श्रीमद्भागवतपुराणम्/स्कन्धः ११/अध्यायः २४

विकिस्रोतः तः
← श्रीमद्भागवतपुराणम्/स्कन्धः ११/अध्यायः २३ श्रीमद्भागवतपुराणम्/स्कन्धः ११/अध्यायः २४
[[लेखकः :|]]
श्रीमद्भागवतपुराणम्/स्कन्धः ११/अध्यायः २५ →


सांख्ययोगवर्णनम् -

श्रीभगवानुवाच -
( अनुष्टुप् )
अथ ते सम्प्रवक्ष्यामि साङ्ख्यं पूर्वैर्विनिश्चितम् ।
 यद्विज्ञाय पुमान् सद्यो जह्याद् वैकल्पिकं भ्रमम् ॥ १ ॥
 आसीज्ज्ञानमथो अर्थ एकमेवाविकल्पितम् ।
 यदा विवेकनिपुणा आदौ कृतयुगेऽयुगे ॥ २ ॥
 तन्मायाफलरूपेण केवलं निर्विकल्पितम् ।
 वाङ्‌मनोऽगोचरं सत्यं द्विधा समभवद् बृहत् ॥ ३ ॥
 तयोरेकतरो ह्यर्थः प्रकृतिः सोभयात्मिका ।
 ज्ञानं त्वन्यतमो भावः पुरुषः सोऽभिधीयते ॥ ४ ॥
 तमो रजः सत्त्वमिति प्रकृतेरभवन् गुणाः ।
 मया प्रक्षोभ्यमाणायाः पुरुषानुमतेन च ॥ ५ ॥
 तेभ्यः समभवत् सूत्रं महान् सूत्रेण संयुतः ।
 ततो विकुर्वतो जातो अहङ्कारो विमोहनः ॥ ६ ॥
 वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिवृत् ।
 तन्मात्रेन्द्रियमनसां कारणं चिदचिन्मयः ॥ ७ ॥
 अर्थस्तन्मात्रिकाज्जज्ञे तामसादिन्द्रियाणि च ।
 तैजसाद् देवता आसन् एकादश च वैकृतात् ॥ ८ ॥
 मया सञ्चोदिता भावाः सर्वे संहत्यकारिणः ।
 अण्डं उत्पादयामासुं ममायतनमुत्तमम् ॥ ९ ॥
 तस्मिन् अहं समभवं अण्डे सलिलसंस्थितौ ।
 मम नाभ्यामभूत् पद्मं विश्वाख्यं तत्र चात्मभूः ॥ १० ॥
 सोऽसृजत्तपसा युक्तो रजसा मदनुग्रहात् ।
 लोकान् सपालान् विश्वात्मा भूर्भुवः स्वरिति त्रिधा ॥ ११ ॥
 देवानामोक आसीत् स्वर्भूतानां च भुवः पदम् ।
 मर्त्यादीनां च भूर्लोकः सिद्धानां त्रितयात् परम् ॥ १२ ॥
 अधोऽसुराणां नागानां भूमेरोकोऽसृजत् प्रभुः ।
 त्रिलोक्यां गतयः सर्वाः कर्मणां त्रिगुणात्मनाम् ॥ १३ ॥
 योगस्य तपसश्चैव न्यासस्य गतयोऽमलाः ।
 महर्जनस्तपः सत्यं भक्तियोगस्य मद्‌गतिः ॥ १४ ॥
 मया कालात्मना धात्रा कर्मयुक्तमिदं जगत् ।
 गुणप्रवाह एतस्मिन् उन्मज्जति निमज्जति ॥ १५ ॥
 अणुर्बृहत् कृशः स्थूलो यो यो भावः प्रसिध्यति ।
 सर्वोऽप्युभयसंयुक्तः प्रकृत्या पुरुषेण च ॥ १६ ॥
 यस्तु यस्यादिरन्तश्च स वै मध्यं च तस्य सन् ।
 विकारो व्यवहारार्थो यथा तैजसपार्थिवाः ॥ १७ ॥
 यदुपादाय पूर्वस्तु भावो विकुरुतेऽपरम् ।
 आदिरन्तो यदा यस्य तत् सत्यमभिधीयते ॥ १८ ॥
 प्रकृतिर्यस्य उपादानं आधारः पुरुषः परः ।
 सतोऽभिव्यञ्जकः कालो ब्रह्म तत्त्रितयं त्वहम् ॥ १९ ॥
 सर्गः प्रवर्तते तावत् पौवापर्येण नित्यशः ।
 महान् गुणविसर्गार्थः स्थित्यन्तो यावदीक्षणम् ॥ २० ॥
 विराण्मयाऽऽसाद्यमानो लोककल्पविकल्पकः ।
 पञ्चत्वाय विशेषाय कल्पते भुवनैः सह ॥ २१ ॥
 अन्ने प्रलीयते मर्त्यं अन्नं धानासु लीयते ।
 धाना भूमौ प्रलीयन्ते भूमिर्गन्धे प्रलीयते ॥ २२ ॥
 अप्सु प्रलीयते गन्ध आपश्च स्वगुणे रसे ।
 लीयते ज्योतिषि रसो ज्योती रूपे प्रलीयते ॥ २३ ॥
 रूपं वायौ स च स्पर्शे लीयते सोऽपि चाम्बरे ।
 अम्बरं शब्दतन्मात्र इन्द्रियाणि स्वयोनिषु ॥ २४ ॥
 योनिर्वैकारिके सौम्य लीयते मनसीश्वरे ।
 शब्दो भूतादिमप्येति भूतादिर्महति प्रभुः ॥ २५ ॥
 स लीयते महान् स्वेषु गुणेशु गुणवत्तमः ।
 तेऽव्यक्ते संप्रलीयन्ते तत्काले लीयतेऽव्यये ॥ २६ ॥
 कालो मायामये जीवे जीव आत्मनि मय्यजे ।
 आत्मा केवल आत्मस्थो विकल्पापायलक्षणः ॥ २७ ॥
 एवमन्वीक्षमाणस्य कथं वैकल्पिको भ्रमः ।
 मनसो हृदि तिष्ठेत व्योम्नीवार्कोदये तमः ॥ २८ ॥
 एष साङ्ख्यविधिः प्रोक्तः संशयग्रन्थिभेदनः ।
 प्रतिलोमानुलोमाभ्यां परावरदृशा मया ॥ २९ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां एकादशस्कन्धे चतुर्विंशोऽध्यायः ॥ २४ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥