
 को न्विहार्हति विज्ञातुं प्राक्‌सिद्धं गुणसंवृतः ॥ ३२ ॥
 तस्मै तुभ्यं भगवते वासुदेवाय वेधसे ।
 आत्मद्योतगुणैश्छन्न महिम्ने ब्रह्मणे नमः ॥ ३३ ॥
 यस्यावतारा ज्ञायन्ते शरीरेष्वशरीरिणः ।
 तैस्तैरतुल्यातिशयैः वीर्यैर्देहिष्वसङ्‌गतैः ॥ ३४ ॥
 स भवान् सर्वलोकस्य भवाय विभवाय च ।
 अवतीर्णोंऽशभागेन साम्प्रतं पतिराशिषाम् ॥ ३५ ॥
 नमः परमकल्याण नमः परममङ्‌गल ।
 वासुदेवाय शान्ताय यदूनां पतये नमः ॥ ३६ ॥
 अनुजानीहि नौ भूमन् तवानुचरकिङ्‌करौ ।
 दर्शनं नौ भगवत ऋषेरासीदनुग्रहात् ॥ ३७ ॥
( वसंततिलका )
वाणी गुणानुकथने श्रवणौ कथायां
     हस्तौ च कर्मसु मनस्तव पादयोर्नः ।
 स्मृत्यां शिरस्तव निवासजगत्प्रणामे
     दृष्टिः सतां दर्शनेऽस्तु भवत्तनूनाम् ॥ ३८ ॥
 श्रीशुक उवाच ।
( अनुष्टुप् )
इत्थं सङ्‌कीर्तितस्ताभ्यां भगवान् गोकुलेश्वरः ।
 दाम्ना चोलूखले बद्धः प्रहसन्नाह गुह्यकौ ॥ ३९ ॥
 श्रीभगवानुवाच ।
 ज्ञातं मम पुरैवैतद् ऋषिणा करुणात्मना ।
 यत् श्रीमदान्धयोर्वाग्भिः विभ्रंशोऽनुग्रहः कृतः ॥ ४० ॥
 साधूनां समचित्तानां सुतरां मत्कृतात्मनाम् ।
 दर्शनान्नो भवेद्‍बन्धः पुंसोऽक्ष्णोः सवितुर्यथा ॥ ४१ ॥
 तद्‍गच्छतं मत्परमौ नलकूबर सादनम् ।
 सञ्जातो मयि भावो वां ईप्सितः परमोऽभवः ॥ ४२ ॥
 श्रीशुक उवाच ।
 इत्युक्तौ तौ परिक्रम्य प्रणम्य च पुनः पुनः ।
 बद्धोलूखलमामन्त्र्य जग्मतुर्दिशमुत्तराम् ॥ ४३ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे पूर्वार्धे दशमोऽध्यायः ॥ १० ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥