श्रीमद्भागवतपुराणम्/स्कन्धः ११/अध्यायः २८

विकिस्रोतः तः
← श्रीमद्भागवतपुराणम्/स्कन्धः ११/अध्यायः २७ श्रीमद्भागवतपुराणम्/स्कन्धः ११/अध्यायः २८
[[लेखकः :|]]
श्रीमद्भागवतपुराणम्/स्कन्धः ११/अध्यायः २९ →


परमार्थनिरूपणम् -

श्रीभगवानुवाच -
( अनुष्टुप् )
परस्वभावकर्माणि न प्रशंसेन्न गहयेत् ।
 विश्वमेकात्मकं पश्यन् प्रकृत्या पुरुषेण च ॥ १ ॥
 परस्वभावकर्माणि यः प्रशंसति निन्दति ।
 स आशु भ्रश्यते स्वार्थाद् असत्यभिनिवेशतः ॥ २ ॥
 तैजसे निद्रयाऽऽपन्ने पिण्डस्थो नष्टचेतनः ।
 मायां प्राप्नोति मृत्युं वा तद्वत् नानार्थदृक् पुमान् ॥ ३ ॥
 किं भद्रं किं अभद्रं वा द्वैतस्यावस्तुनः कियत् ।
 वाचोदितं तदनृतं मनसा ध्यातमेव च ॥ ४ ॥
 छायाप्रत्याह्वयाभासा ह्यसन्तोऽप्यर्थकारिणः ।
 एवं देहादयो भावा यच्छन्त्यामृत्युतो भयम् ॥ ५ ॥
 आत्मैव तदिदं विश्वं सृज्यते सृजति प्रभुः ।
 त्रायते त्राति विश्वात्मा ह्रियते हरतीश्वरः ॥ ६ ॥
 तस्मान्न ह्यात्मनोऽन्यस्मात् अन्यो भावो निरूपितः ।
 निरूपितेऽयं त्रिविधा निर्मूल भातिरात्मनि ।
 इदं गुणमयं विद्धि त्रिविधं मायया कृतम् ॥ ७ ॥
 एतद् विद्वान् मदुदितं ज्ञानविज्ञाननैपुणम् ।
 न निन्दति न च स्तौति लोके चरति सूर्यवत् ॥ ८ ॥
 प्रत्यक्षेणानुमानेन निगमेनात्मसंविदा ।
 आद्यन्तवत् असज्ज्ञात्वा निःसङ्गो विचरेदिह ॥ ९ ॥
 श्रीउद्धव उवाच -
नैवात्मनो न देहस्य संसृतिर्द्रष्टृदृश्ययोः ।
 अनात्मस्वदृशोरीश कस्य स्यादुपलभ्यते ॥ १० ॥
 आत्माव्ययोऽगुणः शुद्धः स्वयंज्योतिरनावृतः ।
 अग्निवद्दारुवद् अचिद् देहः कस्येह संसृतिः ॥ ११ ॥
 श्रीभगवानुवाच -
यावद् देहेन्द्रियप्राणैः आत्मनः सन्निकर्षणम् ।
 संसारः फलवांस्तावद् अपार्थोऽप्यविवेकिनः ॥ १२ ॥
 अर्थे हि अविद्यमानेऽपि संसृतिर्न निवर्तते ।
 ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा ॥ १३ ॥
 यथा ह्यप्रतिबुद्धस्य प्रस्वापो बह्वनर्थभृत् ।
 स एव प्रतिबुद्धस्य न वै मोहाय कल्पते ॥ १४ ॥
 शोकहर्षभयक्रोध लोभमोहस्पृहादयः ।
 अहङ्कारस्य दृश्यन्ते जन्ममृत्युश्च नात्मनः ॥ १५ ॥
( मिश्र - ११ अक्षरी )
देहेन्द्रियप्राणमनोऽभिमानो
     जीवोऽन्तरात्मा गुणकर्ममूर्तिः ।
 सूत्रं महानित्युरुधेव गीतः
     संसार आधावति कालतन्त्रः ॥ १६ ॥
 अमूलमेतद् बहुरूपरूपितं
     मनोवचःप्राणशरीरकर्म ।
 ज्ञानासिनोपासनया शितेन
     च्छित्त्वा मुनिर्गां विचरत्यतृष्णः ॥ १७ ॥
 ज्ञानं विवेको निगमस्तपश्च
     प्रत्यक्षमैतिह्यमथानुमानम् ।
 आद्यन्तयोरस्य यदेव केवलं
     कालश्च हेतुश्च तदेव मध्ये ॥ १८ ॥
 यथा हिरण्यं स्वकृतं पुरस्तात्
     पश्चाच्च सर्वस्य हिरण्मयस्य ।
 तदेव मध्ये व्यवहार्यमाणं
     नानापदेशैरहमस्य तद्वत् ॥ १९ ॥
 विज्ञानमेतत् त्रियवस्थमङ्ग
     गुणत्रयं कारणकार्यकर्तृ ।
 समन्वयेन व्यतिरेकतश्च
     येनैव तुर्येण तदेव सत्यम् ॥ २० ॥
 न यत्पुरस्ताद् उत यन्न पश्चान्
     मध्ये च तन्न व्यपदेशमात्रम् ।
 भूतं प्रसिद्धं च परेण यद् यत्
     तदेव तत् स्यादिति मे मनीषा ॥ २१ ॥
 अविद्यमानोऽप्यवभासते यो
     वैकारिको राजससर्ग एषः ।
 ब्रह्म स्वयं ज्योतिरतो विभाति
     ब्रह्मेन्द्रियार्थात्मविकारचित्रम् ॥ २२ ॥
 एवं स्फुटं ब्रह्मविवेकहेतुभिः ।
     परापवादेन विशारदेन ।
 छित्त्वाऽऽत्मसन्देहमुपारमेत ।
     स्वानन्दतुष्टोऽखिलकामुकेभ्यः ॥ २३ ॥
 नात्मा वपुः पार्थिवमिन्द्रियाणि
     देवा ह्यसुर्वायुर्जलम् हुताशः ।
 मनोऽन्नमात्रं धिषणा च सत्त्वम्
     अहङ्कृतिः खं क्षितिरर्थसाम्यम् ॥ २४ ॥
 समाहितैः कः करणैर्गुणात्मभि
     र्गुणो भवेन्मत्सुविविक्तधाम्नः ।
 विक्षिप्यमाणैरुत किं नु दूषणं ।
     घनैरुपेतैर्विगतै रवेः किम् ॥ २५ ॥
 यथा नभो वाय्वनलाम्बुभूगुणै
     र्गतागतैर्वर्तुगुणैर्न सज्जते ।
 तथाक्षरं सत्त्वरजस्तमोमलै
     रहंमतेः संसृतिहेतुभिः परम् ॥ २६ ॥
 तथापि सङ्गः परिवर्जनीयो
     गुणेषु मायारचितेषु तावत् ।
 मद्‍भक्तियोगेन दृढेन यावद्
     रजो निरस्येत मनःकषायः ॥ २७ ॥
 यथाऽऽमयोऽसाधु चिकित्सितो नृणां
     पुनः पुनः सन्तुदति प्ररोहन् ।
 एवं मनोऽपक्वकषायकर्म
     कुयोगिनं विध्यति सर्वसङ्गम् ॥ २८ ॥
 कुयोगिनो ये विहितान्तरायै
     र्मनुष्यभूतैस्त्रिदशोपसृष्टैः ।
 ते प्राक्तनाभ्यासबलेन भूयो
     युञ्जन्ति योगं न तु कर्मतन्त्रम् ॥ २९ ॥
 करोति कर्म क्रियते च जन्तुः
     केनाप्यसौ चोदित आनिपतात् ।
 न तत्र विद्वान् प्रकृतौ स्थितोऽपि
     निवृत्ततृष्णः स्वसुखानुभूत्या ॥ ३० ॥
 तिष्ठन्तमासीनमुत व्रजन्तं
     शयानमुक्षन्तमदन्तमन्नम् ।
 स्वभावमन्यत् किमपीहमानं
     आत्मानमात्मस्थमतिर्न वेद ॥ ३१ ॥
 यदि स्म पश्यत्यसदिन्द्रियार्थं
     नानानुमानेन विरुद्धमन्यत् ।
 न मन्यते वस्तुतया मनीषी
     स्वाप्नं यथोत्थाय तिरोदधानम् ॥ ३२ ॥
 पूर्वं गृहीतं गुणकर्मचित्रम्
     अज्ञानमात्मन्यविविक्तमङ्ग ।
 निवर्तते तत्पुनरीक्षयैव
     न गृह्यते नापि विसृज्य आत्मा ॥ ३३ ॥
 यथा हि भानोरुदयो नृचक्षुषां
     तमो निहन्यान्न तु सद् विधत्ते ।
 एवं समीक्षा निपुणा सती मे
     हन्यात्तमिस्रं पुरुषस्य बुद्धेः ॥ ३४ ॥
 एष स्वयंज्योतिरजोऽप्रमेयो
     महानुभूतिः सकलानुभूतिः ।
 एकोऽद्वितीयो वचसां विरामे
     येनेषिता वागसवश्चरन्ति ॥ ३५ ॥
( अनुष्टुप् )
एतावान् आत्मसम्मोहो यद् विकल्पस्तु केवले ।
 आत्मन्नृते स्वमात्मानं अवलम्बो न यस्य हि ॥ ३६ ॥
 यन्नामाकृतिभिर्ग्राह्यं पञ्चवर्णमबाधितम् ।
 व्यर्थेनाप्यर्थवादोऽयं द्वयं पण्डितमानिनाम् ॥ ३७ ॥
 योगिनोऽपक्वयोगस्य युञ्जतः काय उत्थितैः ।
 उपसर्गैर्विहन्येत तत्रायं विहितो विधिः ॥ ३८ ॥
 योगधारणया कांश्चिद् आसनैर्धारणान्वितैः ।
 तपोमन्त्रौषधैः कांश्चिद् उपसर्गान् विनिर्दहेत् ॥ ३९ ॥
 कांश्चित् ममानुध्यानेन नामसङ्कीर्तनादिभिः ।
 योगेश्वरानुवृत्त्या वा हन्याद् अशुभदान्छनैः ॥ ४० ॥
 केचिद् देहमिमं धीराः सुकल्पं वयसि स्थिरम् ।
 विधाय विविधोपायैः अथ युञ्जन्ति सिद्धये ॥ ४१ ॥
 न हि तत् कुशलादृत्यं तदायासो ह्यपार्थकः ।
 अन्तवत्त्वात् शरीरस्य फलस्येव वनस्पतेः ॥ ४२ ॥
 योगं निषेवतो नित्यं कायश्चेत् कल्पतामियात् ।
 तत् श्रद्दध्यान्न मतिमान् योगमुत्सृज्य मत्परः ॥ ४३ ॥
 योगचर्यामिमां योगी विचरन् मदपाश्रयः ।
 नान्तरायैर्विहन्येत निःस्पृहः स्वसुखानुभूः ॥ ४४ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां एकादशस्कन्धे अष्टाविंशोऽध्यायः ॥ २८ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥